Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 183
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kailāsaśikharāsīnaṃ devadevaṃ jagatpatim / (1.1) Par.?
papraccha pārvatī devī tattvaṃ paramadurlabham // (1.2) Par.?
pārvaty uvāca / (2.1) Par.?
maṇīnāṃ lakṣaṇaṃ deva kathayasva prasādataḥ / (2.2) Par.?
yena siddhiṃ labhante 'tra sādhakā gatakalmaṣāḥ // (2.3) Par.?
mahādeva mahāghora kurvanti ripumardanam / (3.1) Par.?
kavitvaṃ dīrghajīvitvaṃ kurute 'tra yathā prabho // (3.2) Par.?
aṣṭau guṇāḥ phalaṃ yatra tvatprasādān maheśvara / (4.1) Par.?
jñānamārgaṃ ca mokṣam ca śūlarogaṃ ca dāruṇam // (4.2) Par.?
cakṣūrogaṃ śirorogaṃ viṣopadravam eva ca / (5.1) Par.?
sphuṭaṃ vada yathā prabho prasādān me maheśvara // (5.2) Par.?
uvāca śaṃkaro devi yat tvayā paripṛcchyate / (6.1) Par.?
yan na kasyacid ākhyātaṃ tad vadāmi varānane // (6.2) Par.?
purāhaṃ viṣṇunā yukto brahmaṇā saha sundari / (7.1) Par.?
śuklatīrthe gato devi revātīre suśobhane // (7.2) Par.?
ratnaparvatanāmā ca tatra tiṣṭhati bhūdharaḥ / (8.1) Par.?
indreṇa sthāpito devi sarvadevasukhaṃkaraḥ // (8.2) Par.?
tasya darśanamātreṇa sarvapāpaiḥ pramucyate / (9.1) Par.?
rogī rogavinirmukto jāyate nātra saṃśayaḥ // (9.2) Par.?
devyā āyatane ye tu citāṃ dahanti mānavāḥ / (10.1) Par.?
te yānti paramaṃ sthānaṃ śivadarśanasaṃyutam // (10.2) Par.?
aṣṭamyāṃ snāti yaḥ kuṇḍe pūjayitvā tataḥ śivam / (11.1) Par.?
sarvapāpavinirmukto mama lokaṃ sameti saḥ // (11.2) Par.?
itthaṃ devagaṇāḥ sarve kuṇḍe snātvā kṣaṇaṃ sthitāḥ / (12.1) Par.?
pavitradehāḥ śrīmantaḥ punaḥ kedāram āgatāḥ // (12.2) Par.?
garutmatsthāpitaṃ liṅgaṃ sarvapāpavimocakam / (13.1) Par.?
tasya darśanamātraṃ hi brahmahatyāṃ vyapohati // (13.2) Par.?
aṣṭamyāṃ ca caturdaśyāṃ pūrṇamāsyāṃ viśeṣataḥ / (14.1) Par.?
yaḥ pūjayati puṇyātmā mama lokaṃ sa gacchati // (14.2) Par.?
kedāraṃ pūjayed yas tu puṇyātmā bhāgyabhājanam / (15.1) Par.?
sarvārthasiddhisampannaṃ prāpnoti paramaṃ padam // (15.2) Par.?
indreṇa sthāpitaṃ vajraṃ kośaś ca dhanadena tu / (16.1) Par.?
mayāpi sthāpitā mantrāḥ kathitaṃ te varānane // (16.2) Par.?
garutmataḥ samudgārān maṇikalā mahānadī / (17.1) Par.?
viniḥsṛtā mahātejāḥ sarvapāpapraṇāśinī // (17.2) Par.?
tasyāḥ prabhāvato devi maṇayaḥ śubhalakṣaṇāḥ / (18.1) Par.?
bhogadā mokṣadāś caiva rogadoṣavighātakāḥ // (18.2) Par.?
śrīdevy uvāca / (19.1) Par.?
maṇīnāṃ lakṣaṇaṃ brūhi yathāsti vṛṣabhadhvaja / (19.2) Par.?
kenopāyena te grāhyā devapūjā kathaṃ vibho // (19.3) Par.?
kīdṛśaṃ ca vrataṃ kāryaṃ kiṃ dānaṃ kasya pūjanam / (20.1) Par.?
kā ca bhaktikriyā kāryā deva me vada bhairava // (20.2) Par.?
śrībhairava uvāca / (21.1) Par.?
kedārabhavanaṃ gatvā kalaśānāṃ śatāṣṭakam / (21.2) Par.?
