Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7406
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āśaucaprakaraṇam
ūnadvivarṣaṃ nikhanen na kuryād udakaṃ tataḥ / (1.1) Par.?
ā śmaśānād anuvrajya itaro jñātibhir vṛtaḥ // (1.2) Par.?
yamasūktaṃ tathā gāthā japadbhir laukikāgninā / (2.1) Par.?
sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat // (2.2) Par.?
saptamād daśamād vāpi jñātayo 'bhyupayanty apaḥ / (3.1) Par.?
apa naḥ śośucad agham anena pitṛdiṅmukhāḥ // (3.2) Par.?
evaṃ mātāmahācāryapretānām udakakriyā / (4.1) Par.?
kāmodakaṃ sakhiprattāsvasrīyaśvaśurartvijām // (4.2) Par.?
sakṛt prasiñcanty udakaṃ nāmagotreṇa vāgyatāḥ / (5.1) Par.?
na brahmacāriṇaḥ kuryur udakaṃ patitās tathā // (5.2) Par.?
pākhaṇḍyanāśritāḥ stenā bhartṛghnyaḥ kāmagādikāḥ / (6.1) Par.?
surāpya ātmatyāginyo nāśaucodakabhājanāḥ // (6.2) Par.?
kṛtodakān samuttīrṇān mṛduśādvalasaṃsthitān / (7.1) Par.?
snātān apavadeyus tān itihāsaiḥ purātanaiḥ // (7.2) Par.?
mānuṣye kadalīstambhaniḥsāre sāramārgaṇam / (8.1) Par.?
karoti yaḥ sa saṃmūḍho jalabudbudasaṃnibhe // (8.2) Par.?
pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvam āgataḥ / (9.1) Par.?
karmabhiḥ svaśarīrotthais tatra kā paridevanā // (9.2) Par.?
gantrī vasumatī nāśam udadhir daivatāni ca / (10.1) Par.?
phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati // (10.2) Par.?
śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ / (11.1) Par.?
ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ // (11.2) Par.?
iti saṃśrutya gaccheyur gṛhaṃ bālapuraḥsarāḥ / (12.1) Par.?
vidaśya nimbapatrāṇi niyatā dvāri veśmanaḥ // (12.2) Par.?
ācamyāgnyādi salilaṃ gomayaṃ gaurasarṣapān / (13.1) Par.?
praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ // (13.2) Par.?
praveśanādikaṃ karma pretasaṃsparśinām api / (14.1) Par.?
icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān // (14.2) Par.?
ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī / (15.1) Par.?
saṃkaṭānnaṃ ca nāśnīyān na ca taiḥ saha saṃvaset // (15.2) Par.?
krītalabdhāśanā bhūmau svapeyus te pṛthak kṣitau / (16.1) Par.?
piṇḍayajñāvṛtā deyaṃ pretāyānnaṃ dinatrayam // (16.2) Par.?
jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye / (17.1) Par.?
vaitānaupāsanāḥ kāryāḥ kriyāś ca śruticodanāt // (17.2) Par.?
trirātraṃ daśarātraṃ vā śāvam āśaucam iṣyate / (18.1) Par.?
ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi // (18.2) Par.?
pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam / (19.1) Par.?
tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt // (19.2) Par.?
antarā janmamaraṇe śeṣāhobhir viśudhyati / (20.1) Par.?
garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam // (20.2) Par.?
hatānāṃ nṛpagoviprair anvakṣaṃ cātmaghātinām / (21.1) Par.?
proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ // (21.2) Par.?
kṣatrasya dvādaśāhāni viśaḥ pañcadaśaiva tu / (22.1) Par.?
triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ // (22.2) Par.?
trirātram ā vratādeśād daśarātram ataḥ param // (23.2) Par.?
ahas tv adattakanyāsu bāleṣu ca viśodhanam / (24.1) Par.?
gurvantevāsyanūcānam ātulaśrotriyeṣu ca // (24.2) Par.?
anauraseṣu putreṣu bhāryāsv anyagatāsu ca / (25.1) Par.?
nivāsarājani prete tad ahaḥ śuddhikāraṇam // (25.2) Par.?
brāhmaṇenānugantavyo na śūdro na dvijaḥ kvacit / (26.1) Par.?
anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ // (26.2) Par.?
mahīpatīnāṃ nāśaucaṃ hatānāṃ vidyutā tathā / (27.1) Par.?
gobrāhmaṇārthaṃ saṃgrāme yasya cecchati bhūmipaḥ // (27.2) Par.?
ṛtvijāṃ dīkṣitānāṃ ca yajñiyaṃ karma kurvatām / (28.1) Par.?
satrivratibrahmacāridātṛbrahmavidāṃ tathā // (28.2) Par.?
dāne vivāhe yajñe ca saṃgrāme deśaviplave / (29.1) Par.?
