Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, marriage, wedding, saṃskāras, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7249
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ācārādhyāya, 1. upodghātaprakaraṇam
yogīśvaraṃ yājñavalkyaṃ sampūjya munayo 'bruvan / (1.1) Par.?
varṇāśrametarāṇāṃ no brūhi dharmān aśeṣataḥ // (1.2) Par.?
mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn / (2.1) Par.?
yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata // (2.2) Par.?
purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ / (3.1) Par.?
vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa // (3.2) Par.?
manvatriviṣṇuhārītayājñavalkyośano'ṅgirāḥ / (4.1) Par.?
yamāpastambasaṃvartāḥ kātyāyanabṛhaspatī // (4.2) Par.?
parāśaravyāsaśaṅkhalikhitā dakṣagautamau / (5.1) Par.?
śātātapo vasiṣṭhaś ca dharmaśāstraprayojakāḥ // (5.2) Par.?
deśe kāla upāyena dravyaṃ śraddhāsamanvitam / (6.1) Par.?
pātre pradīyate yat tat sakalaṃ dharmalakṣaṇam // (6.2) Par.?
śrutiḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ / (7.1) Par.?
samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam // (7.2) Par.?
ijyācāradamāhiṃsādānasvādhyāyakarmaṇām / (8.1) Par.?
ayaṃ tu paramo dharmo yad yogenātmadarśanam // (8.2) Par.?
catvāro vedadharmajñāḥ parṣat traividyam eva vā / (9.1) Par.?
sā brūte yaṃ sa dharmaḥ syād eko vādhyātmavittamaḥ // (9.2) Par.?
2. brahmacāriprakaraṇam
brahmakṣatriyaviṭśūdrā varṇās tv ādyās trayo dvijāḥ / (10.1) Par.?
niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ // (10.2) Par.?
garbhādhānam ṛtau puṃsaḥ savanaṃ spandanāt purā / (11.1) Par.?
ṣaṣṭhe 'ṣṭame vā sīmanto māsy ete jātakarma ca // (11.2) Par.?
ahany ekādaśe nāma caturthe māsi niṣkramaḥ / (12.1) Par.?
ṣaṣṭhe 'nnaprāśanaṃ māsi cūḍā kāryā yathākulam // (12.2) Par.?
evam enaḥ śamaṃ yāti bījagarbhasamudbhavam / (13.1) Par.?
tūṣṇīm etāḥ kriyāḥ strīṇāṃ vivāhas tu samantrakaḥ // (13.2) Par.?
garbhāṣṭame 'ṣṭame vābde brāhmaṇasyopanāyanam / (14.1) Par.?
rājñām ekādaśe saike viśām eke yathākulam // (14.2) Par.?
upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam / (15.1) Par.?
vedam adhyāpayed enaṃ śaucācārāṃś ca śikṣayet // (15.2) Par.?
divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ / (16.1) Par.?
kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ // (16.2) Par.?
gṛhītaśiśnaś cotthāya mṛdbhir abhyuddhṛtair jalaiḥ / (17.1) Par.?
gandhalepakṣayakaraṃ śaucaṃ kuryād atandritaḥ // (17.2) Par.?
antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ / (18.1) Par.?
prāg vā brāhmeṇa tīrthena dvijo nityam upaspṛśet // (18.2) Par.?
kaniṣṭhādeśinyaṅguṣṭhamūlāny agraṃ karasya ca / (19.1) Par.?
prajāpatipitṛbrahmadevatīrthāny anukramāt // (19.2) Par.?
triḥ prāśyāpo dvir unmṛjya khāny adbhiḥ samupaspṛśet / (20.1) Par.?
adbhis tu prakṛtisthābhir hīnābhiḥ phenabudbudaiḥ // (20.2) Par.?
hṛtkaṇṭhatālugābhis tu yathāsaṃkhyaṃ dvijātayaḥ / (21.1) Par.?
śudhyeran strī ca śūdraś ca sakṛt spṛṣṭābhir antataḥ // (21.2) Par.?
snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ / (22.1) Par.?
sūryasya cāpy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ // (22.2) Par.?
gāyatrīṃ śirasā sārdhaṃ japed vyāhṛtipūrvikām / (23.1) Par.?
pratipraṇavasaṃyuktāṃ trir ayaṃ prāṇasaṃyamaḥ // (23.2) Par.?
prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu / (24.1) Par.?
japann āsīta sāvitrīṃ pratyag ā tārakodayāt // (24.2) Par.?
saṃdhyāṃ prāk prātar evaṃ hi tiṣṭhed ā sūryadarśanāt / (25.1) Par.?
agnikāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api // (25.2) Par.?
tato 'bhivādayed vṛddhān asāv aham iti bruvan / (26.1) Par.?
guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ // (26.2) Par.?
