Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7263
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vihitaikārthanānārthadeśyaśabdasamuccayaḥ / (1.1) Par.?
nighaṇṭuśeṣaṃ vakṣye'haṃ natvārhatpādapaṅkajam // (1.2) Par.?
puṣpaḥ [... au4 Zeichenjh] śukavṛkṣaḥ śukapriyaḥ / (2.1) Par.?
kapītanaḥ karṇapūro bhaṇḍilaḥ śyāmavalkalaḥ // (2.2) Par.?
pāṭalyāṃ pāṭalā sthālī moghā toyādhivāsinī / (3.1) Par.?
vasantakāmayordūtī kuntī kālavṛntikā // (3.2) Par.?
anyasyāṃ tatra tu śvetā pāṭalā kāṣṭhapāṭalā / (4.1) Par.?
śītalā śvetakumbhīkā kuberākṣī phaleruhā // (4.2) Par.?
agurāvagarurlohaṃ vaṃśikaṃ viśvarūpakam / (5.1) Par.?
kṛmijaṃ pravaraṃ rājārhaṃ yogajamanāryakam // (5.2) Par.?
malligandhe 'tra maṅgalyā kṛṣṇe tu kākatuṇḍakaḥ / (6.1) Par.?
śrīkhaṇḍe syānmalayajaṃ candanaṃ śvetacandanam // (6.2) Par.?
gośīrṣakaṃ gandhasāraṃ bhadraśrīstailaparṇikam / (7.1) Par.?
phalakī surabhiḥ sāraṃ mahārhaṃ rohaṇodbhavam // (7.2) Par.?
atha barbarake śvetaṃ nirgandhaṃ barbarodbhavam / (8.1) Par.?
syādraktacandane kṣudracandanaṃ bhāskarapriyam // (8.2) Par.?
tāmrasāraṃ raktasāraṃ lohitaṃ haricandanam / (9.1) Par.?
kucandane tu pattrāṅgaṃ pattaṅgaṃ paṭṭarañjanam // (9.2) Par.?
suraṅgakaṃ raktakāṣṭhaṃ pattūraṃ tilaparṇikā / (10.1) Par.?
atha drumotpalavyādhaḥ parivyādhaḥ sugandhakaḥ // (10.2) Par.?
nirgandhe'sminkarṇikāro niṣīdhaḥ pītapuṣpakaḥ / (11.1) Par.?
puṃnāge tu mahānāgaḥ kesaro raktakesaraḥ // (11.2) Par.?
devavallabhakumbhīkau tuṅgaḥ puruṣanāmakaḥ / (12.1) Par.?
athāgastye vaṅgasenaḥ śukanāso munidrumaḥ // (12.2) Par.?
karavīre kaṇavīraḥ śvetapuṣpo'śvamārakaḥ / (13.1) Par.?
pratihāsaḥ śataprāśo 'śvarodhaḥ kumudodbhavaḥ // (13.2) Par.?
raktapuṣpe'tra laguḍaścaṇḍātaścaṇḍagulmakau / (14.1) Par.?
kālaskandhastamāle syāttāpiccho rañjato vasuḥ // (14.2) Par.?
tamālapattre vastrākhyaṃ romaśaṃ tāmasaṃ dalam / (15.1) Par.?
sūkṣmailāyāṃ candrabālā drāviḍī niṣkuṭistruṭiḥ // (15.2) Par.?
kapotavarṇikā tucchā koraṅgī bahulā tulā / (16.1) Par.?
sthūlailāyāṃ bṛhadelā bhadrailā tvaksugandhikā // (16.2) Par.?
tridivodbhavā ca pṛthvīkā karṇikā tripuṭā puṭā / (17.1) Par.?
karpūre ghanasāraḥ syāddhimāhvo himavālukaḥ // (17.2) Par.?
sitābhraḥ śītalarajaḥ sphaṭikaścandranāmakaḥ / (18.1) Par.?
kaṅkolake kaṭuphalaṃ komakaṃ māgadhotthitam // (18.2) Par.?
kolaṃ koṣaphalaṃ koraṃ marīcaṃ dvīpamityapi / (19.1) Par.?
lavaṃga
lavaṅge śiṣaraṃ divyaṃ bhṛṅgāraṃ vārijaṃ lavam // (19.2) Par.?
śrīpuṣpaṃ śryāhvayaṃ devapuṣpaṃ candanapuṣpakam / (20.1) Par.?
nalikāyāṃ kapotāṅghrir nirmadhyā śuṣirā naṭī // (20.2) Par.?
dhamanyañjanakeśī ca śūnyā vidrumavallyapi / (21.1) Par.?
atimukte maṇḍakaḥ syātpuṇḍrako bhramarotsavaḥ // (21.2) Par.?
parāśrayaḥ suvāsantī kāmuko mādhavī latā / (22.1) Par.?
Bo-Baum
pippale bodhiraśvatthaḥ śrīvṛkṣaścalapattrakaḥ // (22.2) Par.?
maṅgalyaḥ keśavāvāsaḥ śyāmalo dviradāśanaḥ / (23.1) Par.?
gardabhāṇḍe kandarālaśchāyāvṛkṣaḥ kamaṇḍaluḥ // (23.2) Par.?
plakṣo vaṭaplavaḥ śuṅgī supārśvaścārudarśanaḥ / (24.1) Par.?
kapītane kapīnaḥ syātpītanaplavakāvapi // (24.2) Par.?
karpaṭaḥ parkaṭī plakṣaḥ satīdo lakṣaṇe naṭī / (25.1) Par.?