āpadyapi hi kaṣṭāyāṃ sadyaḥ śaucaṃ vidhīyate // (29.2) Par.?
udakyāśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet / (30.1) Par.?
abliṅgāni japeccaiva gāyatrīṃ manasā sakṛt // (30.2) Par.?
kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam / (31.1) Par.?
paścāt tāpo nirāhāraḥ sarve 'mī śuddhihetavaḥ // (31.2) Par.?
akāryakāriṇāṃ dānaṃ vego nadyāś ca śuddhikṛt / (32.1) Par.?
śodhyasya mṛcca toyaṃ ca saṃnyāso vai dvijanmanām // (32.2) Par.?
tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam / (33.1) Par.?
japaḥ pracchannapānānāṃ manasaḥ satyam ucyate // (33.2) Par.?
bhūtātmanas tapovidye buddher jñānaṃ viśodhanam / (34.1) Par.?
kṣetrajñasyeśvarajñānād viśuddhiḥ paramā matā // (34.2) Par.?
āpaddharmaprakaraṇam
kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ / (35.1) Par.?
nistīrya tām athātmānaṃ pāvayitvā nyaset pathi // (35.2) Par.?
phalopalakṣaumasomamanuṣyāpūpavīrudhaḥ / (36.1) Par.?
tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam // (36.2) Par.?
śastrāsavamadhūcchiṣṭaṃ madhu lākṣā ca barhiṣaḥ / (37.1) Par.?
mṛccarmapuṣpakutapakeśatakraviṣakṣitiḥ // (37.2) Par.?
kauśeyanīlalavaṇamāṃsaikaśaphasīsakān / (38.1) Par.?
śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca // (38.2) Par.?
vaiśyavṛttyāpi jīvan no vikrīṇīta kadācana / (39.1) Par.?
dharmārthaṃ vikrayaṃ neyās tilā dhānyena tatsamāḥ // (39.2) Par.?
lākṣālavaṇamāṃsāni patanīyāni vikraye / (40.1) Par.?
pāyo dadhi ca madyaṃ ca hīnavarṇakarāṇi tu // (40.2) Par.?
āpadgataḥ sampragṛhṇan bhuñjāno vā yatas tataḥ / (41.1) Par.?
na lipyetainasā vipro jvalanārkasamo hi saḥ // (41.2) Par.?
kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ / (42.1) Par.?
sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu // (42.2) Par.?
bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇāddharet / (43.1) Par.?
pratigṛhya tad ākhyeyam abhiyuktena dharmataḥ // (43.2) Par.?
tasya vṛttaṃ kulaṃ śīlaṃ śrutam adhyayanaṃ tapaḥ / (44.1) Par.?
jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet // (44.2) Par.?
vānaprasthadharmaprakaraṇam
sutavinyastapatnīkas tayā vānugato vanam / (45.1) Par.?
vānaprastho brahmacārī sāgniḥ sopāsano vrajet // (45.2) Par.?
aphālakṛṣṭenāgnīṃś ca pitṝn devātithīn api / (46.1) Par.?
bhṛtyāṃś ca tarpayet śmaśrujaṭālomabhṛd ātmavān // (46.2) Par.?
ahno māsasya ṣaṇṇāṃ vā tathā saṃvatsarasya vā / (47.1) Par.?
arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet // (47.2) Par.?
dāntas triṣavaṇasnāyī nivṛttaś ca pratigrahāt / (48.1) Par.?
svādhyāyavān dānaśīlaḥ sarvasattvahite rataḥ // (48.2) Par.?
dantolūkhalikaḥ kālapakvāśī vāśmakuṭṭakaḥ / (49.1) Par.?
śrautraṃ smārtaṃ phalasnehaiḥ karma kuryāt tathā kriyāḥ // (49.2) Par.?
cāndrāyaṇair nayet kālaṃ kṛcchrair vā vartayet sadā / (50.1) Par.?
pakṣe gate vāpy aśnīyān māse vāhani vā gate // (50.2) Par.?
svapyād bhūmau śucī rātrau divā samprapadair nayet / (51.1) Par.?
sthānāsanavihārair vā yogābhyāsena vā tathā // (51.2) Par.?
grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ / (52.1) Par.?
