Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7592
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
granthaprastāvanā
śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram / (1.1) Par.?
brahmāṇaṃ vahnimindrādīn vāsudevaṃ namāmyaham // (1.2) Par.?
naimiṣe harimījānā ṛṣayaḥ śaunakādayaḥ / (2.1) Par.?
tīrthayātrāprasaṅgena svāgataṃ sūtamabruvan // (2.2) Par.?
ṛṣaya ūcuḥ / (3.1) Par.?
sūta tvaṃ pūjito 'smābhiḥ sārātsāraṃ vadasva naḥ / (3.2) Par.?
yena vijñānamātreṇa sarvajñatvaṃ prajāyate // (3.3) Par.?
sūta uvāca / (4.1) Par.?
sārātsāro hi bhagavān viṣṇuḥ sargādikṛdvibhuḥ / (4.2) Par.?
brahmāhamasmi taṃ jñātvā sarvajñatvaṃ prajāyate // (4.3) Par.?
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat / (5.1) Par.?
dve vidye veditavye hi iti cātharvaṇī śrutiḥ // (5.2) Par.?
ahaṃ śukaś ca pailādyā gatvā badarikāśramam / (6.1) Par.?
vyāsaṃ natvā pṛṣṭavantaḥ so 'smān sāramathābravīt // (6.2) Par.?
vyāsa uvāca / (7.1) Par.?
śukādyaiḥ śṛṇu sūta tvaṃ vaśiṣṭho māṃ yathābravīt / (7.2) Par.?
brahmasāraṃ hi pṛcchantaṃ munibhiś ca parātparam // (7.3) Par.?
vasiṣṭha uvāca / (8.1) Par.?
dvaividhyaṃ brahma vakṣyāmi śṛṇu vyāsākhilānugam / (8.2) Par.?
yathāgnirmāṃ purā prāha munibhirdaivataiḥ saha // (8.3) Par.?
purāṇaṃ paramāgneyaṃ brahmavidyākṣaraṃ param / (9.1) Par.?
ṛgvedādyaparaṃ brahma sarvadevasukhāvaham // (9.2) Par.?
agninoktaṃ purāṇam yad āgneyaṃ brahmasaṃmitam / (10.1) Par.?
bhuktimuktipradaṃ divyaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām // (10.2) Par.?
kālāgnirūpiṇam viṣṇuṃ jyotirbrahma parātparam / (11.1) Par.?
munibhiḥ pṛṣṭavān devaṃ pūjitaṃ jñānakarmabhiḥ // (11.2) Par.?
vasiṣṭha uvāca / (12.1) Par.?
saṃsārasāgarottāranāvaṃ brahmeśvaraṃ vada / (12.2) Par.?
vidyāsāraṃ yadviditvā sarvajño jāyate naraḥ // (12.3) Par.?
agnir uvāca / (13.1) Par.?
viṣṇuḥ kālāgnirudro 'haṃ vidyāsāraṃ vadāmi te / (13.2) Par.?
vidyāsāraṃ purāṇaṃ yat sarvaṃ sarvasya kāraṇaṃ // (13.3) Par.?
sargasya pratisargasya vaṃśamanvantarasya ca / (14.1) Par.?
vaṃśānucaritādeś ca matsyakūrmādirūpadhṛk // (14.2) Par.?
dve vidye bhagavān viṣṇuḥ parā caivāparā ca ha / (15.1) Par.?
ṛgyajuḥsāmātharvākhyā vedāṅgāni ca ṣaḍ dvija // (15.2) Par.?
śikṣā kalpo vyākaraṇaṃ niruktaṃ jyotiṣāṃ gatiḥ / (16.1) Par.?
chando 'bhidhānaṃ mīmāṃsā dharmaśāstraṃ purāṇakam // (16.2) Par.?
nyāyavaidyakagāndharvaṃ dhanurvedo 'rthaśāstrakam / (17.1) Par.?
apareyaṃ parā vidyā yayā brahmābhigamyate // (17.2) Par.?
yattadadṛśyamagrāhyam agotracaraṇam dhruvam / (18.1) Par.?
viṣṇunoktaṃ yathā mahyaṃ devebhyo brahmaṇā purā / (18.2) Par.?
tathā te kathayiṣyāmi hetuṃ matsyādirūpiṇam // (18.3) Par.?
ity ādimahāpurāṇe āgneye praśno nāma prathamo 'dhyāyaḥ // (19.1) Par.?
Duration=0.07832407951355 secs.