Banyan
vaṭe vaiśravaṇāvāso nyagrodho bahupāddhruvaḥ // (25.2) Par.?
skandhajanmā raktaphalaḥ kṣīrī śuṅgī vanaspatiḥ / (26.1) Par.?
udumbare jantuphalo yajñāṅgo hemadugdhakaḥ // (26.2) Par.?
sadāphalo vasuvṛkṣaḥ śvetavalko maśakyapi / (27.1) Par.?
kākodumbarikāyāṃ tu phālgunī phalguvāṭikā // (27.2) Par.?
phalārājī phalabhārī phalayūr jaghanephalā / (28.1) Par.?
rājādane tu rājanyā kṣīrikā priyadarśanaḥ // (28.2) Par.?
kapipriyo dṛḍhaskandho madhurājaphalo nṛpaḥ / (29.1) Par.?
piyāle tu rājavṛkṣo bahuvalko dhanuṣpaṭaḥ // (29.2) Par.?
sannakadruḥ kharaskandhaścāras tāpasavallabhaḥ / (30.1) Par.?
āmrātake varṣapākī kapicūtaḥ kapipriyaḥ // (30.2) Par.?
kapītanaḥ pītanakas tanukṣīro 'mrapāṭakaḥ / (31) Par.?
[... ein Vers oder Satz] // (31.1) Par.?
arke vikīraṇa [... au10 Zeichenjh] / (32.1) Par.?
kṣīrārkaparṇo rājārke tvalarko gaṇarūpakaḥ // (32.2) Par.?
ekāṣṭhīlaḥ sadāpuṣpo mandāraśca pratāpasaḥ / (33.1) Par.?
truṭyāṃ vajro mahāvṛkṣo 'sipatraḥ sruksudhā guḍā // (33.2) Par.?
samantadugdhā sehuṇḍaḥ śaṇḍerī cakrakaṇṭakaḥ / (34.1) Par.?
karamarde karamadaḥ karāmrakasuṣeṇakau // (34.2) Par.?
sthalaparkeṭa āvignaḥ kṛṣṇapākaphalo'pi ca / (35.1) Par.?
jambīre jambhalo jambho jambhīlo dantaharṣaṇaḥ // (35.2) Par.?
vaktraśodhī dantaśaṭho gambhīro rocano'pi ca / (36.1) Par.?
karuṇe tu chāgalākhyo mallikākusumaḥ priyaḥ // (36.2) Par.?
bījapūre bījapūrṇaḥ pūrakaḥ phalapūrakaḥ / (37.1) Par.?
supūrako mātuluṅgaḥ kesarāmlo 'mlakesaraḥ // (37.2) Par.?
varāmlo bījako luṅgo rucako madhyakesaraḥ / (38.1) Par.?
kṛmighno gandhakusumaḥ kesarī sādhupādapaḥ // (38.2) Par.?
mātuluṅgī vardhamānā madhurā madhukarkaṭī / (39.1) Par.?
madhuvallī pūtipuṣpā devadūtī mahābalā // (39.2) Par.?
amlikāyāṃ cukrikāmlā śuktikāmlī vikāmlikā / (40.1) Par.?
cukrā ciñcā tintiḍīkā tintiḍī gurupuṣpikā // (40.2) Par.?
vṛkṣāmle syādamlavṛkṣas tintiḍīko mahīruhaḥ / (41.1) Par.?
śākāmlamamlaśākaṃ cāmlapūro raktapūrakaḥ // (41.2) Par.?
athāmlavetase bhīmo bhedano raktapūrakaḥ / (42.1) Par.?
rudhirasrāvakaścukraṃ māṃsārircānikapriyaḥ // (42.2) Par.?
śākhāmlo vetaso 'mlo 'mlas tintiḍīko rasāmlakaḥ / (43.1) Par.?
sa śaṅkhadrāvako hīno lauhadrāvakottamaḥ // (43.2) Par.?
tāveva tu śatavedhisahasravedhinau kramāt / (44.1) Par.?
kapitthe vānarāvāso gandhapattraḥ kapipriyaḥ // (44.2) Par.?
puṣpaphalo dadhiphalo dadhitthagrāhimanmathāḥ / (45.1) Par.?
akṣisyando dantaśaṭho rājāmraścirapākyapi // (45.2) Par.?
aśmantake ślakṣṇapattraḥ pāṣāṇāvūka indrakaḥ / (46.1) Par.?
amlapattras tāmrapattraḥ kuśalī yamalacchadaḥ // (46.2) Par.?
nāraṅge syānnāgaraṅgastvaksugandho mukhapriyaḥ / (47.1) Par.?
airavato yogasāro yogī takrādhivāsanaḥ // (47.2) Par.?
khadire syādraktasāraḥ kaṇṭakī dantadhāvanaḥ / (48.1) Par.?
gāyatrī calapattraśca bahuśalyaḥ kṣitikṣamaḥ // (48.2) Par.?
site tu tatra kadaraḥ kārmakaḥ kubjakaṇṭakaḥ / (49.1) Par.?
somavalko nemivṛkṣaḥ śvetasāraḥ pathidrumaḥ // (49.2) Par.?
viṭkhadire tvirimido godhāskandho 'rimedakaḥ / (50.1) Par.?
ahimāro rimaḥ pūtyarimedo mukhaśodhanaḥ // (50.2) Par.?
śālmalau tūlinī mocā picchilā virajāvitā / (51.1) Par.?
kukkuṭī pūraṇī raktakusumā ghuṇavallabhā // (51.2) Par.?
kaṇṭakāḍhyā nalaphalī picchā tu tasya veṣṭakaḥ / (52.1) Par.?
kutsite śālmalau prokto rocanaḥ kūṭaśālmaliḥ // (52.2) Par.?
śiṃśipāyāṃ mahāśyāmā picchilā pāṇḍuracchadā / (53.1) Par.?
kṛṣṇasārāṅgāravarṇāgurur alpā tu śiṃśipā // (53.2) Par.?
kuśiṃśipā bhasmagarbhā kapilā bhasmapiṅgalā / (54.1) Par.?
badaryāṃ kuvaliḥ koliḥ karkandhuḥ phenilacchadā // (54.2) Par.?
rāṣṭravṛddhikarī kolī sauvīrī vajraśilpikā / (55.1) Par.?
ghuṭā ghoṇṭā kuhā ghoṭṭā vyāghragṛdhranakhītyapi // (55.2) Par.?
