Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (Im-)purity, prāyaścitta, vānaprastha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7406
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśaucaprakaraṇam
ūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ / (1.1) Par.?
ā śmaśānād anuvrajya itaro jñātibhir vṛtaḥ // (1.2) Par.?
yamasūktaṃ tathā gāthā japadbhir laukikāgninā / (2.1) Par.?
sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat // (2.2) Par.?
saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ / (3.1) Par.?
apa naḥ śośucad agham anena pitṛdiṅmukhāḥ // (3.2) Par.?
evaṃ mātāmahācāryapretānām udakakriyā / (4.1) Par.?
kāmodakaṃ sakhiprattāsvasrīyaśvaśurartvijām // (4.2) Par.?
sakṛt prasiñcanty udakaṃ nāmagotreṇa vāgyatāḥ / (5.1) Par.?
na brahmacāriṇaḥ kuryur udakaṃ patitās tathā // (5.2) Par.?
pākhaṇḍyanāśritāḥ stenā bhartṛghnyaḥ kāmagādikāḥ / (6.1) Par.?
surāpya ātmatyāginyo nāśaucodakabhājanāḥ // (6.2) Par.?
kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān / (7.1) Par.?
snātān apavadeyus tān itihāsaiḥ purātanaiḥ // (7.2) Par.?
mānuṣye kadalīstambhaniḥsāre sāramārgaṇam / (8.1) Par.?
karoti yaḥ sa saṃmūḍho jalabudbudasaṃnibhe // (8.2) Par.?
pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvam āgataḥ / (9.1) Par.?
karmabhiḥ svaśarīrotthais tatra kā paridevanā // (9.2) Par.?
gantrī vasumatī nāśam udadhir daivatāni ca / (10.1) Par.?
phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati // (10.2) Par.?
śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ / (11.1) Par.?
ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ // (11.2) Par.?
iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ / (12.1) Par.?
vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ // (12.2) Par.?
ācamyāgnyādi salilaṃ gomayaṃ gaurasarṣapān / (13.1) Par.?
praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ // (13.2) Par.?
praveśanādikaṃ karma pretasaṃsparśinām api / (14.1) Par.?
icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān // (14.2) Par.?
ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī / (15.1) Par.?
saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset // (15.2) Par.?
krītalabdhāśanā bhūmau svapeyus te pṛthak kṣitau / (16.1) Par.?
piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam // (16.2) Par.?
jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye / (17.1) Par.?
vaitānaupāsanāḥ kāryāḥ kriyāś ca śruticodanāt // (17.2) Par.?
trirātraṃ daśarātraṃ vā śāvam āśaucam iṣyate / (18.1) Par.?
ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi // (18.2) Par.?
pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam / (19.1) Par.?
tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt // (19.2) Par.?
antarā janmamaraṇe śeṣāhobhir viśudhyati / (20.1) Par.?
garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam // (20.2) Par.?
hatānāṃ nṛpagoviprair anvakṣaṃ cātmaghātinām / (21.1) Par.?
proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ // (21.2) Par.?
kṣatrasya dvādaśāhāni viśaḥ pañcadaśaiva tu / (22.1) Par.?
triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ // (22.2) Par.?
ā dantajanmanaḥ sadyā acūḍān naiśikī smṛtā / (23.1) Par.?
trirātram ā vratādeśād daśarātram ataḥ param // (23.2) Par.?
ahas tv adattakanyāsu bāleṣu ca viśodhanam / (24.1) Par.?
gurvantevāsyanūcānam ātulaśrotriyeṣu ca // (24.2) Par.?
anauraseṣu putreṣu bhāryāsv anyagatāsu ca / (25.1) Par.?
nivāsarājani prete tad ahaḥ śuddhikāraṇam // (25.2) Par.?
brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit / (26.1) Par.?
anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ // (26.2) Par.?
mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā / (27.1) Par.?
gobrāhmaṇārthaṃ saṃgrāme yasya cecchati bhūmipaḥ // (27.2) Par.?
ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām / (28.1) Par.?
satrivratibrahmacāridātṛbrahmavidāṃ tathā // (28.2) Par.?
dāne vivāhe yajñe ca saṃgrāme deśaviplave / (29.1) Par.?
āpadyapi hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate // (29.2) Par.?
udakyāśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet / (30.1) Par.?
abliṅgāni japeccaiva gāyatrīṃ manasā sakṛt // (30.2) Par.?
kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam / (31.1) Par.?
paścāt tāpo nirāhāraḥ sarve 'mī śuddhihetavaḥ // (31.2) Par.?
akāryakāriṇāṃ dānaṃ vego nadyāś ca śuddhikṛt / (32.1) Par.?
śodhyasya mṛcca toyaṃ ca saṃnyāso vai dvijanmanām // (32.2) Par.?
tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam / (33.1) Par.?
japaḥ pracchannapānānāṃ manasaḥ satyam ucyate // (33.2) Par.?
bhūtātmanas tapovidye buddher jñānaṃ viśodhanam / (34.1) Par.?
kṣetrajñasyeśvarajñānād viśuddhiḥ paramā matā // (34.2) Par.?
āpaddharmaprakaraṇam
kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ / (35.1) Par.?
nistīrya tām athātmānaṃ pāvayitvā nyaset pathi // (35.2) Par.?
phalopalakṣaumasomamanuṣyāpūpavīrudhaḥ / (36.1) Par.?
tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam // (36.2) Par.?
śastrāsavamadhūcchiṣṭaṃ madhu lākṣā ca barhiṣaḥ / (37.1) Par.?
mṛccarmapuṣpakutapakeśatakraviṣakṣitiḥ // (37.2) Par.?
kauśeyanīlalavaṇamāṃsaikaśaphasīsakān / (38.1) Par.?
śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca // (38.2) Par.?
vaiśyavṛttyāpi jīvan no vikrīṇīta kadācana / (39.1) Par.?
dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ // (39.2) Par.?
lākṣālavaṇamāṃsāni patanīyāni vikraye / (40.1) Par.?
pāyo dadhi ca madyaṃ ca hīnavarṇakarāṇi tu // (40.2) Par.?
āpadgataḥ sampragṛhṇan bhuñjāno vā yatas tataḥ / (41.1) Par.?
na lipyetainasā vipro jvalanārkasamo hi saḥ // (41.2) Par.?
kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ / (42.1) Par.?
sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu // (42.2) Par.?
bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇāddharet / (43.1) Par.?
pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ // (43.2) Par.?
tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ / (44.1) Par.?
jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet // (44.2) Par.?
vānaprasthadharmaprakaraṇam
sutavinyastapatnīkas tayā vānugato vanam / (45.1) Par.?
vānaprastho brahmacārī sāgniḥ sopāsano vrajet // (45.2) Par.?
aphālakṛṣṭenāgnīṃś ca pitṝn devātithīn api / (46.1) Par.?
bhṛtyāṃś ca tarpayet śmaśrujaṭālomabhṛd ātmavān // (46.2) Par.?
ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā / (47.1) Par.?
arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet // (47.2) Par.?
dāntas triṣavaṇasnāyī nivṛttaś ca pratigrahāt / (48.1) Par.?
svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ // (48.2) Par.?
dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ / (49.1) Par.?
śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ // (49.2) Par.?
cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā / (50.1) Par.?
pakṣe gate vāpy aśnīyān māse vāhani vā gate // (50.2) Par.?
svapyād bhūmau śucī rātrau divā samprapadair nayet / (51.1) Par.?
sthānāsanavihārair vā yogābhyāsena vā tathā // (51.2) Par.?
grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ / (52.1) Par.?
ārdravāsās tu hemante śaktyā vāpi tapaś caret // (52.2) Par.?
yaḥ kaṇṭakair vitudati candanair yaś ca limpati / (53.1) Par.?
akruddho 'parituṣṭaś ca samastasya ca tasya ca // (53.2) Par.?
agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ / (54.1) Par.?
vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret // (54.2) Par.?
grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāgyataḥ / (55.1) Par.?
vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt // (55.2) Par.?
yatidharmaprakaraṇam
vanād gṛhād vā kṛtveṣṭiṃ sārvavedasadakṣiṇām / (56.1) Par.?
prājāpatyāṃ tadante tān agnīn āropya cātmani // (56.2) Par.?
adhītavedo japakṛt putravān annado 'gnimān / (57.1) Par.?
śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā // (57.2) Par.?
sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ / (58.1) Par.?
ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet // (58.2) Par.?
apramattaś cared bhaikṣaṃ sāyāhne 'nabhilakṣitaḥ / (59.1) Par.?
rahite bhikṣukair grāme yātrāmātram alolupaḥ // (59.2) Par.?
yatipātrāṇi mṛdveṇudārvalābumayāni ca / (60.1) Par.?
salilaṃ śuddhir eteṣāṃ govālaiś cāvagharṣaṇam // (60.2) Par.?
saṃnirudhyendriyagrāmaṃ rāgadveṣau prahāya ca / (61.1) Par.?
bhayaṃ hitvā ca bhūtānām amṛtībhavati dvijaḥ // (61.2) Par.?
kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ / (62.1) Par.?
jñānotpattinimittatvāt svātantryakaraṇāya ca // (62.2) Par.?
avekṣyā garbhavāsāś ca karmajā gatayas tathā / (63.1) Par.?
ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ // (63.2) Par.?
bhavo jātisahasreṣu priyāpriyaviparyayaḥ / (64.1) Par.?
dhyānayogena saṃpaśyet sūkṣma ātmātmani sthitaḥ // (64.2) Par.?
nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ / (65.1) Par.?
ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret // (65.2) Par.?
satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ / (66.1) Par.?
saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ // (66.2) Par.?
niḥsaranti yathā lohapiṇḍāt taptāt sphuliṅgakāḥ / (67.1) Par.?
sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi // (67.2) Par.?
tatrātmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ / (68.1) Par.?
karoti kiṃcid abhyāsād dharmādharmobhayātmakam // (68.2) Par.?
nimittam akṣaraḥ kartā boddhā guṇī vaśī / (69.1) Par.?
ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate // (69.2) Par.?
sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm / (70.1) Par.?
sṛjaty ekottaraguṇāṃs tathādatte bhavann api // (70.2) Par.?
āhutyāpyāyate sūryaḥ sūryād vṛṣṭir athauṣadhiḥ / (71.1) Par.?
tad annaṃ rasarūpeṇa śukratvam adhigacchati // (71.2) Par.?
strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite / (72.1) Par.?
pañcadhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ // (72.2) Par.?
indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ / (73.1) Par.?
dhāraṇā preraṇaṃ duḥkham icchāhaṃkāra eva ca // (73.2) Par.?
prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau / (74.1) Par.?
tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ // (74.2) Par.?
prathame māsi saṃkledabhūto dhātuvimūrchitaḥ / (75.1) Par.?
māsy arbudaṃ dvitīye tu tṛtīye 'ṅgendriyair yutaḥ // (75.2) Par.?
ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam / (76.1) Par.?
vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca // (76.2) Par.?
pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām / (77.1) Par.?
rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam // (77.2) Par.?
bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca / (78.1) Par.?
ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ // (78.2) Par.?
dauhṛdasyāpradānena garbho doṣam avāpnuyāt / (79.1) Par.?
vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ // (79.2) Par.?
sthairyaṃ caturthe tv aṅgānāṃ pañcame śoṇitodbhavaḥ / (80.1) Par.?
ṣaṣṭhe balasya varṇasya nakharomṇāṃ ca saṃbhavaḥ // (80.2) Par.?
manaścaitanyayukto 'sau nāḍīsnāyusirāyutaḥ / (81.1) Par.?
saptame cāṣṭame caiva tvaṅmāṃsasmṛtimān api // (81.2) Par.?
punar dhātrīṃ punar gharmam ojas tasya pradhāvati / (82.1) Par.?
aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate // (82.2) Par.?
navame daśame vāpi prabalaiḥ sūtimārutaiḥ / (83.1) Par.?
niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ // (83.2) Par.?
tasya ṣoḍhā śarīrāṇi ṣaṭ tvaco dhārayanti ca / (84.1) Par.?
ṣaḍaṅgāni tathāsthnāṃ ca saha ṣaṣṭyā śatatrayam // (84.2) Par.?
sthālaiḥ saha catuḥṣaṣṭir dantā vai viṃśatir nakhāḥ / (85.1) Par.?
pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam // (85.2) Par.?
ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam / (86.1) Par.?
catvāryaratnikāsthīni jaṅghayos tāvad eva tu // (86.2) Par.?
dve dve jānukapoloruphalakāṃsasamudbhave / (87.1) Par.?
akṣatālūṣake śroṇīphalake ca vinirdiśet // (87.2) Par.?
bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśacca pañca ca / (88.1) Par.?
grīvā pañcadaśāsthiḥ syāj jatrv ekaikaṃ tathā hanuḥ // (88.2) Par.?
tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā / (89.1) Par.?
pārśvakāḥ sthālakaiḥ sārdham arbudaiś ca dvisaptatiḥ // (89.2) Par.?
dvau śaṅkhakau kapālāni catvāri śirasas tathā / (90.1) Par.?
uraḥ saptadaśāsthīni puruṣasyāsthisaṃgrahaḥ // (90.2) Par.?
gandharūparasasparśaśabdāś ca viṣayāḥ smṛtāḥ / (91.1) Par.?
nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca // (91.2) Par.?
hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai / (92.1) Par.?
karmendriyāṇi jānīyān manaś caivobhayātmakam // (92.2) Par.?
nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā / (93.1) Par.?
mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu // (93.2) Par.?
vapā vasāvahananaṃ nābhiḥ kloma yakṛt plihā / (94.1) Par.?
kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānam eva ca // (94.2) Par.?
āmāśayo 'tha hṛdayaṃ sthūlāntraṃ guda eva ca / (95.1) Par.?
udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ // (95.2) Par.?
kanīnike cākṣikūṭe śaṣkulī karṇapatrakau / (96.1) Par.?
karṇau śaṅkhau bhruvau dantaveṣṭāv oṣṭhau kakundare // (96.2) Par.?
vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātajau stanau / (97.1) Par.?
upajihvāsphijau bāhū jaṅghoruṣu ca piṇḍikā // (97.2) Par.?
tālūdaraṃ bastiśīrṣaṃ cibuke galaśuṇḍike / (98.1) Par.?
avaṭaś caivam etāni sthānāny atra śarīrake // (98.2) Par.?
akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca / (99.1) Par.?
nava chidrāṇi tāny eva prāṇasyāyatanāni tu // (99.2) Par.?