ārdravāsās tu hemante śaktyā vāpi tapaś caret // (52.2) Par.?
yaḥ kaṇṭakair vitudati candanair yaś ca limpati / (53.1) Par.?
akruddho 'parituṣṭaś ca samastasya ca tasya ca // (53.2) Par.?
agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ / (54.1) Par.?
vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret // (54.2) Par.?
grāmād āhṛtya vā grāsān aṣṭau bhuñjīta vāgyataḥ / (55.1) Par.?
vāyubhakṣaḥ prāgudīcīṃ gacched vāvarṣmasaṃkṣayāt // (55.2) Par.?
yatidharmaprakaraṇam
vanād gṛhād vā kṛtveṣṭiṃ sārvavedasadakṣiṇām / (56.1) Par.?
prājāpatyāṃ tadante tān agnīn āropya cātmani // (56.2) Par.?
adhītavedo japakṛt putravān annado 'gnimān / (57.1) Par.?
śaktyā ca yajñakṛn mokṣe manaḥ kuryāt tu nānyathā // (57.2) Par.?
sarvabhūtahitaḥ śāntas tridaṇḍī sakamaṇḍaluḥ / (58.1) Par.?
ekārāmaḥ parivrajya bhikṣārthī grāmam āśrayet // (58.2) Par.?
apramattaś cared bhaikṣaṃ sāyāhne 'nabhilakṣitaḥ / (59.1) Par.?
rahite bhikṣukair grāme yātrāmātram alolupaḥ // (59.2) Par.?
yatipātrāṇi mṛdveṇudārvalābumayāni ca / (60.1) Par.?
salilaṃ śuddhir eteṣāṃ govālaiś cāvagharṣaṇam // (60.2) Par.?
saṃnirudhyendriyagrāmaṃ rāgadveṣau prahāya ca / (61.1) Par.?
bhayaṃ hitvā ca bhūtānām amṛtībhavati dvijaḥ // (61.2) Par.?
kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ / (62.1) Par.?
jñānotpattinimittatvāt svātantryakaraṇāya ca // (62.2) Par.?
avekṣyā garbhavāsāś ca karmajā gatayas tathā / (63.1) Par.?
ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ // (63.2) Par.?
bhavo jātisahasreṣu priyāpriyaviparyayaḥ / (64.1) Par.?
dhyānayogena saṃpaśyet sūkṣma ātmātmani sthitaḥ // (64.2) Par.?
nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ / (65.1) Par.?
ato yad ātmano 'pathyaṃ pareṣāṃ na tad ācaret // (65.2) Par.?
satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ / (66.1) Par.?
saṃyatendriyatā vidyā dharmaḥ sarva udāhṛtaḥ // (66.2) Par.?
niḥsaranti yathā lohapiṇḍāt taptāt sphuliṅgakāḥ / (67.1) Par.?
sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi // (67.2) Par.?
tatrātmā hi svayaṃ kiṃcit karma kiṃcit svabhāvataḥ / (68.1) Par.?
karoti kiṃcid abhyāsād dharmādharmobhayātmakam // (68.2) Par.?
nimittam akṣaraḥ kartā boddhā guṇī vaśī / (69.1) Par.?
ajaḥ śarīragrahaṇāt sa jāta iti kīrtyate // (69.2) Par.?
sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm / (70.1) Par.?
sṛjaty ekottaraguṇāṃs tathādatte bhavann api // (70.2) Par.?
āhutyāpyāyate sūryaḥ sūryād vṛṣṭir athauṣadhiḥ / (71.1) Par.?
tad annaṃ rasarūpeṇa śukratvam adhigacchati // (71.2) Par.?
strīpuṃsayos tu saṃyoge viśuddhe śukraśoṇite / (72.1) Par.?
pañcadhātūn svayaṃ ṣaṣṭha ādatte yugapat prabhuḥ // (72.2) Par.?
indriyāṇi manaḥ prāṇo jñānam āyuḥ sukhaṃ dhṛtiḥ / (73.1) Par.?
dhāraṇā preraṇaṃ duḥkham icchāhaṃkāra eva ca // (73.2) Par.?
prayatna ākṛtir varṇaḥ svaradveṣau bhavābhavau / (74.1) Par.?
tasyaitad ātmajaṃ sarvam anāder ādim icchataḥ // (74.2) Par.?
prathame māsi saṃkledabhūto dhātuvimūrchitaḥ / (75.1) Par.?
māsy arbudaṃ dvitīye tu tṛtīye 'ṅgendriyair yutaḥ // (75.2) Par.?
ākāśāl lāghavaṃ saukṣmyaṃ śabdaṃ śrotraṃ balādikam / (76.1) Par.?
vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca // (76.2) Par.?
pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām / (77.1) Par.?
rasāt tu rasanaṃ śaityaṃ snehaṃ kledaṃ samārdavam // (77.2) Par.?
bhūmer gandhaṃ tathā ghrāṇaṃ gauravaṃ mūrtim eva ca / (78.1) Par.?
ātmā gṛhṇāty ajaḥ sarvaṃ tṛtīye spandate tataḥ // (78.2) Par.?
dauhṛdasyāpradānena garbho doṣam avāpnuyāt / (79.1) Par.?
vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ // (79.2) Par.?
sthairyaṃ caturthe tv aṅgānāṃ pañcame śoṇitodbhavaḥ / (80.1) Par.?