śrīmatkedāranāthāya manasā kṛtabhāvanaḥ // (21.3) Par.?
kṣetrapālaṃ yathāśaktyā upahārair anuttamaiḥ / (22.1) Par.?
pūjayitvā prayatnena sādhakaḥ phalakāṅkṣayā // (22.2) Par.?
evaṃ pūjya mahābhaktyā praṇamya ca punaḥ punaḥ / (23.1) Par.?
baliṃ dadyād vidhānena dikṣu sarvāsu yatnataḥ // (23.2) Par.?
śivasthāne tu kartavyo japaḥ surasamarcite / (24.1) Par.?
tato gatvā mahānadyāṃ maṇiratnāni vīkṣate // (24.2) Par.?
mantrasaṃnaddhakāyaś ca gojihvālepabhūṣitaḥ / (25.1) Par.?
atha teṣāṃ maṇīnāṃ tu kartavyaṃ suparīkṣaṇam // (25.2) Par.?
gopitaṃ yan mayā pūrvaṃ tan me nigadataḥ śṛṇu / (26.1) Par.?
sutaptahemavarṇābho nīlarekhāsamanvitaḥ // (26.2) Par.?
śvetarekhādharo nityaṃ pītarekhāsamāyutaḥ / (27.1) Par.?
āraktarekhāsaṃyuktaḥ kṛṣṇarekhāvibhūṣitaḥ // (27.2) Par.?
etaiś cihnaiḥ samāyukto nīlakaṇṭha iti smṛtaḥ / (28.1) Par.?
dadāti vipulān bhogān jñānamārgaṃ sudurlabham // (28.2) Par.?
kavitvaṃ dīrghajīvitvaṃ kurute nātra saṃśayaḥ / (29.1) Par.?
tārābho hemavarṇābhaḥ caturbinduvibhūṣitaḥ // (29.2) Par.?
kṛṣṇabindudharo yas tu biḍālasamarocanaḥ / (30.1) Par.?
sa bhaveddhanalābhāya nātra kāryā vicāraṇā // (30.2) Par.?
raktapādapavarṇābha indranīlasamadyutiḥ / (31.1) Par.?
śvetarekhāsamāyukto hy arthakārye mahādyutiḥ // (31.2) Par.?
sa viṣṇur iti vikhyātaḥ sarvaiśvaryaphalapradaḥ / (32.1) Par.?
śuddhasphaṭikasaṃkāśo nīlarekhāvibhūṣitaḥ // (32.2) Par.?
kṛṣṇabindudharaḥ śuklaḥ sa maṇiḥ sarvakāmadaḥ / (33.1) Par.?
pītaś ca śvetarekhaś ca maṇiḥ svacchaś ca dṛśyate / (33.2) Par.?
guṇānām ākaraḥ so hi bahurogān nihanti ca // (33.3) Par.?
yaḥ pārāvatakaṇṭhābhaḥ samprāpto bindubhiḥ sitaiḥ / (34.1) Par.?
āstīkasya kulotpannaḥ sa maṇir viṣadarpahā // (34.2) Par.?
sāraṅgākṣisamo mahādyutidharo mattebhanetrākṛtiḥ / (35.1) Par.?
śvetair bindubhir anvito varatanur bhāsvān maṇir bindukaḥ / (35.2) Par.?
tatprakṣālitavāripānavidhinā naśyed viṣaṃ dāruṇaṃ / (35.3) Par.?
yat sarvaṃ vinatāsuto bahuvidhaṃ hanyād viṣaṃ dāruṇam / (35.4) Par.?
saṃgrāme jayate ripūn bahuvidhān bhogān maṇir yacchati // (35.5) Par.?
kiṃcin nīlapadas tato 'ruṇaruciḥ kiṃcicca vidyutprabhaḥ / (36.1) Par.?
kiṃcil locanasuprabho bahuvidharekhāyuto vartulaḥ / (36.2) Par.?
vikhyātaḥ sa mahāmaṇir viṣaharo baddho narāṇāṃ kare / (36.3) Par.?
bhūtaṃ nāśayatīha somasadṛśas tasmāt pṛthivyāṃ priyaḥ // (36.4) Par.?
nānāratnasamadyutir bahuvidhai rekhāgaṇair aṅkitaḥ / (37.1) Par.?