śirāḥ śatāni saptaiva nava snāyuśatāni ca / (100.1) Par.?
dhamanīnāṃ śate dve tu pañca peśīśatāni ca // (100.2) Par.?
ekonatriṃśallakṣāṇi tathā nava śatāni ca / (101.1) Par.?
ṣaṭpañcāśacca jānīta sirā dhamanisaṃjñitāḥ // (101.2) Par.?
trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām / (102.1) Par.?
saptottaraṃ marmaśataṃ dve ca saṃdhiśate tathā // (102.2) Par.?
romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca / (103.1) Par.?
saptaṣaṣṭis tathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha // (103.2) Par.?
vāyavīyair vigaṇyante vibhaktāḥ paramāṇavaḥ / (104.1) Par.?
yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim // (104.2) Par.?
rasasya nava vijñeyā jalasyāñjalayo daśa / (105.1) Par.?
saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ // (105.2) Par.?
ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca / (106.1) Par.?
vasā trayo dvau tu medo majjaikordhvam tu mastake // (106.2) Par.?
śleṣmaujasas tāvad eva retasas tāvad eva tu / (107.1) Par.?
ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau // (107.2) Par.?
dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ / (108.1) Par.?
hitāhitā nāma nāḍyas tāsāṃ madhye śaśiprabham // (108.2) Par.?
maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ / (109.1) Par.?
sa jñeyas taṃ viditveha punar ājāyate na tu // (109.2) Par.?
jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān / (110.1) Par.?
yogaśāstraṃ ca matproktaṃ jñeyaṃ yogam abhīpsatā // (110.2) Par.?
ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam / (111.1) Par.?
dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ // (111.2) Par.?
yathāvidhānena paṭhan sāmagāyam avicyutam / (112.1) Par.?
sāvadhānas tad abhyāsāt paraṃ brahmādhigacchati // (112.2) Par.?
aparāntakam ullopyaṃ madrakaṃ prakarīṃ tathā / (113.1) Par.?
auveṇakaṃ sarobindum uttaraṃ gītakāni ca // (113.2) Par.?
ṛggāthā pāṇikā dakṣavihitā brahmagītikā / (114.1) Par.?
geyam etat tadabhyāsakaraṇān mokṣasaṃjñitam // (114.2) Par.?
vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ / (115.1) Par.?
tālajñaś cāprayāsena mokṣamārgaṃ niyacchati // (115.2) Par.?
gītajño yadi yogena nāpnoti paramaṃ padam / (116.1) Par.?
rudrasyānucaro bhūtvā tenaiva saha modate // (116.2) Par.?
anādir ātmā kathitas tasyādis tu śarīrakam / (117.1) Par.?
ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ // (117.2) Par.?
katham etad vimuhyāmaḥ sadevāsuramānavam / (118.1) Par.?
jagadudbhūtam ātmā ca kathaṃ tasmin vadasva naḥ // (118.2) Par.?
mohajālam apāsyeha puruṣo dṛśyate hi yaḥ / (119.1) Par.?
sahasrakarapannetraḥ sūryavarcāḥ sahasrakaḥ // (119.2) Par.?
sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ / (120.1) Par.?
virājaḥ so 'nnarūpeṇa yajñatvam upagacchati // (120.2) Par.?
yo dravyadevatātyāgasambhūto rasa uttamaḥ / (121.1) Par.?
devān saṃtarpya sa raso yajamānaṃ phalena ca // (121.2) Par.?
saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ / (122.1) Par.?
ṛgyajuḥsāmavihitaṃ sauraṃ dhāmopanīyate // (122.2) Par.?
khamaṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam / (123.1) Par.?
yaj janma sarvabhūtānām aśanānaśanātmanām // (123.2) Par.?
tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ / (124.1) Par.?
evam etad anādyantaṃ cakraṃ samparivartate // (124.2) Par.?
anādir ātmā saṃbhūtir vidyate nāntarātmanaḥ / (125.1) Par.?
samavāyī tu puruṣo mohecchādveṣakarmajaḥ // (125.2) Par.?
sahasrātmā mayā yo va ādideva udāhṛtaḥ / (126.1) Par.?
mukhabāhūrupajjāḥ syus tasya varṇā yathākramam // (126.2) Par.?
pṛthivī pādatas tasya śiraso dyaur ajāyata / (127.1) Par.?
nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhācchikhī // (127.2) Par.?
manasaś candramā jātaś cakṣuṣaś ca divākaraḥ / (128.1) Par.?
jaghanād antarikṣaṃ ca jagacca sacarācaram // (128.2) Par.?
yady evaṃ sa kathaṃ brahman pāpayoniṣu jāyate / (129.1) Par.?
īśvaraḥ sa kathaṃ bhāvair aniṣṭaiḥ samprayujyate // (129.2) Par.?
karaṇair anvitasyāpi pūrvaṃ jñānaṃ kathaṃ ca na / (130.1) Par.?
vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām // (130.2) Par.?
antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ / (131.1) Par.?
doṣaiḥ prayāti jīvo 'yaṃ bhavaṃ yoniśateṣu ca // (131.2) Par.?
anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām / (132.1) Par.?
rūpāṇyapi tathaiveha sarvayoniṣu dehinām // (132.2) Par.?
vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate / (133.1) Par.?
iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam // (133.2) Par.?
paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan / (134.1) Par.?
vitathābhiniveśī ca jāyate 'nyāsu yoniṣu // (134.2) Par.?
puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā / (135.1) Par.?
anibaddhapralāpī ca mṛgapakṣiṣu jāyate // (135.2) Par.?
adattādānanirataḥ paradāropasevakaḥ / (136.1) Par.?
hiṃsakaś cāvidhānena sthāvareṣv abhijāyate // (136.2) Par.?
ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ / (137.1) Par.?
dharmakṛd vedavidyāvit sāttviko devayonitām // (137.2) Par.?
asatkāryarato 'dhīra ārambhī viṣayī ca yaḥ / (138.1) Par.?
sa rājaso manuṣyeṣu mṛto janmādhigacchati // (138.2) Par.?
nidrāluḥ krūrakṛl lubdho nāstiko yācakas tathā / (139.1) Par.?
pramādavān bhinnavṛtto bhavet tiryakṣu tāmasaḥ // (139.2) Par.?
rajasā tamasā caivaṃ samāviṣṭo bhramann iha / (140.1) Par.?
bhāvair aniṣṭaiḥ saṃyuktaḥ saṃsāraṃ pratipadyate // (140.2) Par.?
malino hi yathā ādarśo rūpālokasya na kṣamaḥ / (141.1) Par.?
tathāvipakvakaraṇa ātmajñānasya na kṣamaḥ // (141.2) Par.?
kaṭvervārau yathāpakve madhuraḥ san raso 'pi na / (142.1) Par.?
prāpyate hy ātmani tathā nāpakvakaraṇe jñatā // (142.2) Par.?
sarvāśrayāṃ nije dehe dehī vindati vedanām / (143.1) Par.?
yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām // (143.2) Par.?
ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet / (144.1) Par.?
tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān // (144.2) Par.?
brahmakhānilatejāṃsi jalaṃ bhūś ceti dhātavaḥ / (145.1) Par.?
ime lokā eṣa cātmā tasmācca sacarācaram // (145.2) Par.?
mṛddaṇḍacakrasaṃyogāt kumbhakāro yathā ghaṭam / (146.1) Par.?
karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ // (146.2) Par.?
hemamātram upādāya rūpaṃ vā hemakārakaḥ / (147.1) Par.?
nijalālāsamāyogāt kośaṃ vā kośakārakaḥ // (147.2) Par.?
kāraṇāny evam ādāya tāsu tāsv iha yoniṣu / (148.1) Par.?
sṛjaty ātmānam ātmā ca sambhūya karaṇāni ca // (148.2) Par.?
mahābhūtāni satyāni yathātmāpi tathaiva hi / (149.1) Par.?
ko 'nyathaikena netreṇa dṛṣṭam anyena paśyati // (149.2) Par.?
vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām / (150.1) Par.?
atītārthasmṛtiḥ kasya ko vā svapnasya kārakaḥ // (150.2) Par.?
jātirūpavayovṛttavidyādibhir ahaṃkṛtaḥ / (151.1) Par.?
śabdādiviṣayodyogaṃ karmaṇā manasā girā // (151.2) Par.?
sa saṃdigdhamatiḥ karmaphalam asti na veti vā / (152.1) Par.?
viplutaḥ siddham ātmānam asiddho 'pi hi manyate // (152.2) Par.?
mama dārāḥ sutāmātyā aham eṣām iti sthitiḥ / (153.1) Par.?
hitāhiteṣu bhāveṣu viparītamatiḥ sadā // (153.2) Par.?
jñeyajñe prakṛtau caiva vikāre cāviśeṣavān / (154.1) Par.?
anāśakānalāghātajalaprapatanodyamī // (154.2) Par.?
evaṃvṛtto 'vinītātmā vitathābhiniveśavān / (155.1) Par.?
karmaṇā dveṣamohābhyām icchayā caiva badhyate // (155.2) Par.?
ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā / (156.1) Par.?
tatkarmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ // (156.2) Par.?
stryālokālambhavigamaḥ sarvabhūtātmadarśanam / (157.1) Par.?
tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam // (157.2) Par.?
viṣayendriyasaṃrodhas tandrālasyavivarjanam / (158.1) Par.?
śarīraparisaṃkhyānaṃ pravṛttiṣv aghadarśanam // (158.2) Par.?
nīrajastamasā sattvaśuddhir niḥspṛhatā śamaḥ / (159.1) Par.?
etair upāyaiḥ saṃśuddhaḥ sattvayogy amṛtībhavet // (159.2) Par.?
tattvasmṛter upasthānāt sattvayogāt parikṣayāt / (160.1) Par.?
karmaṇāṃ saṃnikarṣācca satāṃ yogaḥ pravartate // (160.2) Par.?
śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram / (161.1) Par.?
aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt // (161.2) Par.?
yathā hi bharato varṇair varṇayaty ātmanas tanum / (162.1) Par.?
nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ // (162.2) Par.?
kālakarmātmabījānāṃ doṣair mātus tathaiva ca / (163.1) Par.?
garbhasya vaikṛtaṃ dṛṣṭam aṅgahīnādi janmanaḥ // (163.2) Par.?
ahaṃkāreṇa manasā gatyā karmaphalena ca / (164.1) Par.?
śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana // (164.2) Par.?
vartyādhārasnehayogād yathā dīpasya saṃsthitiḥ / (165.1) Par.?
vikriyāpi ca dṛṣṭaivam akāle prāṇasaṃkṣayaḥ // (165.2) Par.?
anantā raśmayas tasya dīpavad yaḥ sthito hṛdi / (166.1) Par.?
sitāsitāḥ karburūpāḥ kapilā nīlalohitāḥ // (166.2) Par.?
ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūryamaṇḍalam / (167.1) Par.?
brahmalokam atikramya tena yāti parāṃ gatim // (167.2) Par.?
yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam / (168.1) Par.?
tena devaśarīrāṇi sadhāmāni prapadyate // (168.2) Par.?
ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ / (169.1) Par.?
iha karmopabhogāya taiḥ saṃsarati so 'vaśaḥ // (169.2) Par.?
vedaiḥ śāstraiḥ savijñānair janmanā maraṇena ca / (170.1) Par.?
ārtyā gatyā tathāgatyā satyena hy anṛtena ca // (170.2) Par.?
śreyasā sukhaduḥkhābhyāṃ karmabhiś ca śubhāśubhaiḥ / (171.1) Par.?
nimittaśākunajñānagrahasaṃyogajaiḥ phalaiḥ // (171.2) Par.?
tārānakṣatrasaṃcārair jāgaraiḥ svapnajair api / (172.1) Par.?
ākāśapavanajyotirjalabhūtimirais tathā // (172.2) Par.?
manvantarair yugaprāptyā mantrauṣadhiphalair api / (173.1) Par.?
vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā // (173.2) Par.?
ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ / (174.1) Par.?
indriyāntarasaṃcāra icchā dhāraṇajīvite // (174.2) Par.?
svargaḥ svapnaś ca bhāvānāṃ preraṇaṃ manaso gatiḥ / (175.1) Par.?
nimeṣaś cetanā yatna ādānaṃ pāñcabhautikam // (175.2) Par.?
yata etāni dṛśyante liṅgāni paramātmanaḥ / (176.1) Par.?
tasmād asti paro dehād ātmā sarvaga īśvaraḥ // (176.2) Par.?
buddhīndriyāṇi sārthāni manaḥ karmendriyāṇi ca / (177.1) Par.?
ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi // (177.2) Par.?
avyaktam ātmā kṣetrajñaḥ kṣetrasyāsya nigadyate / (178.1) Par.?
īśvaraḥ sarvabhūtasthaḥ sann asan sad asacca yaḥ // (178.2) Par.?
buddher utpattir avyaktāt tato 'haṃkārasaṃbhavaḥ / (179.1) Par.?
tanmātrādīny ahaṃkārād ekottaraguṇāni ca // (179.2) Par.?
śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ / (180.1) Par.?
yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate // (180.2) Par.?
yathātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā / (181.1) Par.?
vipākāt triprakārāṇāṃ karmaṇām īśvaro 'pi san // (181.2) Par.?
sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ / (182.1) Par.?
rajastamobhyām āviṣṭaś cakravad bhrāmyate hy asau // (182.2) Par.?
anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ / (183.1) Par.?
liṅgendriyagrāhyarūpaḥ savikāra udāhṛtaḥ // (183.2) Par.?
pitṛyāno 'javīthyāś ca yad agastyasya cāntaram / (184.1) Par.?
tenāgnihotriṇo yānti svargakāmā divaṃ prati // (184.2) Par.?
ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ / (185.1) Par.?
te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ // (185.2) Par.?
tatrāṣṭāśītisāhasramunayo gṛhamedhinaḥ / (186.1) Par.?
punarāvartino bījabhūtā dharmapravartakāḥ // (186.2) Par.?
saptarṣināgavīthyantar devalokaṃ samāśritāḥ / (187.1) Par.?
tāvanta eva munayaḥ sarvārambhavivarjitāḥ // (187.2) Par.?
tapasā brahmacaryeṇa saṅgatyāgena medhayā / (188.1) Par.?
tatra gatvāvatiṣṭhante yāvad ābhūtasaṃplavam // (188.2) Par.?
yato vedāḥ purāṇāni vidyopaniṣadas tathā / (189.1) Par.?
ślokāḥ sūtrāṇi bhāṣyāṇi yacca kiṃcana vāṅmayam // (189.2) Par.?
vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ / (190.1) Par.?
śraddhopavāsaḥ svātantryam ātmano jñānahetavaḥ // (190.2) Par.?
sa hy āśramair vijijñāsyaḥ samastair evam eva tu / (191.1) Par.?
draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ // (191.2) Par.?
ya enam evaṃ vindanti ye vāraṇyakam āśritāḥ / (192.1) Par.?
upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ // (192.2) Par.?
kramāt te sambhavanty arcir ahaḥ śuklaṃ tathottaram / (193.1) Par.?
ayanaṃ devalokaṃ ca savitāraṃ savaidyutam // (193.2) Par.?
tatas tān puruṣo 'bhyetya mānaso brahmalaukikān / (194.1) Par.?
karoti punarāvṛttis teṣām iha na vidyate // (194.2) Par.?
yajñena tapasā dānair ye hi svargajito narāḥ / (195.1) Par.?
dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca // (195.2) Par.?
pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm / (196.1) Par.?
kramāt te sambhavantīha punar eva vrajanti ca // (196.2) Par.?
etad yo na vijānāti mārgadvitayam ātmavān / (197.1) Par.?
dandaśūkaḥ pataṅgo vā bhavet kīṭo 'thavā kṛmiḥ // (197.2) Par.?
ūrusthottānacaraṇaḥ savye nyasyottaraṃ karam / (198.1) Par.?
uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya corasā // (198.2) Par.?
nimīlitākṣaḥ sattvastho dantair dantān asaṃspṛśan / (199.1) Par.?
tālusthācalajihvaś ca saṃvṛtāsyaḥ suniścalaḥ // (199.2) Par.?
saṃnirudhyendriyagrāmaṃ nātinīcocchritāsanaḥ / (200.1) Par.?
dviguṇaṃ triguṇaṃ vāpi prāṇāyāmam upakramet // (200.2) Par.?
tato dhyeyaḥ sthito yo 'sau hṛdaye dīpavat prabhuḥ / (201.1) Par.?
dhārayet tatra cātmānaṃ dhāraṇāṃ dhārayan budhaḥ // (201.2) Par.?
antardhānaṃ smṛtiḥ kāntir dṛṣṭiḥ śrotrajñatā tathā / (202.1) Par.?
nijaṃ śarīram utsṛjya parakāyapraveśanam // (202.2) Par.?
arthānāṃ chandataḥ sṛṣṭir yogasiddher hi lakṣaṇam / (203.1) Par.?
siddhe yoge tyajan deham amṛtatvāya kalpate // (203.2) Par.?
atha vāpy abhyasan vedaṃ nyastakarmā vane vasan / (204.1) Par.?
ayācitāśī mitabhuk parāṃ siddhim avāpnuyāt // (204.2) Par.?
nyāyāgatadhanas tattvajñānaniṣṭho 'tithipriyaḥ / (205.1) Par.?
śrāddhakṛt satyavādī ca gṛhastho 'pi hi mucyate // (205.2) Par.?
prāyaścittaprakaraṇam
mahāpātakajān ghorān narakān prāpya dāruṇān / (206.1) Par.?
karmakṣayāt prajāyante mahāpātakinas tv iha // (206.2) Par.?
mṛgāśvasūkaroṣṭrāṇāṃ brahmahā yonim ṛcchati / (207.1) Par.?
kharapulkasavenānāṃ surāpo nātra saṃśayaḥ // (207.2) Par.?
kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt / (208.1) Par.?
tṛṇagulmalatātvaṃ ca kramaśo gurutalpagaḥ // (208.2) Par.?
brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ / (209.1) Par.?
hemahārī tu kunakhī duścarmā gurutalpagaḥ // (209.2) Par.?
yo yena saṃvasaty eṣāṃ sa talliṅgo 'bhijāyate / (210.1) Par.?
annahartāmayāvī syān mūko vāgapahārakaḥ // (210.2) Par.?
dhānyamiśro 'tiriktāṅgaḥ piśunaḥ pūtināsikaḥ / (211.1) Par.?
tailahṛt tailapāyī syāt pūtivaktras tu sūcakaḥ // (211.2) Par.?
parasya yoṣitaṃ hṛtvā brahmasvam apahṛtya ca / (212.1) Par.?
araṇye nirjale deśe bhavati brahmarākṣasaḥ // (212.2) Par.?
hīnajātau prajāyeta pararatnāpahārakaḥ / (213.1) Par.?
patraśākaṃ śikhī hatvā gandhān chucchundarī śubhān // (213.2) Par.?
mūṣako dhānyahārī syād yānam uṣṭraḥ kapiḥ phalam / (214.1) Par.?
jalaṃ plavaḥ payaḥ kāko gṛhakārī hy upaskaram // (214.2) Par.?
madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā / (215.1) Par.?
śvitrī vastraṃ śvā rasaṃ tu cīrī lavaṇahārakaḥ // (215.2) Par.?
pradarśanārtham etat tu mayoktaṃ steyakarmaṇi / (216.1) Par.?
dravyaprakārā hi yathā tathaiva prāṇijātayaḥ // (216.2) Par.?
yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt / (217.1) Par.?
jāyante lakṣaṇabhraṣṭā daridrāḥ puruṣādhamāḥ // (217.2) Par.?
tato niṣkalmaṣībhūtāḥ kule mahati bhoginaḥ / (218.1) Par.?
jāyante vidyayopetā dhanadhānyasamanvitāḥ // (218.2) Par.?
vihitasyānanuṣṭhānān ninditasya ca sevanāt / (219.1) Par.?
anigrahāccendriyāṇāṃ naraḥ patanam ṛcchati // (219.2) Par.?
tasmāt teneha kartavyaṃ prāyaścittaṃ viśuddhaye / (220.1) Par.?
evam asyāntarātmā ca lokaś caiva prasīdati // (220.2) Par.?
prāyaścittam akurvāṇāḥ pāpeṣu niratā narāḥ / (221.1) Par.?
apaścāttāpinaḥ kaṣṭān narakān yānti dāruṇān // (221.2) Par.?
tāmisraṃ lohaśaṅkuṃ ca mahānirayaśālmalī / (222.1) Par.?
rauravaṃ kuḍmalaṃ pūtimṛttikaṃ kālasūtrakam // (222.2) Par.?
saṃghātaṃ lohitodaṃ ca saviṣaṃ saṃprapātanam / (223.1) Par.?