ṣaṣṭhe balasya varṇasya nakharomṇāṃ ca saṃbhavaḥ // (80.2) Par.?
manaścaitanyayukto 'sau nāḍīsnāyusirāyutaḥ / (81.1) Par.?
saptame cāṣṭame caiva tvaṅmāṃsasmṛtimān api // (81.2) Par.?
punar dhātrīṃ punar gharmam ojas tasya pradhāvati / (82.1) Par.?
aṣṭame māsy ato garbho jātaḥ prāṇair viyujyate // (82.2) Par.?
navame daśame vāpi prabalaiḥ sūtimārutaiḥ / (83.1) Par.?
niḥsāryate bāṇa iva yantracchidreṇa sajvaraḥ // (83.2) Par.?
tasya ṣoḍhā śarīrāṇi ṣaṭ tvaco dhārayanti ca / (84.1) Par.?
ṣaḍaṅgāni tathāsthnāṃ ca saha ṣaṣṭyā śatatrayam // (84.2) Par.?
sthālaiḥ saha catuḥṣaṣṭir dantā vai viṃśatir nakhāḥ / (85.1) Par.?
pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam // (85.2) Par.?
ṣaṣṭyaṅgulīnāṃ dve pārṣṇyor gulpheṣu ca catuṣṭayam / (86.1) Par.?
catvāryaratnikāsthīni jaṅghayos tāvad eva tu // (86.2) Par.?
dve dve jānukapoloruphalakāṃsasamudbhave / (87.1) Par.?
akṣatālūṣake śroṇīphalake ca vinirdiśet // (87.2) Par.?
bhagāsthy ekaṃ tathā pṛṣṭhe catvāriṃśacca pañca ca / (88.1) Par.?
grīvā pañcadaśāsthiḥ syāj jatrv ekaikaṃ tathā hanuḥ // (88.2) Par.?
tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā / (89.1) Par.?
pārśvakāḥ sthālakaiḥ sārdham arbudaiś ca dvisaptatiḥ // (89.2) Par.?
dvau śaṅkhakau kapālāni catvāri śirasas tathā / (90.1) Par.?
uraḥ saptadaśāsthīni puruṣasyāsthisaṃgrahaḥ // (90.2) Par.?
gandharūparasasparśaśabdāś ca viṣayāḥ smṛtāḥ / (91.1) Par.?
nāsikā locane jihvā tvak śrotraṃ ca indriyāṇi ca // (91.2) Par.?
hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai / (92.1) Par.?
karmendriyāṇi jānīyān manaś caivobhayātmakam // (92.2) Par.?
nābhir ojo gudaṃ śukraṃ śoṇitaṃ śaṅkhakau tathā / (93.1) Par.?
mūrdhāṃsakaṇṭhahṛdayaṃ prāṇasyāyatanāni tu // (93.2) Par.?
vapā vasāvahananaṃ nābhiḥ kloma yakṛt plihā / (94.1) Par.?
kṣudrāntraṃ vṛkkakau bastiḥ purīṣādhānam eva ca // (94.2) Par.?
āmāśayo 'tha hṛdayaṃ sthūlāntraṃ guda eva ca / (95.1) Par.?
udaraṃ ca gudau koṣṭhyau vistāro 'yam udāhṛtaḥ // (95.2) Par.?
kanīnike cākṣikūṭe śaṣkulī karṇapatrakau / (96.1) Par.?
karṇau śaṅkhau bhruvau dantaveṣṭāv oṣṭhau kakundare // (96.2) Par.?
vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātajau stanau / (97.1) Par.?
upajihvāsphijau bāhū jaṅghoruṣu ca piṇḍikā // (97.2) Par.?
tālūdaraṃ bastiśīrṣaṃ cibuke galaśuṇḍike / (98.1) Par.?
avaṭaś caivam etāni sthānāny atra śarīrake // (98.2) Par.?
akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca / (99.1) Par.?
nava chidrāṇi tāny eva prāṇasyāyatanāni tu // (99.2) Par.?
śirāḥ śatāni saptaiva nava snāyuśatāni ca / (100.1) Par.?
dhamanīnāṃ śate dve tu pañca peśīśatāni ca // (100.2) Par.?
ekonatriṃśallakṣāṇi tathā nava śatāni ca / (101.1) Par.?