āhūtaś cāpy adhīyīta labdhaṃ cāsmai nivedayet / (27.1) Par.?
hitaṃ tasyācaren nityaṃ manovākkāyakarmabhiḥ // (27.2) Par.?
kṛtajñādrohimedhāviśucikalyānasūyakāḥ / (28.1) Par.?
adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ // (28.2) Par.?
daṇḍājinopavītāni mekhalāṃ caiva dhārayet / (29.1) Par.?
brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye // (29.2) Par.?
ādimadhyāvasāneṣu bhavacchabdopalakṣitā / (30.1) Par.?
brāhmaṇakṣatriyaviśāṃ bhaikṣacaryā yathākramam // (30.2) Par.?
kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā / (31.1) Par.?
āpośānakriyāpūrvaṃ satkṛtyānnam akutsayan // (31.2) Par.?
brahmacarye sthito naikam annam adyād anāpadi / (32.1) Par.?
brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan // (32.2) Par.?
madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam / (33.1) Par.?
bhāskarālokanāślīlaparivādādi varjayet // (33.2) Par.?
sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati / (34.1) Par.?
upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ // (34.2) Par.?
ekadeśam upādhyāya ṛtvig yajñakṛd ucyate / (35.1) Par.?
ete mānyā yathāpūrvam ebhyo mātā garīyasī // (35.2) Par.?
prativedaṃ brahmacaryaṃ dvādaśābdāni pañca vā / (36.1) Par.?
grahaṇāntikam ity eke keśāntaś caiva ṣoḍaśe // (36.2) Par.?
ā ṣoḍaśād ā dvāviṃśāccaturviṃśācca vatsarāt / (37.1) Par.?
brahmakṣatraviśāṃ kālaupanāyanikaḥ paraḥ // (37.2) Par.?
ata ūrdhvaṃ patanty ete sarvadharmabahiṣkṛtāḥ / (38.1) Par.?
sāvitrīpatitā vrātyā vrātyastomād ṛte kratoḥ // (38.2) Par.?
mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt / (39.1) Par.?
brāhmaṇakṣatriyaviśas tasmād ete dvijāḥ smṛtāḥ // (39.2) Par.?
yajñānāṃ tapasāṃ caiva śubhānāṃ caiva karmaṇām / (40.1) Par.?
veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ // (40.2) Par.?
madhunā payasā caiva sa devāṃs tarpayed dvijaḥ / (41.1) Par.?
pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham // (41.2) Par.?
yajūṃṣi śaktito 'dhīte yo 'nvahaṃ sa ghṛtāmṛtaiḥ / (42.1) Par.?
prīṇāti devān ājyena madhunā ca pitṝṃs tathā // (42.2) Par.?
sa tu somaghṛtair devāṃs tarpayed yo 'nvahaṃ paṭhet / (43.1) Par.?
sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // (43.2) Par.?
medasā tarpayed devān atharvāṅgirasaḥ paṭhan / (44.1) Par.?
pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ // (44.2) Par.?
vākovākyaṃ purāṇaṃ ca nārāśaṃsīś ca gāthikāḥ / (45.1) Par.?
itihāsāṃs tathā vidyāḥ śaktyādhīte hi yo 'nvaham // (45.2) Par.?
māṃsakṣīraudanamadhutarpaṇaṃ sa divaukasām / (46.1) Par.?
karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā // (46.2) Par.?
te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ / (47.1) Par.?
yaṃ yaṃ kratum adhīte ca tasya tasyāpnuyāt phalam // (47.2) Par.?
trir vittapūrṇapṛthivīdānasya phalam aśnute / (48.1) Par.?
tapasaś ca parasyeha nityaṃ svādhyāyavān dvijaḥ // (48.2) Par.?
naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau / (49.1) Par.?
tadabhāve 'sya tanaye patnyāṃ vaiśvānare 'pi vā // (49.2) Par.?
anena vidhinā dehaṃ sādayan vijitendriyaḥ / (50.1) Par.?
brahmalokam avāpnoti na cehājāyate punaḥ // (50.2) Par.?
