Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Matsyāvatāra, avatāras, inundation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7669
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
matsyāvatāravarṇanaṃ
vaśiṣṭha uvāca / (1.1) Par.?
matsyādirūpiṇaṃ viṣṇuṃ brūhi sargādikāraṇam / (1.2) Par.?
purāṇaṃ brahma cāgneyaṃ yathā viṣṇoḥ purā śrutam // (1.3) Par.?
agnir uvāca / (2.1) Par.?
matsyāvatāraṃ vakṣye 'haṃ vasiṣṭha śṛṇu vai hareḥ / (2.2) Par.?
avatārakriyā duṣṭanaṣṭyai satpālanāya hi // (2.3) Par.?
āsīdatītakalpānte brāhmo naimittiko layaḥ / (3.1) Par.?
samudropaplutāstatra lokā bhūrādikā mune // (3.2) Par.?
manurvaivasvatastepe tapo vai bhuktimuktaye / (4.1) Par.?
ekadā kṛtamālāyāṃ kurvato jalatarpaṇaṃ // (4.2) Par.?
tasyāñjalyudake matsyaḥ svalpa eko 'bhyapadyata / (5.1) Par.?
kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama // (5.2) Par.?
grāhādibhyo bhayaṃ me 'dya tac chrutvā kalaśe 'kṣipat / (6.1) Par.?
sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat // (6.2) Par.?
sthānametadvacaḥ śrutvā rājāthodañcane 'kṣipat / (7.1) Par.?
tatra vṛddho 'bravīdbhūpaṃ pṛthu dehi padaṃ mano // (7.2) Par.?
sarovare punaḥ kṣipto vavṛdhe tatpramāṇavān / (8.1) Par.?
ūce dehi bṛhat sthānaṃ prākṣipaccāmbudhau tataḥ // (8.2) Par.?
lakṣayojanavistīrṇaḥ kṣaṇamātreṇa so 'bhavat / (9.1) Par.?
matsyaṃ tamadbhutaṃ dṛṣṭvā vismitaḥ prābravīn manuḥ // (9.2) Par.?
ko bhavān nanu vai viṣṇur nārāyaṇa namo 'stu te / (10.1) Par.?
māyayā mohayasi māṃ kimarthaṃ tvaṃ janārdana // (10.2) Par.?
manunokto 'bravīnmatsyo manuṃ vai pālane ratam / (11.1) Par.?
avatīrṇo bhavāyāsya jagato duṣṭanaṣṭaye // (11.2) Par.?
saptame divase tv abdhiḥ plāvayiṣyati vai jagat / (12.1) Par.?
upasthitāyāṃ nāvi tvaṃ bījādīni vidhāya ca // (12.2) Par.?
saptarṣibhiḥ parivṛto niśāṃ brāhmīṃ cariṣyasi / (13.1) Par.?
upasthitasya me śṛṅge nibadhnīhi mahāhinā // (13.2) Par.?
ityuktvāntardadhe matsyo manuḥ kālapratīkṣakaḥ / (14.1) Par.?
sthitaḥ samudra udvele nāvamāruruhe tadā // (14.2) Par.?
ekaśṛṅgadharo matsyo haimo niyutayojanaḥ / (15.1) Par.?
nāvam babandha tacchṛṅge matsyākhyaṃ ca purāṇakam // (15.2) Par.?
śuśrāva matsyātpāpaghnaṃ saṃstuvan stutibhiś ca taṃ / (16.1) Par.?
brahmavedaprahartāraṃ hayagrīvaṃ ca dānavaṃ // (16.2) Par.?
avadhīt vedamatsyādyān pālayāmāsa keśavaḥ / (17.1) Par.?
prāpte kalpe 'tha vārāhe kūrmarūpo 'bhavaddhariḥ // (17.2) Par.?
ity ādimahāpurāṇe āgneye matsyāvatāro nāma dvitīyo 'dhyāyaḥ // (18.1) Par.?
Duration=0.074157953262329 secs.