ṣaṭpañcāśacca jānīta sirā dhamanisaṃjñitāḥ // (101.2) Par.?
trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām / (102.1) Par.?
saptottaraṃ marmaśataṃ dve ca saṃdhiśate tathā // (102.2) Par.?
romṇāṃ koṭyas tu pañcāśaccatasraḥ koṭya eva ca / (103.1) Par.?
saptaṣaṣṭis tathā lakṣāḥ sārdhāḥ svedāyanaiḥ saha // (103.2) Par.?
vāyavīyair vigaṇyante vibhaktāḥ paramāṇavaḥ / (104.1) Par.?
yady apy eko 'nuvetty eṣāṃ bhāvanāṃ caiva saṃsthitim // (104.2) Par.?
rasasya nava vijñeyā jalasyāñjalayo daśa / (105.1) Par.?
saptaiva tu purīṣasya raktasyāṣṭau prakīrtitāḥ // (105.2) Par.?
ṣaṭ śleṣmā pañca pittaṃ tu catvāro mūtram eva ca / (106.1) Par.?
vasā trayo dvau tu medo majjaikordhvam tu mastake // (106.2) Par.?
śleṣmaujasas tāvad eva retasas tāvad eva tu / (107.1) Par.?
ity etad asthiraṃ varṣma yasya mokṣāya kṛty asau // (107.2) Par.?
dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ / (108.1) Par.?
hitāhitā nāma nāḍyas tāsāṃ madhye śaśiprabham // (108.2) Par.?
maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ / (109.1) Par.?
sa jñeyas taṃ viditveha punar ājāyate na tu // (109.2) Par.?
jñeyaṃ cāraṇyakam ahaṃ yad ādityād avāptavān / (110.1) Par.?
yogaśāstraṃ ca matproktaṃ jñeyaṃ yogam abhīpsatā // (110.2) Par.?
ananyaviṣayaṃ kṛtvā manobuddhismṛtīndriyam / (111.1) Par.?
dhyeya ātmā sthito yo 'sau hṛdaye dīpavat prabhuḥ // (111.2) Par.?
yathāvidhānena paṭhan sāmagāyam avicyutam / (112.1) Par.?
sāvadhānas tad abhyāsāt paraṃ brahmādhigacchati // (112.2) Par.?
aparāntakam ullopyaṃ madrakaṃ prakarīṃ tathā / (113.1) Par.?
auveṇakaṃ sarobindum uttaraṃ gītakāni ca // (113.2) Par.?
ṛggāthā pāṇikā dakṣavihitā brahmagītikā / (114.1) Par.?
geyam etat tadabhyāsakaraṇān mokṣasaṃjñitam // (114.2) Par.?
vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ / (115.1) Par.?
tālajñaś cāprayāsena mokṣamārgaṃ niyacchati // (115.2) Par.?
gītajño yadi yogena nāpnoti paramaṃ padam / (116.1) Par.?
rudrasyānucaro bhūtvā tenaiva saha modate // (116.2) Par.?
anādir ātmā kathitas tasyādis tu śarīrakam / (117.1) Par.?
ātmanas tu jagat sarvaṃ jagataś cātmasaṃbhavaḥ // (117.2) Par.?
katham etad vimuhyāmaḥ sadevāsuramānavam / (118.1) Par.?
jagadudbhūtam ātmā ca kathaṃ tasmin vadasva naḥ // (118.2) Par.?
mohajālam apāsyeha puruṣo dṛśyate hi yaḥ / (119.1) Par.?
sahasrakarapannetraḥ sūryavarcāḥ sahasrakaḥ // (119.2) Par.?
sa ātmā caiva yajñaś ca viśvarūpaḥ prajāpatiḥ / (120.1) Par.?
virājaḥ so 'nnarūpeṇa yajñatvam upagacchati // (120.2) Par.?
yo dravyadevatātyāgasambhūto rasa uttamaḥ / (121.1) Par.?
devān saṃtarpya sa raso yajamānaṃ phalena ca // (121.2) Par.?
saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ / (122.1) Par.?
ṛgyajuḥsāmavihitaṃ sauraṃ dhāmopanīyate // (122.2) Par.?
khamaṇḍalād asau sūryaḥ sṛjaty amṛtam uttamam / (123.1) Par.?
yaj janma sarvabhūtānām aśanānaśanātmanām // (123.2) Par.?
tasmād annāt punar yajñaḥ punar annaṃ punaḥ kratuḥ / (124.1) Par.?
evam etad anādyantaṃ cakraṃ samparivartate // (124.2) Par.?
anādir ātmā saṃbhūtir vidyate nāntarātmanaḥ / (125.1) Par.?
samavāyī tu puruṣo mohecchādveṣakarmajaḥ // (125.2) Par.?
sahasrātmā mayā yo va ādideva udāhṛtaḥ / (126.1) Par.?
mukhabāhūrupajjāḥ syus tasya varṇā yathākramam // (126.2) Par.?
pṛthivī pādatas tasya śiraso dyaur ajāyata / (127.1) Par.?
nastaḥ prāṇā diśaḥ śrotrāt sparśād vāyur mukhācchikhī // (127.2) Par.?
manasaś candramā jātaś cakṣuṣaś ca divākaraḥ / (128.1) Par.?
jaghanād antarikṣaṃ ca jagacca sacarācaram // (128.2) Par.?
yady evaṃ sa kathaṃ brahman pāpayoniṣu jāyate / (129.1) Par.?