3. vivāhaprakaraṇam
gurave tu varaṃ dattvā snāyād vā tadanujñayā / (51.1) Par.?
vedaṃ vratāni vā pāraṃ nītvā hy ubhayam eva vā // (51.2) Par.?
aviplutabrahmacaryo lakṣaṇyāṃ striyam udvahet / (52.1) Par.?
ananyapūrvikāṃ kāntām asapiṇḍāṃ yavīyasīm // (52.2) Par.?
arogiṇīṃ bhrātṛmatīm asamānārṣagotrajām / (53.1) Par.?
pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā // (53.2) Par.?
daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt / (54.1) Par.?
sphītād api na saṃcārirogadoṣasamanvitāt // (54.2) Par.?
etair eva guṇair yuktaḥ savarṇaḥ śrotriyo varaḥ / (55.1) Par.?
yatnāt parīkṣitaḥ puṃstve yuvā dhīmān janapriyaḥ // (55.2) Par.?
yad ucyate dvijātīnāṃ śūdrād dāropasaṃgrahaḥ / (56.1) Par.?
naitan mama mataṃ yasmāt tatrāyaṃ jāyate svayam // (56.2) Par.?
tisro varṇānupūrvyeṇa dve tathaikā yathākramam / (57.1) Par.?
brāhmaṇakṣatriyaviśāṃ bhāryā svā śūdrajanmanaḥ // (57.2) Par.?
brāhmo vivāha āhūya dīyate śaktyalaṃkṛtā / (58.1) Par.?
tajjaḥ punāty ubhayataḥ puruṣān ekaviṃśatim // (58.2) Par.?
yajñastha ṛtvije daiva ādāyārṣas tu godvayam / (59.1) Par.?
caturdaśa prathamajaḥ punāty uttarajaś ca ṣaṭ // (59.2) Par.?
ity uktvā caratāṃ dharmaṃ saha yā dīyate 'rthine / (60.1) Par.?
sa kāyaḥ pāvayet tajjaḥ ṣaṭ ṣaḍvaṃśyān sahātmanā // (60.2) Par.?
āsuro draviṇādānād gāndharvaḥ samayān mithaḥ / (61.1) Par.?
rākṣaso yuddhaharaṇāt paiśācaḥ kanyakāchalāt // (61.2) Par.?
pāṇir grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram / (62.1) Par.?
vaiśyā pratodam ādadyād vedane tv agrajanmanaḥ // (62.2) Par.?
pitā pitāmaho bhrātā sakulyo jananī tathā / (63.1) Par.?
kanyāpradaḥ pūrvanāśe prakṛtisthaḥ paraḥ paraḥ // (63.2) Par.?
aprayacchan samāpnoti bhrūṇahatyām ṛtāv ṛtau / (64.1) Par.?
gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram // (64.2) Par.?
sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk / (65.1) Par.?
dattām api haret pūrvāc chreyāṃś ced vara āvrajet // (65.2) Par.?
anākhyāya dadad doṣaṃ daṇḍya uttamasāhasam / (66.1) Par.?
aduṣṭāṃ tu tyajan daṇḍyo dūṣayaṃs tu mṛṣā śatam // (66.2) Par.?
akṣatā ca kṣatā caiva punarbhūḥ saṃskṛtā punaḥ / (67.1) Par.?
svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet // (67.2) Par.?
aputrāṃ gurvanujñāto devaraḥ putrakāmyayā / (68.1) Par.?
sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāv iyāt // (68.2) Par.?
ā garbhasaṃbhavād gacchet patitas tv anyathā bhavet / (69.1) Par.?
anena vidhinā jātaḥ kṣetrajo 'sya bhavet sutaḥ // (69.2) Par.?
hṛtādhikārāṃ malināṃ piṇḍamātropajīvinām / (70.1) Par.?
paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm // (70.2) Par.?
somaḥ śaucaṃ dadāv āsāṃ gandharvaś ca śubhāṃ giram / (71.1) Par.?
pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ // (71.2) Par.?
vyabhicārād ṛtau śuddhir garbhe tyāgo vidhīyate / (72.1) Par.?
garbhabhartṛvadhādau ca tathā mahati pātake // (72.2) Par.?
surāpī vyādhitā dhūrtā vandhyārthaghny apriyaṃvadā / (73.1) Par.?
strīprasūś cādhivettavyā puruṣadveṣiṇī tathā // (73.2) Par.?
adhivinnā tu bhartavyā mahad eno 'nyathā bhavet / (74.1) Par.?
yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate // (74.2) Par.?
mṛte jīvati vā patyau yā nānyam upagacchati / (75.1) Par.?
seha kīrtim avāpnoti modate comayā saha // (75.2) Par.?
ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm / (76.1) Par.?
tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ // (76.2) Par.?
strībhir bhartṛvacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ / (77.1) Par.?
ā śuddheḥ sampratīkṣyo hi mahāpātakadūṣitaḥ // (77.2) Par.?
lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ / (78.1) Par.?
yasmāt tasmāt striyaḥ sevyāḥ kartavyāś ca surakṣitāḥ // (78.2) Par.?
ṣoḍaśartuniśāḥ strīṇāṃ tasmin yugmāsu saṃviśet / (79.1) Par.?
brahmacāry eva parvāṇy ādyāś catasras tu varjayet // (79.2) Par.?
evaṃ gacchan striyaṃ kṣāmāṃ maghāṃ mūlaṃ ca varjayet / (80.1) Par.?
sustha indau sakṛt putraṃ lakṣaṇyaṃ janayet pumān // (80.2) Par.?
yathākāmī bhaved vāpi strīṇāṃ varam anusmaran / (81.1) Par.?
svadāranirataś caiva striyo rakṣyā yataḥ smṛtāḥ // (81.2) Par.?
bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ / (82.1) Par.?
bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ // (82.2) Par.?
saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī / (83.1) Par.?
kuryācchvaśurayoḥ pādavandanaṃ bhartṛtatparā // (83.2) Par.?
krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam / (84.1) Par.?
hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā // (84.2) Par.?
rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārddhake / (85.1) Par.?
abhāve jñātayas teṣāṃ na svātantryaṃ kvacit striyāḥ // (85.2) Par.?
pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ / (86.1) Par.?
hīnā na syād vinā bhartrā garhaṇīyānyathā bhavet // (86.2) Par.?
patipriyahite yuktā svācārā vijitendriyā / (87.1) Par.?
seha kīrtim avāpnoti pretya cānuttamāṃ gatim // (87.2) Par.?
satyām anyāṃ savarṇāyāṃ dharmakāryaṃ na kārayet / (88.1) Par.?
savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā // (88.2) Par.?
dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ / (89.1) Par.?
āhared vidhivad dārān agnīṃś caivāvilambayan // (89.2) Par.?
4. varṇajātivivekaprakaraṇam
savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ / (90.1) Par.?
anindyeṣu vivāheṣu putrāḥ saṃtānavardhanāḥ // (90.2) Par.?
viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām / (91.1) Par.?
ambaṣṭhaḥ śūdryāṃ niṣādo jātaḥ pāraśavo 'pi vā // (91.2) Par.?
vaiśyāśūdryos tu rājanyān māhiṣyograu sutau smṛtau / (92.1) Par.?
vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ // (92.2) Par.?
brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā / (93.1) Par.?
śūdrāj jātas tu caṇḍālaḥ sarvadharmabahiṣkṛtaḥ // (93.2) Par.?
kṣatriyā māgadhaṃ vaiśyācchūdrāt kṣattāram eva ca / (94.1) Par.?
śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam // (94.2) Par.?
māhiṣyeṇa karaṇyāṃ tu rathakāraḥ prajāyate / (95.1) Par.?
asatsantas tu vijñeyāḥ pratilomānulomajāḥ // (95.2) Par.?
jātyutkarṣo yuge jñeyaḥ saptame pañcame 'pi vā / (96.1) Par.?
vyatyaye karmaṇāṃ sāmyaṃ pūrvavaccādharottaram // (96.2) Par.?
5. gṛhasthadharmaprakaraṇam
karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī / (97.1) Par.?
dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu // (97.2) Par.?
śarīracintāṃ nirvartya kṛtaśaucavidhir dvijaḥ / (98.1) Par.?
prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam // (98.2) Par.?
hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ / (99.1) Par.?
vedārthān adhigacchec ca śāstrāṇi vividhāni ca // (99.2) Par.?
upeyād īśvaraṃ caiva yogakṣemārthasiddhaye / (100.1) Par.?
snātvā devān pitṝṃś caiva tarpayed arcayet tathā // (100.2) Par.?
vedātharvapurāṇāni setihāsāni śaktitaḥ / (101.1) Par.?
japayajñaprasiddhyarthaṃ vidyāṃ cādhyātmikīṃ japet // (101.2) Par.?
balikarmasvadhāhomasvādhyāyātithisatkriyāḥ / (102.1) Par.?
bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ // (102.2) Par.?
devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret / (103.1) Par.?
annaṃ bhūmau śvacāṇḍālavāyasebhyaś ca nikṣipet // (103.2) Par.?
annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam / (104.1) Par.?
svādhyāyaṃ satataṃ kuryān na paced annam ātmane // (104.2) Par.?
bālasvavāsinīvṛddhagarbhiṇyāturakanyakāḥ / (105.1) Par.?
saṃbhojyātithibhṛtyāṃś ca daṃpatyoḥ śeṣabhojanam // (105.2) Par.?