śamyāṃ saktuphalā lakṣmīḥ śivā tuṅgāgnipādapaḥ / (56.1) Par.?
ajapriyā bhasmakāṣṭhā śaṃkaraḥ śivakīlikā // (56.2) Par.?
śivalomāyataphalā lomapāmavināśinī / (57.1) Par.?
maṅgalyā śucipattrā ca phale tasyāstu sāṅgaraḥ // (57.2) Par.?
iṅgudyāṃ tāpasatarurmārjāraḥ kaṇṭakīṭakaḥ / (58.1) Par.?
bindukastiktamajjā ca pūtipuṣpaphalo'pi ca // (58.2) Par.?
guggulau tu puro durgo mahiṣākṣaḥ palaṅkaṣaḥ / (59.1) Par.?
jaṭāyuḥ kālaniryāso vāsavolūkanāmakaḥ // (59.2) Par.?
naktaṃcaraḥ śivadhūpaḥ kumbholūkhalakaḥ śivaḥ / (60.1) Par.?
pāribhadre nimbatarurmandāraḥ pārijātakaḥ // (60.2) Par.?
karīre syāttīkṣṇasāraḥ śākapuṣpo mṛduphalaḥ / (61.1) Par.?
marujanmā tathā patro granthilakrakarāvapi // (61.2) Par.?
vikaṅkate sruvāvṛkṣo granthilaḥ svādukaṇṭakaḥ / (62.1) Par.?
kekaṇiḥ kākapādaśca vyāghrapādopakaṇṭakaḥ // (62.2) Par.?
bilva
bilve mahāphalaḥ śryāhvaḥ śalāṭuḥ pūtimārutaḥ / (63.1) Par.?
mahākapitthaṃ śāṇḍilyaḥ śailūṣo nīlamallikā // (63.2) Par.?
śrīvāsaḥ śrīphalo hṛdyagandho mālūrakarkaṭau / (64.1) Par.?
harītakī
harītakyāṃ jayā pathyā haimavatyabhayāmṛtā // (64.2) Par.?
kāyasthā pūtanā cetakyavyathā śreyasī śivā / (65.1) Par.?
vibhītaka
vibhītake bhūtavāso vāsanto'kṣo vaheṭakaḥ // (65.2) Par.?
saṃvartakaḥ karṣaphalaḥ kalivāsaḥ kalidrumaḥ / (66.1) Par.?
karṣau dotyo madhubījo dharmadveṣī vibhedakaḥ // (66.2) Par.?
āmalakī
āmalakyāṃ śivā dhātrī vayasthā ṣaḍrasāmṛtā / (67.1) Par.?
parvakāḍhyā tiṣyaphalā mākandī śrīphalā ca sā // (67.2) Par.?
agnimantha
araṇāvagnimanthaḥ syāttarkārī vaijayantikā / (68.1) Par.?
jayā jayantī nādeyī śrīparṇī gaṇikārikā // (68.2) Par.?
tejomantho havirmantho [... au5 Zeichenjh] vahniśodhanaḥ / (69.1) Par.?
aralau dundako dīrgha [... au3 Zeichenjh] vṛntaś cātha kuṭannaṭaḥ // (69.2) Par.?
śyonākaḥ śoṣaṇo jambuḥ śukanāsaḥ kaṭambharaḥ / (70.1) Par.?
mayūrajaṅghakaṭvaṅgaḥ sallakaḥ priyajīvakaḥ // (70.2) Par.?
maṇḍūkaparṇaḥ pattrorṇo gopavṛkṣo munidrumaḥ / (71.1) Par.?
śigrau śobhāñjanastīkṣṇagandho mūlakapallavaḥ // (71.2) Par.?
vidradhyarātiḥ kākṣīvo mukhabhañjaḥ subhañjanaḥ / (72.1) Par.?
dṛśokṣīvaḥ suraṅgī ca mocako madhugṛñjanaḥ // (72.2) Par.?
śvete'tra śvetamarico rakte tu madhuśigrukaḥ / (73.1) Par.?
tiniśe rathakṛnnemirvañjulo rathasādhakaḥ // (73.2) Par.?
dīrghavṛkṣaśca kavaro rathanāmātimuktakaḥ / (74.1) Par.?
aśmagarbhaḥ sarvasāraḥ kramasaṃdhāraṇo'pi ca // (74.2) Par.?
palāśa
palāśe kiṃśukaḥ parṇaḥ [... au3 Zeichenjh] stripattrakaḥ / (75.1) Par.?
trivṛtākhyo raktapuṣpo bījasnehaḥ samidvaraḥ // (75.2) Par.?
kṣāraśreṣṭho vātapotho yājñiko brahmapādapaḥ / (76.1) Par.?
dhava
dhave bhārodvaho gairaḥ sakaṭākṣo dhuraṃdharaḥ // (76.2) Par.?
kulāvo nandinaścāpi sitaḥ kṛṣṇaśca sa dvidhā / (77.1) Par.?
śrīparṇī
śrīparṇyāṃ kāśmarī kṛṣṇā vṛntikā madhuparṇikā // (77.2) Par.?
gambhārī sarvatobhadrā kaṭphalā bhadraparṇikā / (78.1) Par.?
vihārī kumudāhārī mahākumbhī ca kaśmarī // (78.2) Par.?
nityabhadrā mahābhadrā kāśmaryo madhuparṇyapi / (79.1) Par.?
saptacchada
saptacchade śuktiparṇo gandhapuṣpaḥ savarṇakaḥ // (79.2) Par.?
sthūlaparṇo dīpavṛkṣaḥ śārado viṣamacchadaḥ / (80.1) Par.?
madagandhir viśālatvaggajadviṭśālmalīdalaḥ // (80.2) Par.?