īśvaraḥ sa kathaṃ bhāvair aniṣṭaiḥ samprayujyate // (129.2) Par.?
karaṇair anvitasyāpi pūrvaṃ jñānaṃ kathaṃ ca na / (130.1) Par.?
vetti sarvagatāṃ kasmāt sarvago 'pi na vedanām // (130.2) Par.?
antyapakṣisthāvaratāṃ manovākkāyakarmajaiḥ / (131.1) Par.?
doṣaiḥ prayāti jīvo 'yaṃ bhavaṃ yoniśateṣu ca // (131.2) Par.?
anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām / (132.1) Par.?
rūpāṇyapi tathaiveha sarvayoniṣu dehinām // (132.2) Par.?
vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate / (133.1) Par.?
iha vāmutra vaikeṣāṃ bhāvas tatra prayojanam // (133.2) Par.?
paradravyāṇy abhidhyāyaṃs tathāniṣṭāni cintayan / (134.1) Par.?
vitathābhiniveśī ca jāyate 'nyāsu yoniṣu // (134.2) Par.?
puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā / (135.1) Par.?
anibaddhapralāpī ca mṛgapakṣiṣu jāyate // (135.2) Par.?
adattādānanirataḥ paradāropasevakaḥ / (136.1) Par.?
hiṃsakaś cāvidhānena sthāvareṣv abhijāyate // (136.2) Par.?
ātmajñaḥ śaucavān dāntas tapasvī vijitendriyaḥ / (137.1) Par.?
dharmakṛd vedavidyāvit sāttviko devayonitām // (137.2) Par.?
asatkāryarato 'dhīra ārambhī viṣayī ca yaḥ / (138.1) Par.?
sa rājaso manuṣyeṣu mṛto janmādhigacchati // (138.2) Par.?
nidrāluḥ krūrakṛl lubdho nāstiko yācakas tathā / (139.1) Par.?
pramādavān bhinnavṛtto bhavet tiryakṣu tāmasaḥ // (139.2) Par.?
rajasā tamasā caivaṃ samāviṣṭo bhramann iha / (140.1) Par.?
bhāvair aniṣṭaiḥ saṃyuktaḥ saṃsāraṃ pratipadyate // (140.2) Par.?
malino hi yathā ādarśo rūpālokasya na kṣamaḥ / (141.1) Par.?
tathāvipakvakaraṇa ātmajñānasya na kṣamaḥ // (141.2) Par.?
kaṭvervārau yathāpakve madhuraḥ san raso 'pi na / (142.1) Par.?
prāpyate hy ātmani tathā nāpakvakaraṇe jñatā // (142.2) Par.?
sarvāśrayāṃ nije dehe dehī vindati vedanām / (143.1) Par.?
yogī muktaś ca sarvāsāṃ yo na cāpnoti vedanām // (143.2) Par.?
ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet / (144.1) Par.?
tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān // (144.2) Par.?
brahmakhānilatejāṃsi jalaṃ bhūś ceti dhātavaḥ / (145.1) Par.?
ime lokā eṣa cātmā tasmācca sacarācaram // (145.2) Par.?
mṛddaṇḍacakrasaṃyogāt kumbhakāro yathā ghaṭam / (146.1) Par.?
karoti tṛṇamṛtkāṣṭhair gṛhaṃ vā gṛhakārakaḥ // (146.2) Par.?
hemamātram upādāya rūpaṃ vā hemakārakaḥ / (147.1) Par.?
nijalālāsamāyogāt kośaṃ vā kośakārakaḥ // (147.2) Par.?
kāraṇāny evam ādāya tāsu tāsv iha yoniṣu / (148.1) Par.?
sṛjaty ātmānam ātmā ca sambhūya karaṇāni ca // (148.2) Par.?
mahābhūtāni satyāni yathātmāpi tathaiva hi / (149.1) Par.?
ko 'nyathaikena netreṇa dṛṣṭam anyena paśyati // (149.2) Par.?
vācaṃ vā ko vijānāti punaḥ saṃśrutya saṃśrutām / (150.1) Par.?
atītārthasmṛtiḥ kasya ko vā svapnasya kārakaḥ // (150.2) Par.?
jātirūpavayovṛttavidyādibhir ahaṃkṛtaḥ / (151.1) Par.?