ā pośanenopariṣṭād adhastād aśnatā tathā / (106.1) Par.?
anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā // (106.2) Par.?
atithitvena varṇānāṃ deyaṃ śaktyānupūrvaśaḥ / (107.1) Par.?
apraṇodyo 'tithiḥ sāyam api vāgbhūtṛṇodakaiḥ // (107.2) Par.?
satkṛtya bhikṣave bhikṣā dātavyā savratāya ca / (108.1) Par.?
bhojayec cāgatān kāle sakhisaṃbandhibāndhavān // (108.2) Par.?
mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet / (109.1) Par.?
satkriyānvāsanaṃ svādu bhojanaṃ sūnṛtaṃ vacaḥ // (109.2) Par.?
pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ / (110.1) Par.?
priyo vivāhyaś ca tathā yajñaṃ praty ṛtvijaḥ punaḥ // (110.2) Par.?
adhvanīno 'tithir jñeyaḥ śrotriyo vedapāragaḥ / (111.1) Par.?
mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ // (111.2) Par.?
parapākarucir na syād anindyāmantraṇād ṛte / (112.1) Par.?
vākpāṇipādacāpalyaṃ varjayeccātibhojanam // (112.2) Par.?
atithiṃ śrotriyaṃ tṛptam ā sīmantam anuvrajet / (113.1) Par.?
ahaḥśeṣaṃ sahāsīta śiṣṭair iṣṭaiś ca bandhubhiḥ // (113.2) Par.?
upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca / (114.1) Par.?
bhṛtyaiḥ parivṛto bhuktvā nātitṛptyātha saṃviśet // (114.2) Par.?
brāhme muhūrte cotthāya cintayed ātmano hitam / (115.1) Par.?
dharmārthakāmān sve kāle yathāśakti na hāpayet // (115.2) Par.?
vidyākarmavayobandhuvittair mānyā yathākramam / (116.1) Par.?
etaiḥ prabhūtaiḥ śūdro 'pi vārddhake mānam arhati // (116.2) Par.?
vṛddhabhārinṛpasnātastrīrogivaracakriṇām / (117.1) Par.?
panthā deyo nṛpas teṣāṃ mānyaḥ snātaś ca bhūpateḥ // (117.2) Par.?
ijyādhyayanadānāni vaiśyasya kṣatriyasya ca / (118.1) Par.?
pratigraho 'dhiko vipre yājanādhyāpane tathā // (118.2) Par.?
pradhānaṃ kṣatriye karma prajānāṃ paripālanam / (119.1) Par.?
kusīdakṛṣivāṇijyapāśupālyaṃ viśaḥ smṛtam // (119.2) Par.?
śūdrasya dvijaśuśrūṣā tayājīvan vaṇig bhavet / (120.1) Par.?
śilpair vā vividhair jīved dvijātihitam ācaran // (120.2) Par.?
bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ / (121.1) Par.?
namaskāreṇa mantreṇa pañcayajñān na hāpayet // (121.2) Par.?
ahiṃsā satyam asteyaṃ śaucam indriyanigrahaḥ / (122.1) Par.?
dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam // (122.2) Par.?
vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām / (123.1) Par.?
ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā // (123.2) Par.?
traivārṣikādhikānno yaḥ sa hi somaṃ pibed dvijaḥ / (124.1) Par.?
prāksaumikīḥ kriyāḥ kuryād yasyānnaṃ vārṣikaṃ bhavet // (124.2) Par.?
pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā / (125.1) Par.?
kartavyāgrayaṇeṣṭiś ca cāturmāsyāni caiva hi // (125.2) Par.?
eṣām asaṃbhave kuryād iṣṭiṃ vaiśvānarīṃ dvijaḥ / (126.1) Par.?
hīnakalpaṃ na kurvīta sati dravye phalapradam // (126.2) Par.?
cāṇḍālo jāyate yajñakaraṇācchūdrabhikṣitāt / (127.1) Par.?
yajñārthaṃ labdham adadad bhāsaḥ kāko 'pi vā bhavet // (127.2) Par.?
kuśūlakumbhīdhānyo vā tryāhiko 'śvastano 'pi vā / (128.1) Par.?
jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ // (128.2) Par.?