śirorur gehaviṭapaḥ sumano grahanāśanaḥ / (81.1) Par.?
āragvadha
āragvadhe kṛtamālaḥ karṇikāraḥ suvarṇakaḥ // (81.2) Par.?
pītapuṣpo dīrghaphalaḥ śampākaścaturaṅgulaḥ / (82.1) Par.?
vyādhihā revataḥ sthūlaḥ pragraho rājapādapaḥ // (82.2) Par.?
ārogyaśimbikā karṇī svarṇaśephāliketyapi / (83.1) Par.?
bījaka
bījake priyakaḥ śaurirgauro bandhūkapuṣpakaḥ // (83.2) Par.?
kṛṣṇasarjo mahāsarjaḥ kalyāṇaḥ pīvaro'sanaḥ / (84.1) Par.?
mahāśālaḥ pītaśālo jīvakaḥ priyaśālakaḥ // (84.2) Par.?
sugandhir nīlaniryāsas tiṣyapuṣpo 'lakapriyaḥ / (85.1) Par.?
sa tu dvidhā śikhigrīvaḥ śreṣṭho gomūtragandhakaḥ // (85.2) Par.?
aśvakarṇa
aśvakarṇe dīrghapattraḥ kaṣāyaḥ sasyasaṃvaraḥ / (86.1) Par.?
sarjakaḥ [... au3 Zeichenjh] śūraḥ kārśyaśālo latātaruḥ // (86.2) Par.?
arjuna
arjune kakubhaḥ sevyaḥ suvarṇo dhūrtapādapaḥ / (87.1) Par.?
devaśākaḥ śakratarurnadīsarjo'rjunābhidhaḥ // (87.2) Par.?
śāke kolaphalo dvā [... au2 Zeichenjh] dārur yogī halīmakaḥ / (88.1) Par.?
gandhasāraḥ sthirasāraḥ sthirako dhruvasādhanaḥ // (88.2) Par.?
abhraṃ [... au2 Zeichenjh] mahāpattro balasāro balaprabhaḥ / (89.1) Par.?
dharmaṇe tu dhanurvṛkṣo gotravṛkṣo rujāsahaḥ // (89.2) Par.?
mahābalo mahāvṛkṣo rājāhvo dhanvanaḥ phalam / (90.1) Par.?
svāduphalo mṛtyuphalaḥ sāravṛkṣaḥ sutejanaḥ // (90.2) Par.?
sillaka
sillake tu siddhavṛkṣaḥ kolipattre tu joraṇaḥ / (91.1) Par.?
mahāpattre tvagādī syād viṣaśaṅkuḥ palāśakaḥ // (91.2) Par.?
pāribhadra
pāribhadre drukilimaṃ kilimaṃ devavallabhaḥ / (92.1) Par.?
dāru vasnehaviddaṃ ca devadruḥ svargajo drumaḥ // (92.2) Par.?
pītapūtimahādevabhadrendrā kāṣṭhadāruṇī / (93.1) Par.?
madhūko [... au2 Zeichenjh] śākaḥ syānmādhavo madhuko madhuḥ // (93.2) Par.?
madhuṣṭhīlo madhuṣṭhālo madhukāṣṭho madhusravaḥ / (94.1) Par.?
rodhrakoṣamadhuguḍapuṣpo golaphalo'pi ca // (94.2) Par.?
jalaje'sminmadhūlaḥ syādgirijo dīrghapattrakaḥ / (95.1) Par.?
tīravṛkṣo gauraśālo hrasvapuṣpaphalo'pi ca // (95.2) Par.?
tinduke sphūrjakastuṣṭaḥ kālaskandho virūpakaḥ / (96.1) Par.?
niḥsyandanaḥ kālaśāko drāvaṇo nīlasārakaḥ // (96.2) Par.?
dvitīyatinduke kālastindurmarkaṭatindukaḥ / (97.1) Par.?
kākendukaḥ kākapīluḥ kupīlukulakāvapi // (97.2) Par.?
lodhra
rodhre lodhraḥ site tatra śābaras tanuvalkalaḥ / (98.1) Par.?
utsādano mahārodhro nambhaḥ śabarapādapaḥ // (98.2) Par.?
rakte tu paṭṭikā tilvaḥ paṭṭī lākṣāprasādanaḥ / (99.1) Par.?
tirīṭo mārjanaścillī kānīnaḥ kramukaḥ śiśuḥ // (99.2) Par.?
sthūlavalko bṛhatpattraḥ kṛṣṇarodhre tu gālavaḥ / (100.1) Par.?
bhūrje bhujo bahupaṭo mṛduvalko mṛducchadaḥ // (100.2) Par.?
rekhāpattraś chatrapatro bahutvakcarmiṇāvapi / (101.1) Par.?
śleṣmāntaka
śleṣmāntake bhūtavṛkṣaḥ picchilo dvijakutsitaḥ // (101.2) Par.?
vasantakusumaḥ śeluḥ kaphelur lekhaśāṭakaḥ / (102.1) Par.?
viṣaghātī bahuvāraḥ śīta uddālakastathā // (102.2) Par.?
bakula
bakule kaṇṭakī granthiphalāmbupanasāmahuḥ / (103.1) Par.?
lakucaḥ kṣudrapanasastanu syātkubjakaṃ phalam // (103.2) Par.?
āmra
āmre rasālo mākandaḥ kāmāṅgaḥ pikabāndhavaḥ / (104.1) Par.?
vanapuṣpaḥ śavaścūtaḥ parapuṣṭamadodbhavaḥ // (104.2) Par.?
madhudūto madhuphalaḥ suphalo madirāsakhaḥ / (105.1) Par.?
vasantapādapo'sau tu sahakāro'tisaurabhaḥ // (105.2) Par.?
kṣudrāmra
kṣudrāmre syāt kṛmitarur lākṣāvṛkṣo jatudrumaḥ / (106.1) Par.?
sukośako ghanaskandhaḥ keśāmbuśca suraktasaḥ // (106.2) Par.?
