Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāma(candra), Rāmāyaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7675
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat / (1.2) Par.?
rājā daśaratho rāmam uvāca śṛṇu rāghava // (1.3) Par.?
guṇānurāgādrājye tvaṃ prajābhirabhiṣecitaḥ / (2.1) Par.?
manasāhaṃ prabhāte te yauvarājyaṃ dadāmi ha // (2.2) Par.?
rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava / (3.1) Par.?
rājñaś ca mantriṇaścāṣṭau savasiṣṭhās tathābruvan // (3.2) Par.?
sṛṣṭirjayanto vijayaḥ siddhārtho rāṣṭravardhanaḥ / (4.1) Par.?
aśoko dharmapālaś ca sumantraḥ savasiṣṭhakaḥ // (4.2) Par.?
pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ / (5.1) Par.?
sthito devārcanaṃ kṛtvā kauśalyāyai nivedya tat // (5.2) Par.?
rājovāca vasiṣṭhādīn rāmarājyābhiṣecane / (6.1) Par.?
sambhārān saṃbhavantu sma ity uktvā kaikeyīṃ gataḥ // (6.2) Par.?
ayodhyālaṅkṛtiṃ dṛṣṭvā jñātvā rāmābhiṣecanaṃ / (7.1) Par.?
bhaviṣyatītyācacakṣe kaikeyīṃ mantharā sakhī // (7.2) Par.?
pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ / (8.1) Par.?
tena vaireṇa sā rāmavanavāsaṃ ca kāṅkṣati // (8.2) Par.?
kaikeyi tvaṃ samuttiṣṭha rāmarājyābhiṣecanaṃ / (9.1) Par.?
maraṇaṃ tava putrasya mama te nātra saṃśayaḥ // (9.2) Par.?
kubjayoktaṃ ca tac chrutvā ekamābharaṇaṃ dadau / (10.1) Par.?
uvāca me yathā rāmas tathā me bharataḥ sutaḥ // (10.2) Par.?
upāyaṃ tu na paśyāmi bharato yena rājyabhāk / (11.1) Par.?
kaikeyīmabravīt kruddhā hāraṃ tyaktvātha mantharā // (11.2) Par.?
bāliśe rakṣa bharatam ātmānaṃ māṃ ca rāghavāt / (12.1) Par.?
bhavitā rāghavo rājā rāghavasya tataḥ sutaḥ // (12.2) Par.?
rājavaṃśastu kaikeyi bharatāt parihāsyate / (13.1) Par.?
devāsure purā yuddhe śambareṇa hatāḥ surāḥ // (13.2) Par.?
rātrau bhartā gatastatra rakṣito vidyayā tvayā / (14.1) Par.?
varadvayaṃ tadā prādād yācedānīṃ nṛpaṃ ca tat // (14.2) Par.?
rāmasya ca vane vāsaṃ nava varṣāṇi pañca ca / (15.1) Par.?
yauvarājyaṃ ca bharate tadidānīṃ pradāsyati // (15.2) Par.?
protsāhitā kubjayā sā anarthe cārthadarśinī / (16.1) Par.?
uvāca sadupāyaṃ me kaccittaṃ kārayiṣyati // (16.2) Par.?
krodhāgāraṃ praviṣṭātha patitā bhuvi mūrchitā / (17.1) Par.?
dvijādīnarcayitvātha rājā daśarathastadā // (17.2) Par.?
dadarśa kekayīṃ ruṣṭām uvāca kathamīdṛśī / (18.1) Par.?
rogārtā kiṃ bhayodvignā kimicchasi karomi tat // (18.2) Par.?
yena rāmeṇa hi vinā na jīvāmi muhūrtakam / (19.1) Par.?
śapāmi tena kuryāṃ vai vāñchitaṃ tava sundari // (19.2) Par.?
satyaṃ brūhīti sovāca nṛpaṃ mahyaṃ dadāsi cet / (20.1) Par.?
varadvayaṃ pūrvadattaṃ satyāt tvaṃ dehi me nṛpa // (20.2) Par.?
caturdaśasamā rāmo vane vasatu saṃyataḥ / (21.1) Par.?
sambhārair ebhiradyaiva bharato 'trābhiṣecyatām // (21.2) Par.?
viṣaṃ pītvā mariṣyāmi dāsyasi tvaṃ na cennṛpa / (22.1) Par.?
tac chrutvā mūrchito bhūmau vajrāhata ivāpatat // (22.2) Par.?
muhūrtāccetanāṃ prāpya kaikeyīmidamabravīt / (23.1) Par.?
kiṃ kṛtaṃ tava rāmeṇa mayā vā pāpaniścaye // (23.2) Par.?
yanmāmevaṃ bravīṣi tvaṃ sarvalokāpriyaṃkari / (24.1) Par.?
kevalaṃ tvatpriyaṃ kṛtvā bhaviṣyāmi suninditaḥ // (24.2) Par.?
yā tvaṃ bhāryā kālarātrī bharato nedṛśaḥ sutaḥ / (25.1) Par.?
praśādhi vidhavā rājyaṃ mṛte mayi gate sute // (25.2) Par.?
satyapāśanibaddhastu rāmamāhūya cābravīt / (26.1) Par.?
kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām // (26.2) Par.?
tvayā vane tu vastavyaṃ kaikeyībharato nṛpaḥ / (27.1) Par.?
pitaraṃ caiva kaikeyīṃ namaskṛtya pradakṣiṇaṃ // (27.2) Par.?
kṛtvā natvā ca kauśalyāṃ samāśvasya salakṣmaṇaḥ / (28.1) Par.?
sītayā bhāryayā sārdhaṃ sarathaḥ sasumantrakaḥ // (28.2) Par.?
dattvā dānāni viprebhyo dīnānāthebhya eva saḥ / (29.1) Par.?
mātṛbhiś caiva viprādyaiḥ śokārtair nirgataḥ purāt // (29.2) Par.?
uṣitvā tamasātīre rātrau paurān vihāya ca / (30.1) Par.?
prabhāte tamapaśyanto 'yodhyāṃ te punarāgatāḥ // (30.2) Par.?
rudan rājāpi kauśalyā gṛhamāgāt suduḥkhitaḥ / (31.1) Par.?
paurā janā striyaḥ sarvā rurudū rājayoṣitaḥ // (31.2) Par.?
rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau / (32.1) Par.?
guhena pūjitastatra iṅgudīmūlamāśritaḥ // (32.2) Par.?
lakṣmaṇaḥ sa guho rātrau cakraturjāgaraṃ hi tau / (33.1) Par.?
sumantraṃ sarathaṃ tyaktvā prātar nāvātha jāhnavīṃ // (33.2) Par.?
rāmalakṣmaṇasītāś ca tīrṇā āpuḥ prayāgakam / (34.1) Par.?
bharadvājaṃ namaskṛtya citrakūṭaṃ giriṃ yayuḥ // (34.2) Par.?
vāstupūjāṃ tataḥ kṛtvā sthitā mandākinītaṭe / (35.1) Par.?
sītāyai darśayāmāsa citrakūṭaṃ ca rāghavaḥ // (35.2) Par.?
nakhair vidārayantaṃ tāṃ kākaṃ taccakṣur ākṣipat / (36.1) Par.?
aiṣikāstreṇa śaraṇaṃ prāpto devān vihāyasaḥ // (36.2) Par.?
rāme vanaṃ gate rājā ṣaṣṭhe 'hni niśi cābravīt / (37.1) Par.?
kauśalyāṃ sa kathāṃ paurvāṃ yadajñānaddhataḥ purā // (37.2) Par.?
kaumāre sarayūtīre yajñadattakumārakaḥ / (38.1) Par.?
śabdabhedācca kumbhena śabdaṃ kurvaṃś ca tatpitā // (38.2) Par.?
śaśāpa vilapanmātrā śokaṃ kṛtvā rudanmuhuḥ / (39.1) Par.?
putraṃ vinā mariṣyāvas tvaṃ ca śokānmariṣyasi // (39.2) Par.?
putraṃ vinā smaran śokāt kauśalye maraṇaṃ mama / (40.1) Par.?
kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ // (40.2) Par.?
suptaṃ matvātha kauśalyā suptā śokārtameva sā / (41.1) Par.?
suprabhāte gāyanāś ca sūtamāgadhabandinaḥ // (41.2) Par.?
prabodhakā bodhayanti na ca budhyatyasau mṛtaḥ / (42.1) Par.?
kauśalyā taṃ mṛtaṃ jñātvā hā hatāsmīti cābravīt // (42.2) Par.?
narā nāryo 'tha rurudur ānīto bharatastadā / (43.1) Par.?
vaśiṣṭhādyaiḥ saśatrughnaḥ śīghraṃ rājagṛhātpurīm // (43.2) Par.?
dṛṣṭvā saśokāṃ kaikeyīṃ nindayāmāsa duḥkhitaḥ / (44.1) Par.?
akīrtiḥ pātitā mūrdhni kauśalyāṃ sa praśasya ca // (44.2) Par.?
pitaraṃ tailadroṇisthaṃ saṃskṛtya sarayūtaṭe / (45.1) Par.?
vaśiṣṭhādyair janair ukto rājyaṃ kurviti so 'bravīt // (45.2) Par.?
vrajāmi rāmamānetuṃ rāmo rājā mato balī / (46.1) Par.?
śṛṅgaveraṃ prayāgaṃ ca bharadvājena bhojitaḥ // (46.2) Par.?
namaskṛtya bharadvājaṃ rāmaṃ lakṣmaṇamāgataḥ / (47.1) Par.?
pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava // (47.2) Par.?
ahaṃ vanaṃ prayāsyāmi tvadādeśapratīkṣakaḥ / (48.1) Par.?
rāmaḥ śrutvā jalaṃ dattvā gṛhītvā pāduke vraja // (48.2) Par.?
rājyāyāhaṃ na yāsyāmi satyāccīrajaṭādharaḥ / (49.1) Par.?
rāmokto bharataścāyān nandigrāme sthito balī // (49.2) Par.?
tyaktvāyodhyāṃ pāduke te pūjya rājyamapālayat // (50.1) Par.?
ity ādimahāpurāṇe āgneye rāmāyaṇe 'yodhyākāṇḍavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ // (51.1) Par.?
Duration=0.21827507019043 secs.