6. snātakadharmaprakaraṇam
na svādhyāyavirodhyartham īheta na yatas tataḥ / (129.1) Par.?
na viruddhaprasaṅgena saṃtoṣī ca bhavet sadā // (129.2) Par.?
rājāntevāsiyājyebhyaḥ sīdann icched dhanaṃ kṣudhā / (130.1) Par.?
dambhihaitukapākhaṇḍibakavṛttīṃś ca varjayet // (130.2) Par.?
śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ / (131.1) Par.?
na bhāryādarśane 'śnīyān naikavāsā na saṃsthitaḥ // (131.2) Par.?
na saṃśayaṃ prapadyeta nākasmād apriyaṃ vadet / (132.1) Par.?
nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī // (132.2) Par.?
dākṣāyaṇī brahmasūtrī veṇumān sakamaṇḍaluḥ / (133.1) Par.?
kuryāt pradakṣiṇaṃ devamṛdgovipravanaspatīn // (133.2) Par.?
na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu / (134.1) Par.?
na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ // (134.2) Par.?
nekṣetārkaṃ na nagnāṃ strīṃ na ca saṃsṛṣṭamaithunām / (135.1) Par.?
na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ // (135.2) Par.?
ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet / (136.1) Par.?
varṣaty aprāvṛto gacchet svapet pratyakśirā na ca // (136.2) Par.?
ṣṭhīvanāsṛkśakṛnmūtraretāṃsy apsu na nikṣipet / (137.1) Par.?
pādau pratāpayen nāgnau na cainam abhilaṅghayet // (137.2) Par.?
jalaṃ piben nāñjalinā na śayānaṃ prabodhayet / (138.1) Par.?
nākṣaiḥ krīḍen na dharmaghnair vyādhitair vā na saṃviśet // (138.2) Par.?
viruddhaṃ varjayet karma pretadhūmaṃ nadītaram / (139.1) Par.?
keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim // (139.2) Par.?
nācakṣīta dhayantīṃ gāṃ nādvāreṇa viśet kvacit / (140.1) Par.?
na rājñaḥ pratigṛhṇīyāl lubdhasyocchāstravartinaḥ // (140.2) Par.?
pratigrahe sūnicakridhvajiveśyānarādhipāḥ / (141.1) Par.?
duṣṭā daśaguṇaṃ pūrvāt pūrvād ete yathākramam // (141.2) Par.?
adhyāyānām upākarma śrāvaṇyāṃ śravaṇena vā / (142.1) Par.?
hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu // (142.2) Par.?
pauṣamāsasya rohiṇyām aṣṭakāyām athāpi vā / (143.1) Par.?
jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ // (143.2) Par.?
tryahaṃ preteṣv anadhyāyaḥ śiṣyartviggurubandhuṣu / (144.1) Par.?
upākarmaṇi cotsarge svaśākhāśrotriye tathā // (144.2) Par.?
saṃdhyāgarjitanirghātabhūkampolkānipātane / (145.1) Par.?
samāpya vedaṃ dyuniśam āraṇyakam adhītya ca // (145.2) Par.?
pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhusūtake / (146.1) Par.?
ṛtusaṃdhiṣu bhuktvā vā śrāddhikaṃ pratigṛhya ca // (146.2) Par.?
paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ / (147.1) Par.?
kṛte 'nantare tv ahorātraṃ śakrapāte tathocchraye // (147.2) Par.?
śvakroṣṭṛgardabholūkasāmabāṇārtaniḥsvane / (148.1) Par.?
amedhyaśavaśūdrāntyaśmaśānapatitāntike // (148.2) Par.?
deśe 'śucāv ātmani ca vidyutstanitasaṃplave / (149.1) Par.?
bhuktvārdrapāṇir ambho'ntar ardharātre 'timārute // (149.2) Par.?
pāṃsupravarṣe digdāhe saṃdhyānīhārabhītiṣu / (150.1) Par.?
dhāvataḥ pūtigandhe ca śiṣṭe ca gṛham āgate // (150.2) Par.?
kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe / (151.1) Par.?
saptatriṃśadanadhyāyān etāṃs tātkālikān viduḥ // (151.2) Par.?
devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ / (152.1) Par.?
nākrāmed raktaviṇmūtraṣṭhīvanodvartanādi ca // (152.2) Par.?
viprāhikṣatriyātmāno nāvajñeyāḥ kadācana / (153.1) Par.?