ṭaṅko nīlakapittho'nyo rājaputro nṛpātmajaḥ / (107.1) Par.?
jambvāṃ mahāphalā rājajambūr nīlāmbukacchadā // (107.2) Par.?
sugandhipattrā sānyā tu kākajambūḥ kujambukā / (108.1) Par.?
uśīrapattrā nādeyī vaideśī kākavallabhā // (108.2) Par.?
madana
madane chardano rāṭhaḥ śalyako viṣanāśanaḥ / (109.1) Par.?
karahāṭo maruvakaḥ piṇḍī piṇḍītakaḥ phalaḥ // (109.2) Par.?
sūryaputrakarkaṭakau viṣagandho viṣodaraḥ / (110.1) Par.?
maśyāntakaphalo rājaputrakaḥ kaphavardhanaḥ // (110.2) Par.?
kubjaka
kubjake kāmukaṃ śyāmasāraḥ phullo misidrumaḥ / (111.1) Par.?
nicula
nicule tu nadīkānto'mbujo hijjala ijjalaḥ // (111.2) Par.?
gandhapuṣpo gucchaphalo'nuvākaḥ kacchakolyapi / (112.1) Par.?
vetasa
vetase vidulaḥ śīto nadīkūlapriyo rathaḥ // (112.2) Par.?
abhrapuṣpaḥ pattramālī vāṇīro vañjulo'pi ca / (113.1) Par.?
ambuvetasa
syād ambuvetase bhīrurnādeyī bālabhīrukaḥ // (113.2) Par.?
vidulo mañjarīnamraḥ parivyādho nikuñjakaḥ / (114.1) Par.?
varuṇa
varuṇe gandhavṛkṣaḥ syāttiktaśākaḥ kumārakaḥ // (114.2) Par.?
śvetapuṣpaḥ śvetaphalas tamālo mārutāpahaḥ / (115.1) Par.?
sādhuvṛkṣaḥ śvetavṛkṣaḥ setur aśmarikāripuḥ // (115.2) Par.?
aṅkoṭa
aṅkoṭe syāt pātasāro dīrghakīlo nikocakaḥ / (116.1) Par.?
aṅkolakastāmraphalo recako gandhapuṣpakaḥ // (116.2) Par.?
bhallātaka
bhallātake vīrataruraruṣko'ruṣkaro vraṇaḥ / (117.1) Par.?
bhautiko bhūtanud bhūrisnehaḥ śophakaro dhanuḥ // (117.2) Par.?
agnimukhī bahupattro bhallī sūryāgnisaṃjñakaḥ / (118.1) Par.?
ariṣṭa
ariṣṭe syāt kṛṣṇavarṇo raktabīje 'rthasādhanaḥ // (118.2) Par.?
śubhanāmā pītaphenaḥ phenilo garbhapātanaḥ / (119.1) Par.?
nimba
nimbe tu sarvatobhadraḥ pāribhadraḥ sutiktakaḥ // (119.2) Par.?
picumando yavaneṣṭaḥ śukeṣṭaḥ śukamālakaḥ / (120.1) Par.?
ariṣṭo hiṅguniryāso vetā niyamano'pi ca // (120.2) Par.?
mahānimba
mahānimbe nimbakaśca kārmuko viṣamuṣṭikaḥ / (121.1) Par.?
ramyakaḥ kṣībako vṛkṣo 'kṣipīluḥ keśamuṣṭikaḥ // (121.2) Par.?
pīlu
pīlau sraṃsī sahasrāṅgaḥ śītaḥ karabhavallabhaḥ / (122.1) Par.?
gulmārir guḍaphalaścāthāsmiṃstu girisambhave // (122.2) Par.?
akṣoṭaḥ karparālaśca phalasneho guhāśayaḥ / (123.1) Par.?
pārāvata
pārāvāte tu sārāmlo raktamālaḥ parāvataḥ // (123.2) Par.?
ārevataḥ sāraphalo mahāpārāvato mahān / (124.1) Par.?
kapotāṇḍatulyaphalo rudrākṣe tu mahāmuniḥ // (124.2) Par.?
sa tu caturmukho brahmā dvimukhastu varārgalaḥ / (125.1) Par.?
ṣaṇmukhastu kārtikeyaḥ pañcamukhastu śaṃkaraḥ // (125.2) Par.?
mādhavastvekavadano vijayāśastradhāraṇaḥ / (126.1) Par.?
putrañjīva
putraṃjīve tvakṣaphalaḥ kumārajīvanāmakaḥ // (126.2) Par.?
karañja
karañje syānnaktamālaḥ pūtīkaścirabilvakaḥ / (127.1) Par.?
karajaḥ ślīpadāriśca prakīryaḥ kalināśanaḥ // (127.2) Par.?
bhedāstvasya trayastatra ṣaḍgranthā hastivāruṇī / (128.1) Par.?
markaṭī
markaṭyāṃ tu kṛtamāla udakīryaḥ prakīryakaḥ // (128.2) Par.?
aṅgāravallyāṃ śārṅgasthā kāsaghnī karatālikā / (129.1) Par.?
rohītaka
rohītake rohitako rohī dāḍimapuṣpakaḥ // (129.2) Par.?
rohaḍakaḥ sadāpuṣpo rocanā plīharaktahā / (130.1) Par.?
kaṭphala
kaṭphale tu somavalkaḥ kaiṭaryo gopabhadrikā // (130.2) Par.?
kumbhī kumudikā bhadrā śrīparṇī bhadravatyapi / (131.1) Par.?
dāḍima
dāḍime kuṭṭimaḥ kīravallabhaḥ phalaṣāṇḍavaḥ // (131.2) Par.?