mahānarakakākolaṃ saṃjīvanamahāpatham // (223.2) Par.?
avīcim andhatāmisraṃ kumbhīpākaṃ tathaiva ca / (224.1) Par.?
asipatravanaṃ caiva tāpanaṃ caikaviṃśakam // (224.2) Par.?
mahāpātakajair ghorair upapātakajais tathā / (225.1) Par.?
anvitā yānty acaritaprāyaścittā narādhamāḥ // (225.2) Par.?
prāyaścittair apaity eno yad ajñānakṛtaṃ bhavet / (226.1) Par.?
kāmato vyavahāryas tu vacanād iha jāyate // (226.2) Par.?
brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ / (227.1) Par.?
ete mahāpātakino yaś ca taiḥ saha saṃvaset // (227.2) Par.?
gurūṇām adhyadhikṣepo vedanindā suhṛdvadhaḥ / (228.1) Par.?
brahmahatyāsamaṃ jñeyam adhītasya ca nāśanam // (228.2) Par.?
niṣiddhabhakṣaṇaṃ jaihmyam utkarṣe ca vaco 'nṛtam / (229.1) Par.?
rajasvalāmukhāsvādaḥ surāpānasamāni tu // (229.2) Par.?
aśvaratnamanuṣyastrībhūdhenuharaṇaṃ tathā / (230.1) Par.?
nikṣepasya ca sarvaṃ hi suvarṇasteyasaṃmitam // (230.2) Par.?
sakhibhāryākumārīṣu svayoniṣv antyajāsu ca / (231.1) Par.?
sagotrāsu sutantrīṣu gurutalpasamaṃ smṛtam // (231.2) Par.?
pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api / (232.1) Par.?
mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā // (232.2) Par.?
ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ / (233.1) Par.?
liṅgaṃ chittvā vadhas tasya sakāmāyāḥ striyā api // (233.2) Par.?
govadho vrātyatā steyam ṛṇānāṃ cānapākriyā / (234.1) Par.?
anāhitāgnitāpaṇyavikrayaḥ paridevanam // (234.2) Par.?
bhṛtād adhyayanādānaṃ bhṛtakādhyāpanaṃ tathā / (235.1) Par.?
pāradāryaṃ pārivittyaṃ vārddhuṣyaṃ lavaṇakriyā // (235.2) Par.?
strīśūdraviṭkṣatravadho ninditārthopajīvanam / (236.1) Par.?
nāstikyaṃ vratalopaś ca sutānāṃ caiva vikrayaḥ // (236.2) Par.?
dhānyakupyapaśusteyam ayājyānāṃ ca yājanam / (237.1) Par.?
pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ // (237.2) Par.?
kanyāsaṃdūṣaṇaṃ caiva parivindakayājanam / (238.1) Par.?
kanyāpradānaṃ tasyaiva kauṭilyaṃ vratalopanam // (238.2) Par.?
ātmano 'rthe kriyārambho madyapastrīniṣevaṇam / (239.1) Par.?
svādhyāyāgnisutatyāgo bāndhavatyāga eva ca // (239.2) Par.?
indhanārthaṃ drumachedaḥ strīhiṃsauṣadhajīvanam / (240.1) Par.?
hiṃsrayantravidhānaṃ ca vyasanāny ātmavikrayaḥ // (240.2) Par.?
śūdrapreṣyaṃ hīnasakhyaṃ hīnayoniniṣevaṇam / (241.1) Par.?
tathaivānāśrame vāsaḥ parānnaparipuṣṭatā // (241.2) Par.?
asacchāstrādhigamanam ākareṣv adhikāritā / (242.1) Par.?
bhāryāyā vikrayaś caiṣām ekaikam upapātakam // (242.2) Par.?
śiraḥkapālī dhvajavān bhikṣāśī karma vedayan / (243.1) Par.?
brahmahā dvādaśābdāni mitabhuk śuddhim āpnuyāt // (243.2) Par.?
brāhmaṇasya paritrāṇād gavāṃ dvādaśakasya ca / (244.1) Par.?
tathāśvamedhāvabhṛthasnānād vā śuddhim āpnuyāt // (244.2) Par.?
dīrghatīvrāmayagrastaṃ brāhmaṇaṃ gām athāpi vā / (245.1) Par.?
dṛṣṭvā pathi nirātaṅkaṃ kṛtvā tu brahmahā śuciḥ // (245.2) Par.?
ānīya viprasarvasvaṃ hṛtaṃ ghātita eva vā / (246.1) Par.?
tannimittaṃ kṣataḥ śastrair jīvann api viśudhyati // (246.2) Par.?
lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum / (247.1) Par.?
majjāntāṃ juhuyād vāpi mantrair ebhir yathākramam // (247.2) Par.?
saṃgrāme vā hato lakṣyabhūtaḥ śuddhim avāpnuyāt / (248.1) Par.?
mṛtakalpaḥ prahārārto jīvann api viśudhyati // (248.2) Par.?
araṇye niyato japtvā trir vai vedasya saṃhitām / (249.1) Par.?
śudhyeta vā mitāśitvāt pratisrotaḥ sarasvatīm // (249.2) Par.?
pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt / (250.1) Par.?
ādātuś ca viśuddhyartham iṣṭair vaiśvānarī smṛtā // (250.2) Par.?
yāgasthakṣatraviḍghātī cared brahmahaṇi vratam / (251.1) Par.?
garbhahā ca yathāvarṇaṃ tathātreyīniṣūdakaḥ // (251.2) Par.?
cared vratam ahatvāpi ghātārthaṃ cet samāgataḥ / (252.1) Par.?
dviguṇaṃ savanasthe tu brāhmaṇe vratam ādiśet // (252.2) Par.?
surāmbughṛtagomūtrapayasām agnisaṃnibham / (253.1) Par.?
surāpo 'nyatamaṃ pītvā maraṇācchuddhim ṛcchati // (253.2) Par.?
vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret / (254.1) Par.?
piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi // (254.2) Par.?
ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca / (255.1) Par.?
punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ // (255.2) Par.?
patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet / (256.1) Par.?
ihaiva sā śunī gṛdhrī sūkarī copajāyate // (256.2) Par.?
brāhmaṇasvarṇahārī tu rājñe musalam arpayet / (257.1) Par.?
svakarma vyākhyāyaṃs tena hato mukto 'pi vāśuciḥ // (257.2) Par.?
anivedya nṛpe śudhyet surāpavratam ācaran / (258.1) Par.?
ātmatulyaṃ suvarṇaṃ vā dadyād vā vipratuṣṭikṛt // (258.2) Par.?
tapte 'yaḥśayane sārdham āyasyā yoṣitā svapet / (259.1) Par.?
gṛhītvotkṛtya vṛṣaṇau nairṛtyāṃ cotsṛjet tanum // (259.2) Par.?
prājāpatyaṃ caret kṛcchraṃ samā vā gurutalpagaḥ / (260.1) Par.?
cāndrāyaṇaṃ vā trīn māsān abhyased vedasaṃhitām // (260.2) Par.?
ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ / (261.1) Par.?
kanyāṃ samudvahed eṣāṃ sopavāsām akiṃcanām // (261.2) Par.?
cāndrāyaṇaṃ caret sarvān avakṛṣṭān nihatya tu / (262.1) Par.?
śūdro 'dhikārahīno 'pi kālenānena śudhyati // (262.2) Par.?
pañcagavyaṃ pibed goghno māsam āsīta saṃyataḥ / (263.1) Par.?
goṣṭheśayo go'nugāmī gopradānena śudhyati // (263.2) Par.?
kṛcchraṃ caivātikṛcchraṃ ca cared vāpi samāhitaḥ / (264.1) Par.?
dadyāt trirātraṃ copoṣya vṛṣabhaikādaśās tu gāḥ // (264.2) Par.?
upapātakaśuddhiḥ syād evaṃ cāndrāyaṇena vā / (265.1) Par.?
payasā vāpi māsena parākeṇāthavā punaḥ // (265.2) Par.?
ṛṣabhaikasahasrā gā dadyāt kṣatravadhe pumān / (266.1) Par.?
brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret // (266.2) Par.?
vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām / (267.1) Par.?
ṣaṇmāsācchūdrahāpy etad dhenur dadyād daśāthavā // (267.2) Par.?
durvṛttabrahmaviṭkṣatraśūdrayoṣāḥ pramāpya tu / (268.1) Par.?
dṛtiṃ dhanur bastam aviṃ kramād dadyād viśuddhaye // (268.2) Par.?
apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret / (269.1) Par.?
asthimatāṃ sahasraṃ tu tathānasthimatām anaḥ // (269.2) Par.?
mārjāragodhānakulamaṇḍūkāṃś ca patatriṇaḥ / (270.1) Par.?
hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret // (270.2) Par.?
gaje nīlavṛṣāḥ pañca śuke vatso dvihāyanaḥ / (271.1) Par.?
kharājameṣeṣu vṛṣo deyaḥ krauñce trihāyanaḥ // (271.2) Par.?
haṃsaśyenakapikravyāj jalasthalaśikhaṇḍinaḥ / (272.1) Par.?
bhāsaṃ ca hatvā dadyād gām akravyādas tu vatsikām // (272.2) Par.?
urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam / (273.1) Par.?
kole ghṛtaghaṭo deya uṣṭre guñjā haye 'ṃśukam // (273.2) Par.?
tittirau tu tiladroṇaṃ gajādīnām aśaknuvan / (274.1) Par.?
dānaṃ dātuṃ caret kṛcchram ekaikasya viśuddhaye // (274.2) Par.?
phalapuṣpānnarasajasattvaghāte ghṛtāśanam / (275.1) Par.?
kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike // (275.2) Par.?
vṛkṣagulmalatāvīrucchedane japyam ṛkśatam / (276.1) Par.?
syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam // (276.2) Par.?
puṃścalīvānarakharair daṣṭaśvoṣṭrādivāyasaiḥ / (277.1) Par.?
prāṇāyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati // (277.2) Par.?
yan me 'dya reta ityābhyāṃ skannaṃ reto 'bhimantrayet / (278.1) Par.?
stanāntaraṃ bhruvor madhyaṃ tenānāmikayā spṛśet // (278.2) Par.?
mayi teja iti chāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet / (279.1) Par.?
sāvitrīm aśucau dṛṣṭe cāpalye cānṛte 'pi ca // (279.2) Par.?
avakīrṇī bhaved gatvā brahmacārī tu yoṣitam / (280.1) Par.?
gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati // (280.2) Par.?
bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ / (281.1) Par.?
kāmāvakīrṇa ity ābhyāṃ juhuyād āhutidvayam // (281.2) Par.?
upasthānaṃ tataḥ kuryāt saṃ mā siñcantv anena tu / (282.1) Par.?
madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca // (282.2) Par.?
pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati / (283.1) Par.?
kṛcchratrayaṃ guruḥ kuryān mriyate prahito yadi // (283.2) Par.?
kriyamāṇopakāre tu mṛte vipre na pātakam / (284.1) Par.?
vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca // (284.2) Par.?
mithyābhiśaṃsino doṣo dviḥ samo bhūtavādinaḥ / (285.1) Par.?
mithyābhiśastadoṣaṃ ca samādatte mṛṣā vadan // (285.2) Par.?
mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param / (286.1) Par.?
abbhakṣo māsam āsīta sa jāpī niyatendriyaḥ // (286.2) Par.?
abhiśasto mṛṣā kṛcchraṃ cared āgneyam eva vā / (287.1) Par.?
nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā // (287.2) Par.?
aniyukto bhrātṛjāyāṃ gacchaṃś cāndrāyaṇaṃ caret / (288.1) Par.?
trirātrānte ghṛtaṃ prāśya gatvodakyāṃ viśudhyati // (288.2) Par.?
trīn kṛcchrān ācared vrātyayājako 'bhicarann api / (289.1) Par.?
vedaplāvī yavāśy abdaṃ tyaktvā ca śaraṇāgatam // (289.2) Par.?
goṣṭhe vasan brahmacārī māsam ekaṃ payovratam / (290.1) Par.?
gāyatrījapyanirataḥ śudhyate 'satpratigrahāt // (290.2) Par.?
prāṇāyāmī jale snātvā kharayānoṣṭrayānagaḥ / (291.1) Par.?
nagnaḥ snātvā ca bhuktvā ca gatvā caiva divā striyam // (291.2) Par.?
guruṃ huṃkṛtya tvaṃkṛtya vipraṃ nirjitya vādataḥ / (292.1) Par.?
baddhvā vā vāsasā kṣipraṃ prasādyopavased dinam // (292.2) Par.?
vipradaṇḍodyame kṛcchras tv atikṛcchro nipātane / (293.1) Par.?
kṛcchrātikṛcchro 'sṛkpāte kṛcchro 'bhyantaraśoṇite // (293.2) Par.?
deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ / (294.1) Par.?
prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ // (294.2) Par.?
dāṣīkumbhaṃ bahirgrāmān ninayeran svabāndhavāḥ / (295.1) Par.?
patitasya bahiḥ kuryuḥ sarvakāryeṣu caiva tam // (295.2) Par.?
caritavrata āyāte ninayeran navaṃ ghaṭam / (296.1) Par.?
jugupseran na cāpy enaṃ saṃvaseyuś ca sarvaśaḥ // (296.2) Par.?
patitānām eṣa eva vidhiḥ strīṇāṃ prakīrtitaḥ / (297.1) Par.?
vāso gṛhāntake deyam annaṃ vāsaḥ sarakṣaṇam // (297.2) Par.?
nīcābhigamanaṃ garbhapātanaṃ bhartṛhiṃsanam / (298.1) Par.?
viśeṣapatanīyāni strīmām etāny api dhruvam // (298.2) Par.?
