Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 328
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caitanyaṃ citkriyārūpaṃ śivasya paramasya yat // (1) Par.?
svātantryam etad evātmā tato 'sau paramaḥ śivaḥ // (2) Par.?
athavā ko 'yam ātmeti praṣṭṝn bodhayituṃ śiśūn // (3) Par.?
nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ // (4) Par.?
kiṃtu caitanyam evātmety ādiṣṭaṃ parameṣṭhinā // (5) Par.?
atha caitanyam evaitad ātmā svābhāvikaṃ vapuḥ // (6) Par.?
viśeṣācodanād asya jagataś cety arūpiṇaḥ // (7) Par.?
acetyamānaṃ kasyāpi vapuḥ kim api no bhavet // (8) Par.?
cetyamānaṃ tu cidrūpatādātmyāc cinmayaṃ bhavet // (9) Par.?
evaṃ śivoktayā nītyā jaṅgamasthāvarātmanaḥ // (10) Par.?
caitanyam eva viśvasya svarūpaṃ pāramārthikam // (11) Par.?
nanv evaṃvidhaviśvasya caitanyaṃ ced vapus tadā // (12) Par.?
kathaṃ bandhasya sambandha iti śaṅkāṃ vyapohitum // (13) Par.?
praśleṣāśleṣapāṭhābhyāṃ sūtram āha maheśvaraḥ // (14) Par.?
Duration=0.057817935943604 secs.