karako dantabījaścāthoḍrapuṣpe japā javā / (132.1) Par.?
dhātakī
dhātakyāṃ tu dhātupuṣpī bahupuṣpyagnipuṣpikā // (132.2) Par.?
tāmraparṇī subhikṣā ca kuñjarā madyapāvanī / (133.1) Par.?
sallakī
sallakyāṃ vallakī hrādā suvahā susravā rasā // (133.2) Par.?
aśvamūrtiḥ kundarukī gajabhakṣyā maheraṇā / (134.1) Par.?
gandhavīrā gandhakārī surabhir vanakarṇikā // (134.2) Par.?
eraṇḍa
eraṇḍe taruṇaścitro dīrghadaṇḍo vyaḍambakaḥ / (135.1) Par.?
pañcāṅgulo vardhamāna āmaṇḍo ruvako ruvūḥ // (135.2) Par.?
vyāghrapuccho vyāghratalaścañcur uttānapatrakaḥ / (136.1) Par.?
gandharvahastakaś cañcurādaṇḍo hastiparṇakaḥ // (136.2) Par.?
uruvūko hastikarṇaḥ śuklo raktaśca sa dvidhā / (137.1) Par.?
kiṃpāka
kimpāke tu mahākālaḥ kākardaḥ kākamardakaḥ // (137.2) Par.?
kampillaka
kampillake tu kāmpillo raktāṅgo raktacūrṇakaḥ / (138.1) Par.?
candrāhvayo rocanakaḥ karkaśāhvaḥ paṭodayaḥ // (138.2) Par.?
ketakacchadanīyo 'mbuprasādanaphalaḥ kataḥ / (139.1) Par.?
kārpāsī
kārpāsyāṃ tu samudrāntā badarā tuṇḍikeryapi // (139.2) Par.?
sā tu vanyā bharadvājī bhadrā candanabījikā / (140.1) Par.?
vandā
vandāyāṃ syāttaruruhā śauravaryadarohiṇī // (140.2) Par.?
vṛkṣādanī vṛkṣabhakṣyā jayantī kāmapādapaḥ / (141.1) Par.?
sa tu kṣīravṛkṣabhavo nandīvṛkṣo jayadrumaḥ // (141.2) Par.?
āṭarūṣa
āṭarūṣe vṛṣo vāsā vāśikā vājidantakaḥ / (142.1) Par.?
bhiṣaṅmātā siṃhamukhaḥ siṃhikā siṃhaparṇikā // (142.2) Par.?
tumburu
tumbarau sānujaḥ sauraḥ saurabho vanajo'ndhakaḥ / (143.1) Par.?
tīkṣṇavalkas tīkṣṇaphalatīkṣṇapattro mahāmuniḥ // (143.2) Par.?
kadalī
kadalyāṃ tu hastiviṣā rambhā mocāṃśumatphalā / (144.1) Par.?
kāṣṭhīlā vāraṇavuśā syāt kālīrasa ityapi // (144.2) Par.?
tagara
tagare kālānusāryaṃ cakrākhyo madhuro nṛpaḥ / (145.1) Par.?
tūla
tūle [... au3 Zeichenjh] brahmacāru brahmaṇyaṃ brahmakāṣṭhakam // (145.2) Par.?
brahmaniṣṭhaṃ ca dāpaṃ ca kramukaṃ brahmacāri ca / (146.1) Par.?
mūṣkaka
muṣkake mokṣako ghaṇṭā krandālo mokṣamuñcakau // (146.2) Par.?
pāṭalir golihaḥ kṣāraśreṣṭhaḥ kṛṣṇaḥ sitaśca saḥ / (147.1) Par.?
vaṃśa
vaṃśe yavaphalo veṇuḥ śataparvā tṛṇadhvajaḥ // (147.2) Par.?
maskaras tvacisāras tvaksārakarmāratejanāḥ / (148.1) Par.?
gāṅgerukī
gāṅgerukyāṃ viśvadevadevāhvasvāṅgavedhukā // (148.2) Par.?
khaṇḍāriṣṭā nāgabalā svarabandhaniketyapi / (149.1) Par.?
dārvī
dārvī dāruharidrāyāṃ pītā kaṭaṅkaṭerikā // (149.2) Par.?
pītadrumaḥ pītadāru pītanaṃ pītacandanam / (150.1) Par.?
parjanī karkaṭakinī kāleyakaḥ pacampacā // (150.2) Par.?
granthiparṇa
granthiparṇe śliṣṭaparṇaṃ vikīrṇaṃ śīrṇaromakam / (151.1) Par.?
kukkuraṃ ca tathā gucchaṃ śukapuṣpaṃ śukacchadam // (151.2) Par.?
sthauṇeyakaṃ vahnicūḍā sugandhagranthikāvapi / (152.1) Par.?
spṛkkā
spṛkkāyāṃ brāhmaṇī paṅkamuṣṭikāpi śvanāvadhūḥ // (152.2) Par.?
samudrāntā marunmālā nirmālyā devaputrikā / (153.1) Par.?
laṅkātikā koṭivarṣā devī paṅkajamuṣṭikā // (153.2) Par.?
gomī svarṇalatendrāṇī maranmālā latā laghuḥ / (154.1) Par.?
viḍaṅga
viḍaṅge keralā moghā tandulaḥ kṛṣṇatandulaḥ // (154.2) Par.?
vellakaḥ kṛmihā jantughātako mṛgagāminī / (155.1) Par.?
indrākṣa
indrākṣe ṛṣabho vīraḥ śrīmānvṛṣabhanāmakaḥ // (155.2) Par.?
dhūrdhuro gopatiḥ śṛṅgī bandhuraḥ pṛthivīpatiḥ / (156.1) Par.?
ṛdvau siddhiryugaṃ yogyaṃ rathāṅgaṃ maṅgalaṃ tathā // (156.2) Par.?