śabdādiviṣayodyogaṃ karmaṇā manasā girā // (151.2) Par.?
sa saṃdigdhamatiḥ karmaphalam asti na veti vā / (152.1) Par.?
viplutaḥ siddham ātmānam asiddho 'pi hi manyate // (152.2) Par.?
mama dārāḥ sutāmātyā aham eṣām iti sthitiḥ / (153.1) Par.?
hitāhiteṣu bhāveṣu viparītamatiḥ sadā // (153.2) Par.?
jñeyajñe prakṛtau caiva vikāre cāviśeṣavān / (154.1) Par.?
anāśakānalāghātajalaprapatanodyamī // (154.2) Par.?
evaṃvṛtto 'vinītātmā vitathābhiniveśavān / (155.1) Par.?
karmaṇā dveṣamohābhyām icchayā caiva badhyate // (155.2) Par.?
ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā / (156.1) Par.?
tatkarmaṇām anuṣṭhānaṃ saṅgaḥ sadbhir giraḥ śubhāḥ // (156.2) Par.?
stryālokālambhavigamaḥ sarvabhūtātmadarśanam / (157.1) Par.?
tyāgaḥ parigrahāṇāṃ ca jīrṇakāṣāyadhāraṇam // (157.2) Par.?
viṣayendriyasaṃrodhas tandrālasyavivarjanam / (158.1) Par.?
śarīraparisaṃkhyānaṃ pravṛttiṣv aghadarśanam // (158.2) Par.?
nīrajastamasā sattvaśuddhir niḥspṛhatā śamaḥ / (159.1) Par.?
etair upāyaiḥ saṃśuddhaḥ sattvayogy amṛtībhavet // (159.2) Par.?
tattvasmṛter upasthānāt sattvayogāt parikṣayāt / (160.1) Par.?
karmaṇāṃ saṃnikarṣācca satāṃ yogaḥ pravartate // (160.2) Par.?
śarīrasaṃkṣaye yasya manaḥ sattvastham īśvaram / (161.1) Par.?
aviplutamatiḥ samyak sa jātisaṃsmaratām iyāt // (161.2) Par.?
yathā hi bharato varṇair varṇayaty ātmanas tanum / (162.1) Par.?
nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ // (162.2) Par.?
kālakarmātmabījānāṃ doṣair mātus tathaiva ca / (163.1) Par.?
garbhasya vaikṛtaṃ dṛṣṭam aṅgahīnādi janmanaḥ // (163.2) Par.?
ahaṃkāreṇa manasā gatyā karmaphalena ca / (164.1) Par.?
śarīreṇa ca nātmāyaṃ muktapūrvaḥ kathaṃcana // (164.2) Par.?
vartyādhārasnehayogād yathā dīpasya saṃsthitiḥ / (165.1) Par.?
vikriyāpi ca dṛṣṭaivam akāle prāṇasaṃkṣayaḥ // (165.2) Par.?
anantā raśmayas tasya dīpavad yaḥ sthito hṛdi / (166.1) Par.?
sitāsitāḥ karburūpāḥ kapilā nīlalohitāḥ // (166.2) Par.?
ūrdhvam ekaḥ sthitas teṣāṃ yo bhittvā sūryamaṇḍalam / (167.1) Par.?
brahmalokam atikramya tena yāti parāṃ gatim // (167.2) Par.?
yad asyānyad raśmiśatam ūrdhvam eva vyavasthitam / (168.1) Par.?
tena devaśarīrāṇi sadhāmāni prapadyate // (168.2) Par.?
ye 'nekarūpāś cādhastād raśmayo 'sya mṛduprabhāḥ / (169.1) Par.?
iha karmopabhogāya taiḥ saṃsarati so 'vaśaḥ // (169.2) Par.?
vedaiḥ śāstraiḥ savijñānair janmanā maraṇena ca / (170.1) Par.?
ārtyā gatyā tathāgatyā satyena hy anṛtena ca // (170.2) Par.?
śreyasā sukhaduḥkhābhyāṃ karmabhiś ca śubhāśubhaiḥ / (171.1) Par.?
nimittaśākunajñānagrahasaṃyogajaiḥ phalaiḥ // (171.2) Par.?
tārānakṣatrasaṃcārair jāgaraiḥ svapnajair api / (172.1) Par.?