śaraṇāgatabālastrīhiṃsakān saṃvasen na tu / (299.1) Par.?
cīrṇavratān api sataḥ kṛtaghnasahitān imān // (299.2) Par.?
ghaṭe 'pavarjite jñātimadhyastho yavasaṃ gavām / (300.1) Par.?
sa dadyāt prathamaṃ gobhiḥ satkṛtasya hi satkriyā // (300.2) Par.?
vikhyātadoṣaḥ kurvīta parṣado 'numataṃ vratam / (301.1) Par.?
rahasyaprāyaścittam
anabhikhyātadoṣas tu rahasyaṃ vratam ācaret // (301.2) Par.?
trirātropoṣito japtvā brahmahā tv aghamarṣaṇam / (302.1) Par.?
antarjale viśudhyeta dattvā gāṃ ca payasvinām // (302.2) Par.?
lomabhyaḥ svāhety athavā divasaṃ mārutāśanaḥ / (303.1) Par.?
jale sthitvābhijuhuyāccatvāriṃśadghṛtāhutīḥ // (303.2) Par.?
trirātropoṣito hutvā kūṣmāṇḍībhir ghṛtaṃ śuciḥ / (304.1) Par.?
brāhmaṇasvarṇahārī tu rudrajāpī jale sthitaḥ // (304.2) Par.?
sahasraśīrṣājāpī tu mucyate gurutalpagaḥ / (305.1) Par.?
gaur deyā karmaṇo 'syānte pṛthag ebhiḥ payasvinī // (305.2) Par.?
prāṇāyāmaśataṃ kāryaṃ sarvapāpāpanuttaye / (306.1) Par.?
upapātakajātānām anādiṣṭasya caiva hi // (306.2) Par.?
oṃkārābhiṣṭutaṃ somasalilaṃ pāvanaṃ pibet / (307.1) Par.?
kṛtvā hi retoviṇmūtraprāśanaṃ tu dvijottamaḥ // (307.2) Par.?
niśāyāṃ vā divā vāpi yad ajñānakṛtaṃ bhavet / (308.1) Par.?
traikālyasaṃdhyākaraṇāt tat sarvaṃ vipraṇaśyati // (308.2) Par.?
śukriyāraṇyakajapo gāyatryāś ca viśeṣataḥ / (309.1) Par.?
sarvapāpaharā hy ete rudraikādaśinī tathā // (309.2) Par.?
yatra yatra ca saṃkīrṇam ātmānaṃ manyate dvijaḥ / (310.1) Par.?
tatra tatra tilair homo gāyatryā vācanaṃ tathā // (310.2) Par.?
vedābhyāsarataṃ kṣāntaṃ pañcayajñakriyāparam / (311.1) Par.?
na spṛśantīha pāpāni mahāpātakajāny api // (311.2) Par.?
vāyubhakṣo divā tiṣṭhan rātriṃ nītvāpsu sūryadṛk / (312.1) Par.?
japtvā sahasraṃ gāyatryāḥ śudhyed brahmavadhād ṛte // (312.2) Par.?
brahmacaryaṃ dayā kṣāntir dānaṃ satyam akalkatā / (313.1) Par.?
ahiṃsā steyamādhurye damaś ceti yamāḥ smṛtāḥ // (313.2) Par.?
snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ / (314.1) Par.?
niyamā guruśuśrūṣā śaucākrodhāpramādatā // (314.2) Par.?
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam / (315.1) Par.?
jagdhvā pare 'hny upavaset kṛcchraṃ sāṃtapanaṃ caret // (315.2) Par.?
pṛthaksāṃtapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ / (316.1) Par.?
saptāhena tu kṛcchro 'yaṃ mahāsāṃtapanaḥ smṛtaḥ // (316.2) Par.?
parṇodumbararājīvabilvapatrakuśodakaiḥ / (317.1) Par.?
pratyekaṃ pratyahaṃ pītaiḥ parṇakṛcchra udāhṛtaḥ // (317.2) Par.?
taptakṣīraghṛtāmbūnām ekaikaṃ pratyahaṃ pibet / (318.1) Par.?
ekarātropavāsaś ca taptakṛcchra udāhṛtaḥ // (318.2) Par.?
ekabhaktena naktena tathaivāyācitena ca / (319.1) Par.?
upavāsena caivāyaṃ pādakṛcchraḥ prakīrtitaḥ // (319.2) Par.?
yathākathaṃcit triguṇaḥ prājāpatyo 'yam ucyate / (320.1) Par.?
ayam evātikṛcchraḥ syāt pāṇipūrānnabhojanaḥ // (320.2) Par.?
kṛcchrātikṛcchraḥ payasā divasānekaviṃśatim / (321.1) Par.?
dvādaśāhopavāsena parākaḥ parikīrtitaḥ // (321.2) Par.?
piṇyākācāmatakrāmbusaktūnāṃ prativāsaram / (322.1) Par.?
ekarātropavāsaś ca kṛcchraḥ saumyo 'yam ucyate // (322.2) Par.?
eṣāṃ trirātram abhyāsād ekaikasya yathākramam / (323.1) Par.?
tulāpuruṣa ity eṣa jñeyaḥ pañcadaśāhikaḥ // (323.2) Par.?
tithivṛddhyā caret piṇḍān śukle śikhyaṇḍasaṃmitān / (324.1) Par.?
ekaikaṃ hrāsayet kṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caran // (324.2) Par.?
yathākathaṃcit piṇḍānāṃ catvāriṃśacchatadvayam / (325.1) Par.?
māsenaivopabhuñjīta cāndrāyaṇam athāparam // (325.2) Par.?
kuryāt triṣavaṇasnāyī kṛcchraṃ cāndrāyaṇaṃ tathā / (326.1) Par.?
pavitrāṇi japet piṇḍān gāyatryā cābhimantrayet // (326.2) Par.?
anādiṣṭeṣu pāpeṣu śuddhiś cāndrāyaṇena ca / (327.1) Par.?
dharmārthaṃ yaś cared etaccandrasyaiti salokatām // (327.2) Par.?
kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt / (328.1) Par.?
yathā gurukratuphalaṃ prāpnoti susamāhitaḥ // (328.2) Par.?
śrutvaitān ṛṣayo dharmān yājñavalkyena bhāṣitān / (329.1) Par.?
idam ūcur mahātmānaṃ yogīndram amitaujasam // (329.2) Par.?
ya idaṃ dhārayiṣyanti dharmaśāstram atandritāḥ / (330.1) Par.?
iha loke yaśaḥ prāpya te yāsyanti triviṣṭapam // (330.2) Par.?
vidyārthī prāpnuyād vidyāṃ dhanakāmo dhanaṃ tathā / (331.1) Par.?
āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam // (331.2) Par.?
ślokatrayam api hy asmād yaḥ śrāddhe śrāvayiṣyati / (332.1) Par.?
pitṝṇāṃ tasya tṛptiḥ syād akṣayyā nātra saṃśayaḥ // (332.2) Par.?
brāhmaṇaḥ pātratāṃ yāti kṣatriyo vijayī bhavet / (333.1) Par.?
vaiśyaś ca dhānyadhanavān asya śāstrasya dhāraṇāt // (333.2) Par.?
ya idaṃ śrāvayed vidvān dvijān parvasu parvasu / (334.1) Par.?
aśvamedhaphalaṃ tasya tad bhavān anumanyatām // (334.2) Par.?
śrutvaitad yājñavalkyo 'pi prītātmā munibhāṣitam / (335.1) Par.?
evam astviti hovāca namaskṛtya svayaṃbhuve // (335.2) Par.?
Duration=1.106153011322 secs.