ṛṣisṛṣṭasukhaṃ lakṣmīrvṛddherapyāhvayā amī / (157.1) Par.?
padmaka
padmake mālakaḥ pīto raktaś carusaruśyavaḥ // (157.2) Par.?
susabhaḥ śītavīryaśca pāṭalaḥ pītavarṇakaḥ / (158.1) Par.?
kaṅkuṣṭa
kaṅkuṣṭe syāt kākakuṣṭaḥ pulakaḥ kākapālakaḥ // (158.2) Par.?
recanaḥ śodhano hrāso viḍaṅgo raṅgadāyakaḥ / (159.1) Par.?
parūṣaka
parūṣake syād alpāsthiḥ paruṣo nīlaparṇakaḥ // (159.2) Par.?
paro'paraḥ paraścaiṣa parimaṇḍala ityapi / (160.1) Par.?
kharjūra
kharjūre tvagrujaḥ piṇḍī niḥśreṇiḥ svādumastakaḥ // (160.2) Par.?
kharjūrikā
kharjūrikāyāṃ syādbhūmikharjūrī kākakarkaṭī / (161.1) Par.?
tāla
tāle talo lekhyapattrastṛṇarājo dhvajadrumaḥ // (161.2) Par.?
nālikera
nālikere rasaphalo lāṅgalī kūrcakesaraḥ / (162.1) Par.?
dākṣiṇātyo dṛḍhaphalo nārikero latātaruḥ // (162.2) Par.?
pūga
pūge guvākaḥ kramukaḥ pūgī ca nīlavalkalaḥ / (163.1) Par.?
etasya phalamudvegaṃ cikkaṇe tatra cikkaṇam // (163.2) Par.?
ketaka
ketake tu rajaḥpuṣpo jambūlaḥ kramukacchadaḥ / (164.1) Par.?
hintāla
hintāle tu tṛṇarājo rājavṛkṣo latāṅkuraḥ // (164.2) Par.?
tālī
tālyāṃ tu mṛtyupuṣpā syād ekapattraphalāpi ca / (165.1) Par.?
kharjūratālakharjūrītālīhintālaketakāḥ // (165.2) Par.?
kramuko nālikeraśca syurete tṛṇapādapāḥ // (166) Par.?
sinduvāra
sinduvāre tu nirguṇḍī sinduko nīlasaṃdhikaḥ / (167.1) Par.?
śītasahā ca surasā cendrāṇī sinduvārakaḥ // (167.2) Par.?
sā nīlā vanaśephālī supuṣpā nīlamañjarī / (168.1) Par.?
śvetā tu śvetasurasā golomā bhūtakeśyapi // (168.2) Par.?
śephalikā
śephālikāyāṃ suvahā nirguṇḍī nālikāsutā / (169.1) Par.?
surasā raktavṛntā ca śvitraghnī puṣpavarṣiṇī // (169.2) Par.?
sā tu śuklā bhūtakeśī satyanāmnī bahukṣamā / (170.1) Par.?
priyaṅgu
priyaṅgau priyakaḥ kaṅguḥ priyavallī priyālatā // (170.2) Par.?
viṣvaksenā gandhaphalī kārambhā phalinī phalī / (171.1) Par.?
gundrā govandanī śyāmā yoṣāhvā parṇabhedinī // (171.2) Par.?
madhurā
madhurāyāṃ yaṣṭīmadhustallakṣaṇā madhusravā / (172.1) Par.?
klītakaṃ ca jalajāsau madhuparṇī madhūlikā // (172.2) Par.?
aśvagandhā
aśvagandhāyāṃ turaṃgī kambukāśvāvarohakaḥ / (173.1) Par.?
aśvakando bahugandhā putradā kolakarṇyapi // (173.2) Par.?
meṣaśṛṅgī
meṣaśṛṅgyām ajaśṛṅgī vartikā sarpadaṃṣṭrikā / (174.1) Par.?
saiva syād dakṣiṇāvartā vṛścikālā viṣāṇikā // (174.2) Par.?
uṣṭradhūmakapucchā ca kālī ca viṣaghātinī / (175.1) Par.?
śṛṅgī tu karkaṭaśṛṅgyāṃ natāṅgī śiśirephalā // (175.2) Par.?
karkaṭāhvā mahāghoṣā vakrā mañjariśimbikā / (176.1) Par.?
nidigdhikā
nidigdhikāyāṃ kaṇṭālī duḥsparśā kaṇṭakārikā // (176.2) Par.?
vyāghrī kṣudrā duṣpradharṣā dhāvanī hemapuṣpikā / (177.1) Par.?
bṛhatī
bṛhatyāṃ kṣudrabhaṇṭākī vārtākī rāṣṭrikā kulī // (177.2) Par.?
viśadaḥ siṃhyanākrāntā mahoṭikā mahatyapi / (178.1) Par.?
vidārī
vidāryāṃ tu svādukandā puṣpakandā mṛgālikā // (178.2) Par.?
vṛkṣādanī carmakaṣā bhūkuṣmāṇḍyaśvavallabhā / (179.1) Par.?
biḍālikā vṛkṣaparṇī mahāśvetā parā tu sā // (179.2) Par.?
kṣīraśuklā kṣīrakandā kṣīravallī payasvinī / (180.1) Par.?
ṛṣyagandhekṣugandhekṣuvallī kṣīravidārikā // (180.2) Par.?
pṛśniparṇī
pṛśniparṇyāṃ pṛthakparṇī lāṅgalī kroṣṭupucchikā / (181.1) Par.?
