Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Churning of the Milk Ocean, war and rivalry of Devas and Asuras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7670
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
vakṣye kūrmāvatāraṃ ca śrutvā pāpapraṇāśanam / (1.2) Par.?
purā devāsure yuddhe daityair devāḥ parājitāḥ // (1.3) Par.?
durvāsasaś ca śāpena niḥśrīkāś cābhavaṃstadā / (2.1) Par.?
stutvā kṣīrābdhigaṃ viṣṇum ūcuḥ pālaya cāsurāt // (2.2) Par.?
brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ / (3.1) Par.?
kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye 'surāḥ // (3.2) Par.?
arayo 'pi hi saṃdheyāḥ sati kāryārthagaurave / (4.1) Par.?
yuṣmānamṛtabhājo hi kārayāmi na dānavān // (4.2) Par.?
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim / (5.1) Par.?
kṣīrābdhiṃ matsahāyena nirmathadhvam atandritāḥ // (5.2) Par.?
viṣṇūktāṃ saṃvidaṃ kṛtvā daityaiḥ kṣīrābdhimāgatāḥ / (6.1) Par.?
tato mathitumārabdhāḥ yataḥ pucchaṃ tataḥ surāḥ // (6.2) Par.?
phaṇiniḥśvāsasaṃtaptā hariṇāpyāyitāḥ surāḥ / (7.1) Par.?
mathyamāne 'rṇave so 'drir anādhāro hy apo 'viśat // (7.2) Par.?
kūrmarūpaṃ samāsthāya dadhre viṣṇuś ca mandaram / (8.1) Par.?
kṣīrābdhermathyamānācca viṣaṃ hālāhalaṃ hy abhūt // (8.2) Par.?
hareṇa dhāritaṃ kaṇṭhe nīlakaṇṭhastato 'bhavat / (9.1) Par.?
tato 'bhūdvāruṇī devī pārijātastu kaustubhaḥ // (9.2) Par.?
gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā / (10.1) Par.?
paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo 'bhavan // (10.2) Par.?
tato dhanvantarirviṣṇur āyurvedapravartakaḥ / (11.1) Par.?
bibhrat kamaṇḍaluṃ pūrṇam amṛtena samutthitaḥ // (11.2) Par.?
amṛtaṃ tatkarād daityāḥ surebhyo 'rdhaṃ pradāya ca / (12.1) Par.?
gṛhītvā jagmurjanmādyā viṣṇuḥ strīrūpadhṛk tataḥ // (12.2) Par.?
tāṃ dṛṣṭvā rūpasampannāṃ daityāḥ procurvimohitāḥ / (13.1) Par.?
bhava bhāryāmṛtaṃ gṛhya pāyayāsmān varānane // (13.2) Par.?
tathetyuktvā haristebhyo gṛhītvāpāyayatsurān / (14.1) Par.?
candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ // (14.2) Par.?
hariṇāpyariṇā chinnaṃ sa rāhustacchiraḥ pṛthak / (15.1) Par.?
kṛpayāmaratāṃ nītaṃ varadaṃ harimabravīt // (15.2) Par.?
rāhurmattastu candrārkau prāpsyete grahaṇaṃ grahaḥ / (16.1) Par.?
tasmin kale ca yaddānaṃ dāsyante syāt tadakṣayaṃ // (16.2) Par.?
tathetyāhātha taṃ viṣṇus tataḥ sarvaiḥ sahāmaraiḥ / (17.1) Par.?
strīrūpaṃ samparityajya hareṇoktaḥ pradarśaya // (17.2) Par.?
darśayāmāsa rudrāya strīrūpaṃ bhagavān hariḥ / (18.1) Par.?
māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ // (18.2) Par.?
nagna unmattarūpo 'bhūt striyaḥ keśānadhārayat / (19.1) Par.?
agādvimucya keśān strī anvadhāvacca tāṃ gatām // (19.2) Par.?
skhalitaṃ tasya vīryaṃ kau yatra yatra harasya hi / (20.1) Par.?
tatra tatrābhavat kṣetraṃ liṅgānāṃ kanakasya ca // (20.2) Par.?
māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ / (21.1) Par.?
śivamāha harī rudra jitā māyā tvayā hi me // (21.2) Par.?
na jetum enāṃ śakto me tvadṛte 'nyaḥ pumān bhuvi / (22.1) Par.?
aprāpyāthāmṛtaṃ daityā devair yuddhe nipātitāḥ / (22.2) Par.?
tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet // (22.3) Par.?
ity ādimahāpurāṇe āgneye kūrmāvatāro nāma tṛtīyo 'dhyāyaḥ // (23.1) Par.?
Duration=0.1245059967041 secs.