ā mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet // (153.2) Par.?
dūrād ucchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet / (154.1) Par.?
śrutismṛtyuditaṃ samyaṅ nityam ācāram ācaret // (154.2) Par.?
gobrāhmaṇānalānnāni nocchiṣṭo na padā spṛśet / (155.1) Par.?
na nindātāḍane kuryāt putraṃ śiṣyaṃ ca tāḍayet // (155.2) Par.?
karmaṇā manasā vācā yatnād dharmaṃ samācaret / (156.1) Par.?
asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu // (156.2) Par.?
mātṛpitratithibhrātṛjāmisaṃbandhimātulaiḥ / (157.1) Par.?
vṛddhabālāturācāryavaidyasaṃśritabāndhavaiḥ // (157.2) Par.?
ṛtvikpurohitāpatyabhāryādāsasanābhibhiḥ / (158.1) Par.?
vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī // (158.2) Par.?
pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu / (159.1) Par.?
snāyān nadīdevakhātahradaprasravaṇeṣu ca // (159.2) Par.?
paraśayyāsanodyānagṛhayānāni varjayet / (160.1) Par.?
adattāny agnihīnasya nānnam adyād anāpadi // (160.2) Par.?
kadaryabaddhacaurāṇāṃ klībaraṅgāvatāriṇām / (161.1) Par.?
vaiṇābhiśastavārddhuṣyagaṇikāgaṇadīkṣiṇām // (161.2) Par.?
cikitsakāturakruddhapuṃścalīmattavidviṣām / (162.1) Par.?
krūrograpatitavrātyadāmbhikocchiṣṭabhojinām // (162.2) Par.?
avīrāstrīsvarṇakārastrījitagrāmayājinām / (163.1) Par.?
śastravikrayikarmāratantuvāyaśvavṛttinām // (163.2) Par.?
nṛśaṃsarājarajakakṛtaghnavadhajīvinām / (164.1) Par.?
cailadhāvasurājīvasahopapativeśmanām // (164.2) Par.?
piśunānṛtinoś caiva tathā cākrikabandinām / (165.1) Par.?
eṣām annaṃ na bhoktavyaṃ somavikrayiṇas tathā // (165.2) Par.?
śūdreṣu dāsagopālakulamitrārdhasīriṇaḥ / (166.1) Par.?
bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet // (166.2) Par.?
7. bhakṣyābhakṣyaprakaraṇam
anarcitaṃ vṛthāmāṃsaṃ keśakīṭasamanvitam / (167.1) Par.?
śuktaṃ paryuṣitocchiṣṭaṃ śvaspṛṣṭaṃ patitekṣitam // (167.2) Par.?
udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet / (168.1) Par.?
goghrātaṃ śakunocchiṣṭaṃ padā spṛṣṭaṃ ca kāmataḥ // (168.2) Par.?
annaṃ paryuṣitaṃ bhojyaṃ snehāktaṃ cirasaṃsthitam / (169.1) Par.?
asnehā api godhūmayavagorasavikriyāḥ // (169.2) Par.?
saṃdhinyanirdaśāvatsāgopayaḥ parivarjayet / (170.1) Par.?
auṣṭram aikaśaphaṃ straiṇam āraṇyakam athāvikam // (170.2) Par.?
devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā / (171.1) Par.?
anupākṛtamāṃsāni viḍjāni kavakāni ca // (171.2) Par.?
kravyādapakṣidātyūhaśukapratudaṭiṭṭibhān / (172.1) Par.?
sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ // (172.2) Par.?
koyaṣṭiplavacakrāhvabalākābakaviṣkirān / (173.1) Par.?
vṛthākṛsarasamyāvapāyasāpūpaśaṣkulīḥ // (173.2) Par.?
kalaviṅkaṃ sakākolaṃ kuraraṃ rajjudālakam / (174.1) Par.?
jālapādān khañjarīṭān ajñātāṃś ca mṛgadvijān // (174.2) Par.?
cāṣāṃś ca raktapādāṃś ca saunaṃ vallūram eva ca / (175.1) Par.?
matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset // (175.2) Par.?
palāṇḍuṃ viḍvarāhaṃ ca chattrākaṃ grāmakukkuṭam / (176.1) Par.?
laśunaṃ gṛñjanaṃ caiva jagdhvā cāndrāyaṇaṃ caret // (176.2) Par.?
bhakṣyāḥ pañcanakhāḥ sedhāgodhākacchapaśallakāḥ / (177.1) Par.?