śṛgālavarṇā kalaśī ghṛtilā dhāvanī guhā // (181.2) Par.?
siṃhapucchī citraparṇyaṅghriparṇī tilaparṇyapi / (182.1) Par.?
gokṣura
gokṣure sthalaśṛṅgālavanaśṛṅgāṭagokṣurāḥ // (182.2) Par.?
kaṇṭī ṣaḍaṅgī gokaṇṭastrikaṇṭastu trikastrikaḥ / (183.1) Par.?
ikṣugandhā vyāladaṃṣṭraḥ śvadaṃṣṭraḥ svādukaṇṭakaḥ // (183.2) Par.?
palaṅkaṣā kaṇṭaphalaḥ ṣaḍaṅgastūkṣuraḥ kṣuraḥ / (184.1) Par.?
dantī
dantyāṃ śīghrā viśalyā ca citrodumbaraparṇikā // (184.2) Par.?
makūlako rāmadūtī nikumbho ghuṇavallabhā / (185.1) Par.?
nāgadantī
nāgadantyāṃ hastidantī vāruṇī cāpi cirbhiṭī // (185.2) Par.?
mṛgādanī mṛgairvārur mṛgākṣī bhujagasphaṭā / (186.1) Par.?
śvetapuṣpā madhupuṣpā parvapuṣpā viṣauṣadhiḥ // (186.2) Par.?
apāmārga
apāmārge tvadhaḥśalyaḥ kiṇihī kharamañjarī / (187.1) Par.?
dhāmārgavaḥ śaikhariko vaśiraḥ kapipippalī // (187.2) Par.?
kapivallī markaṭikā śikharyāghāṭadurgrahau / (188.1) Par.?
pratyakpuṣpī pattrapuṣpī keśavallī mayūrakaḥ // (188.2) Par.?
punarnavā
punarnavāyāṃ vṛścīro dīrghapatrā śilāṭikā / (189.1) Par.?
viśākhaḥ kṣudravarṣābhūḥ kaṭillaḥ prāvṛṣāyaṇī // (189.2) Par.?
śophaghnī cāparā tveṣā kūramaṇḍalapattrakaḥ / (190.1) Par.?
śvetamūlā mahāvarṣā bhūrvarṣaketurityapi // (190.2) Par.?
jyotiṣmatī
jyotiṣmatyāṃ svarṇalatā kaṅgunī lavaṇāgnibhā / (191.1) Par.?
pārāvatapadī paṇyā jyotiṣkā kaṭabhītyapi // (191.2) Par.?
māṣaparṇī
māṣaparṇyāṃ sūryaparṇī pāṇḍuścāpi mahāsahā / (192.1) Par.?
aśvapucchā siṃhavṛntā kambojī kṛṣṇavṛntikā // (192.2) Par.?
mudgaparṇī
mudgaparṇyāṃ kākamudgā vanyā mārjāragandhikā / (193.1) Par.?
śivā kṣudrasahā hrāsī raṅgaṇī sūryaparṇikā // (193.2) Par.?
bhūmyāmalakī
bhūmyāmalakyāmamalā bahuputrā vitunnakaḥ / (194.1) Par.?
tāmalakyujjhaṭā jñāyatālikā nunnamālinī // (194.2) Par.?
haridrā
haridrāyāṃ varṇavatī kāñcanī varavarṇinī / (195.1) Par.?
niśākhyā rañjanī gaurī pītikā mehaghātinī // (195.2) Par.?
veśyā viṭapriyā pītā tathā haṭṭavilāsinī / (196.1) Par.?
prapunnāṭa
prapunnāṭe tu dadrughnaścakrākaścakramardakaḥ // (196.2) Par.?
meṣākṣo meṣakusumaḥ padmāṭaiḍagajāvapi / (197.1) Par.?
muṇḍī
muṇḍyāṃ muṇḍatikā bhikṣuḥ śrāvaṇī jīvabodhinī // (197.2) Par.?
śravaṇā śravaṇaśīrṣā pravrajitā tapasvinī / (198.1) Par.?
mahāśrāvaṇikā
mahāśrāvaṇikāyāṃ tvavyathā kadambapuṣpikā // (198.2) Par.?
granthikā lobhanīyā ca chinnagranthanikāpi ca / (199.1) Par.?
vākucī
vākucyāṃ syātkālameṣī durgandhā kuṣṭhanāśinī // (199.2) Par.?
pūtiparṇī somarājī suvallī somavallikā / (200.1) Par.?
avalgujaḥ kṛṣṇaphalā durlekhā pūtiphalyapi // (200.2) Par.?
rāsnā
rāsnāyāṃ śreyasī rasyā rasanātirasā rasā / (201.1) Par.?
elāparṇī gandhamūlā suvahā mārutāpahā // (201.2) Par.?
nākulī
nākulyāṃ sarpagandhā tu sugandhā vāripattrakā / (202.1) Par.?
gandhanākulikā
gandhanākulikāyāṃ tu sarpākṣī viṣamardinī // (202.2) Par.?
mahāsugandhā suvahā chattrākī nakulapriyā / (203.1) Par.?
kuṭheraka
kuṭherake tvarjakaḥ syātkṣudrapattraḥ kuṭhiñjaraḥ // (203.2) Par.?
vaikuṇṭhatīkṣṇagandhaśca dvitīyo vaṭapattrakaḥ / (204.1) Par.?
parṇāso bilvagandhaśca sa tu kṛṣṇaḥ sarālakaḥ // (204.2) Par.?
kākatālaḥ kṛṣṇamallī mālukaḥ kṛṣṇamālukaḥ / (205.1) Par.?
tulasī
tulasyāṃ surasā pretarākṣasī bahumañjarī // (205.2) Par.?
yasyā gaurī śakrapatnī bhūtaghnī devadundubhiḥ / (206.1) Par.?
phaṇijjaka
phaṇijjake prasthapuṣpaḥ kharapattro 'trapatrakaḥ // (206.2) Par.?
marūpako maruvako jambhīro mārutaḥ phaṇī / (207.1) Par.?
trāyamāṇā
trāyantī trāyamāṇāyāṃ kṛtatrāṇāṅghrisānujā // (207.2) Par.?
Duration=0.67809104919434 secs.