ākāśapavanajyotirjalabhūtimirais tathā // (172.2) Par.?
manvantarair yugaprāptyā mantrauṣadhiphalair api / (173.1) Par.?
vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā // (173.2) Par.?
ahaṃkāraḥ smṛtir medhā dveṣo buddhiḥ sukhaṃ dhṛtiḥ / (174.1) Par.?
indriyāntarasaṃcāra icchā dhāraṇajīvite // (174.2) Par.?
svargaḥ svapnaś ca bhāvānāṃ preraṇaṃ manaso gatiḥ / (175.1) Par.?
nimeṣaś cetanā yatna ādānaṃ pāñcabhautikam // (175.2) Par.?
yata etāni dṛśyante liṅgāni paramātmanaḥ / (176.1) Par.?
tasmād asti paro dehād ātmā sarvaga īśvaraḥ // (176.2) Par.?
buddhīndriyāṇi sārthāni manaḥ karmendriyāṇi ca / (177.1) Par.?
ahaṃkāraś ca buddhiś ca pṛthivyādīni caiva hi // (177.2) Par.?
avyaktam ātmā kṣetrajñaḥ kṣetrasyāsya nigadyate / (178.1) Par.?
īśvaraḥ sarvabhūtasthaḥ sann asan sad asacca yaḥ // (178.2) Par.?
buddher utpattir avyaktāt tato 'haṃkārasaṃbhavaḥ / (179.1) Par.?
tanmātrādīny ahaṃkārād ekottaraguṇāni ca // (179.2) Par.?
śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tadguṇāḥ / (180.1) Par.?
yo yasmān niḥsṛtaś caiṣāṃ sa tasminn eva līyate // (180.2) Par.?
yathātmānaṃ sṛjaty ātmā tathā vaḥ kathito mayā / (181.1) Par.?
vipākāt triprakārāṇāṃ karmaṇām īśvaro 'pi san // (181.2) Par.?
sattvaṃ rajas tamaś caiva guṇās tasyaiva kīrtitāḥ / (182.1) Par.?
rajastamobhyām āviṣṭaś cakravad bhrāmyate hy asau // (182.2) Par.?
anādir ādimāṃś caiva sa eva puruṣaḥ paraḥ / (183.1) Par.?
liṅgendriyagrāhyarūpaḥ savikāra udāhṛtaḥ // (183.2) Par.?
pitṛyāno 'javīthyāś ca yad agastyasya cāntaram / (184.1) Par.?
tenāgnihotriṇo yānti svargakāmā divaṃ prati // (184.2) Par.?
ye ca dānaparāḥ samyag aṣṭābhiś ca guṇair yutāḥ / (185.1) Par.?
te 'pi tenaiva mārgeṇa satyavrataparāyaṇāḥ // (185.2) Par.?
tatrāṣṭāśītisāhasramunayo gṛhamedhinaḥ / (186.1) Par.?
punarāvartino bījabhūtā dharmapravartakāḥ // (186.2) Par.?
saptarṣināgavīthyantar devalokaṃ samāśritāḥ / (187.1) Par.?
tāvanta eva munayaḥ sarvārambhavivarjitāḥ // (187.2) Par.?
tapasā brahmacaryeṇa saṅgatyāgena medhayā / (188.1) Par.?
tatra gatvāvatiṣṭhante yāvad ābhūtasaṃplavam // (188.2) Par.?
yato vedāḥ purāṇāni vidyopaniṣadas tathā / (189.1) Par.?
ślokāḥ sūtrāṇi bhāṣyāṇi yacca kiṃcana vāṅmayam // (189.2) Par.?
vedānuvacanaṃ yajño brahmacaryaṃ tapo damaḥ / (190.1) Par.?
śraddhopavāsaḥ svātantryam ātmano jñānahetavaḥ // (190.2) Par.?
sa hy āśramair vijijñāsyaḥ samastair evam eva tu / (191.1) Par.?
draṣṭavyas tv atha mantavyaḥ śrotavyaś ca dvijātibhiḥ // (191.2) Par.?
ya enam evaṃ vindanti ye vāraṇyakam āśritāḥ / (192.1) Par.?
upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ // (192.2) Par.?
kramāt te sambhavanty arcir ahaḥ śuklaṃ tathottaram / (193.1) Par.?
ayanaṃ devalokaṃ ca savitāraṃ savaidyutam // (193.2) Par.?
tatas tān puruṣo 'bhyetya mānaso brahmalaukikān / (194.1) Par.?
karoti punarāvṛttis teṣām iha na vidyate // (194.2) Par.?
yajñena tapasā dānair ye hi svargajito narāḥ / (195.1) Par.?
dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca // (195.2) Par.?
pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm / (196.1) Par.?
kramāt te sambhavantīha punar eva vrajanti ca // (196.2) Par.?
etad yo na vijānāti mārgadvitayam ātmavān / (197.1) Par.?
dandaśūkaḥ pataṅgo vā bhavet kīṭo 'thavā kṛmiḥ // (197.2) Par.?
ūrusthottānacaraṇaḥ savye nyasyottaraṃ karam / (198.1) Par.?
uttānaṃ kiṃcid unnāmya mukhaṃ viṣṭabhya corasā // (198.2) Par.?