śaśaś ca matsyeṣv api hi siṃhatuṇḍakarohitāḥ // (177.2) Par.?
tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ / (178.1) Par.?
ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane // (178.2) Par.?
prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā / (179.1) Par.?
devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk // (179.2) Par.?
vaset sa narake ghore dināni paśuromabhiḥ / (180.1) Par.?
saṃmitāni durācāro yo hanty avidhinā paśūn // (180.2) Par.?
sarvān kāmān avāpnoti hayamedhaphalaṃ tathā / (181.1) Par.?
gṛhe 'pi nivasan vipro munir māṃsavivarjanāt // (181.2) Par.?
8. dravyaśuddhiprakaraṇam
sauvarṇarājatābjānām ūrdhvapātragrahāśmanām / (182.1) Par.?
śākarajjumūlaphalavāsovidalacarmaṇām // (182.2) Par.?
pātrāṇāṃ camasānāṃ ca vāriṇā śuddhir iṣyate / (183.1) Par.?
carusruksruvasasnehapātrāṇy uṣṇena vāriṇā // (183.2) Par.?
sphyaśūrpājinadhānyānāṃ musalolūkhalānasām / (184.1) Par.?
prokṣaṇaṃ saṃhatānāṃ ca bahūnāṃ dhānyavāsasām // (184.2) Par.?
takṣaṇaṃ dāruśṛṅgāsthnāṃ govālaiḥ phalasaṃbhuvām / (185.1) Par.?
mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi // (185.2) Par.?
soṣarodakagomūtraiḥ śudhyaty āvikakauśikam / (186.1) Par.?
saśrīphalair aṃśupaṭṭaṃ sāriṣṭaiḥ kutapaṃ tathā // (186.2) Par.?
sagaurasarṣapaiḥ kṣaumaṃ punaḥpākān mahīmayam / (187.1) Par.?
kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā // (187.2) Par.?
bhūśuddhir mārjanād dāhāt kālād gokramaṇāt tathā / (188.1) Par.?
sekād ullekhanāl lepād gṛhaṃ mārjanalepanāt // (188.2) Par.?
goghrāte 'nne tathā keśamakṣikākīṭadūṣite / (189.1) Par.?
salilaṃ bhasma mṛd vāpi prakṣeptavyaṃ viśuddhaye // (189.2) Par.?
trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ / (190.1) Par.?
bhasmādbhiḥ kāṃsyalohānāṃ śuddhiḥ plāvo dravasya ca // (190.2) Par.?
amedhyāktasya mṛttoyaiḥ śuddhir gandhādikarṣaṇāt / (191.1) Par.?
vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci // (191.2) Par.?
śuci gotṛptikṛt toyaṃ prakṛtisthaṃ mahīgatam / (192.1) Par.?
tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam // (192.2) Par.?
raśmir agnī rajaśchāyā gaur aśvo vasudhānilaḥ / (193.1) Par.?
vipruṣo makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ // (193.2) Par.?
ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ / (194.1) Par.?
panthānaś ca viśudhyanti somasūryāṃśumārutaiḥ // (194.2) Par.?
mukhajā vipruṣo medhyās tathācamanabindavaḥ / (195.1) Par.?
śmaśru cāsyagataṃ dantasaktaṃ tyaktvā tataḥ śuciḥ // (195.2) Par.?
snātvā pītvā kṣute supte bhuktvā rathyopasarpaṇe / (196.1) Par.?
ācāntaḥ punar ācāmed vāso viparidhāya ca // (196.2) Par.?
rathyākardamatoyāni spṛṣṭāny antyaśvavāyasaiḥ / (197.1) Par.?
mārutenaiva śudhyanti pakveṣṭakacitāni ca // (197.2) Par.?
9. dānaprakaraṇam
tapas taptvāsṛjad brahmā brāhmaṇān vedaguptaye / (198.1) Par.?
tṛptyarthaṃ pitṛdevānāṃ dharmasaṃrakṣaṇāya ca // (198.2) Par.?
sarvasya prabhavo viprāḥ śrutādhyayanaśīlinaḥ / (199.1) Par.?
tebhyaḥ kriyāparāḥ śreṣṭhās tebhyo 'py adhyātmavittamāḥ // (199.2) Par.?
na vidyayā kevalayā tapasā vāpi pātratā / (200.1) Par.?
yatra vṛttam ime cobhe taddhi pātraṃ prakīrtitam // (200.2) Par.?