śuddho bindugaṇair yutaḥ savimalo nāgendradarpāpahaḥ / (37.2) Par.?
satyaṃ kāñcanavittalābhakaraṇe sṛṣṭo mayāsau maṇiḥ / (37.3) Par.?
prakhyātaś ca sa siddhajanmajananaiḥ puṇyaiḥ satāṃ gocaraḥ // (37.4) Par.?
nīlavarṇo bhaved yas tu bindupañcakabhūṣitaḥ / (38.1) Par.?
viśuddhāṅgo 'ruṇo vṛttaḥ prasiddho vinatāsutaḥ // (38.2) Par.?
sindūravarṇasaṃkāśo yasyāṅge rekhā kāśitā / (39.1) Par.?
kṛṣṇavarṇas tu vijñeyo niḥśeṣaviṣamardanaḥ // (39.2) Par.?
kāṃsyavarṇo bhaved yas tu nānārekhāsamākulaḥ / (40.1) Par.?
nānābindusamākīrṇo jvaratāpaṃ vyapohati // (40.2) Par.?
pītavarṇo bhaved yas tu dvirekhaḥ sitabindukaḥ / (41.1) Par.?
sujīrṇavṛścikasyāpi viṣaṃ hanti sudāruṇam // (41.2) Par.?
śvetā pītā samā rekhā indranīlasamadyutiḥ / (42.1) Par.?
netrarogaṃ ca śūlaṃ ca jalapānād vyapohati // (42.2) Par.?
haridvarṇo bhaved yas tu śvetarekhāvibhūṣitaḥ / (43.1) Par.?
pītarekhāsamāyukto niḥśeṣagaralāpahaḥ // (43.2) Par.?
pītagodhūmavarṇo yo gajanetrākṛtiḥ punaḥ / (44.1) Par.?
śvetabindudharo nityaṃ bhūtasyājīrṇanāśakaḥ // (44.2) Par.?
raktāṅgaḥ śuddharekhaś ca ardhāṅge kṛṣṇa eva ca / (45.1) Par.?
sa maṇī raktaśūlaṃ ca netraśūlaṃ vyapohati // (45.2) Par.?
śuddhasphaṭikasaṃkāśaḥ kiṃciccāraktapītakaḥ / (46.1) Par.?
vṛścikānāṃ viṣaṃ hanti sa maṇiḥ sarvakāmadaḥ // (46.2) Par.?
ratkam ardhaṃ ca kṛṣṇārdhaṃ śvetaṃ kiṃcid bhaved yadi / (47.1) Par.?
evaṃrūpo bhaved yas tu sarpādiviṣanāśanaḥ // (47.2) Par.?
raktāṅgo raktarekhaś ca āvartaiḥ śobhanair yutaḥ / (48.1) Par.?
sa maṇir garuḍo jñeyaḥ sarpādiviṣanāśanaḥ // (48.2) Par.?
pītāṅgaḥ kṛṣṇarekhaś ca nānābindusamākulaḥ / (49.1) Par.?
evaṃrūpo bhaved yas tu mahāsarpaviṣāpahaḥ // (49.2) Par.?
pītāṅgaḥ pītarekhaś ca raktarekhāvibhūṣitaḥ / (50.1) Par.?
sarvavyādhiharaḥ śvetaḥ kathitas tu varānane // (50.2) Par.?
kūṣmāṇḍīpuṣpasaṃkāśo nānārūpas tu bindubhiḥ / (51.1) Par.?
sarvavyādhiharo jñeyaḥ samastaviṣamardanaḥ // (51.2) Par.?
raktavarṇā bhavantīha nānābindusamākulāḥ / (52.1) Par.?
tejasvino 'tirūpāś ca sarve te viṣamardakāḥ // (52.2) Par.?
bindunābho mahākāntiḥ kṛṣṇabinduvibhūṣitaḥ / (53.1) Par.?
sarvarogavināśo 'yam kathitas te varānane // (53.2) Par.?
māñjiṣṭhapītavarṇābhas tāmrabindusamanvitaḥ / (54.1) Par.?
sarvavyādhiharo nityaṃ bhūtajvaravināśanaḥ // (54.2) Par.?
dāḍimīpuṣpasaṃkāśaḥ kṛṣṇabinduvibhūṣitaḥ / (55.1) Par.?
saubhāgyajananaḥ śrīmān bhramarekhāyutaḥ priye // (55.2) Par.?
kundapuṣpapratīkāśas tulyatve vartulaḥ priye / (56.1) Par.?
evaṃrūpeṇa saṃyuktaḥ samastaviṣamardakaḥ // (56.2) Par.?
gajanetrākṛtir yas tu biḍālākṣisamaprabhaḥ / (57.1) Par.?
tārkṣyatulyamahātejāḥ pūjanīyo yathārcitaḥ // (57.2) Par.?
tīrthakaraḥ sutejāśca dyutimān iti dṛśyate / (58.1) Par.?
samastaviṣaho jñeyaḥ sa maṇir jīyate dhruvam // (58.2) Par.?
Duration=0.19316387176514 secs.