Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāmāyaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
rāmaḥ pampāsaro gatvā śocan sa śarvarīṃ tataḥ / (1.2) Par.?
hanūmatā sa sugrīvaṃ nīto mitraṃ cakāra ha // (1.3) Par.?
sapta tālān vinirbhidya śareṇaikena paśyataḥ / (2.1) Par.?
pādena dundubheḥ kāyaṃ cikṣepa daśayojanaṃ // (2.2) Par.?
tadripuṃ vālinaṃ hatvā bhrātaraṃ vairakāriṇam / (3.1) Par.?
kiṣkindhāṃ kapirājyaṃ ca rumāṃ tārāṃ samarpayat // (3.2) Par.?
ṛṣyamūke harīśāya kiṣkindheśo 'bravītsa ca / (4.1) Par.?
sītāṃ tvaṃ prāśyase yadvat tathā rāma karomi te // (4.2) Par.?
tac chrutvā mālyavatpṛṣṭhe cāturmāsyaṃ cakāra saḥ / (5.1) Par.?
kiṣkindhāyāṃ ca sugrīvo yadā nāyāti darśanaṃ // (5.2) Par.?
tadābravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam / (6.1) Par.?
na sa saṃkucitaḥ panthā yena vālī hato gataḥ // (6.2) Par.?
samaye tiṣṭha sugrīva mā vālipatham anvagāḥ / (7.1) Par.?
sugrīva āha saṃsakto gataṃ kālaṃ na buddhavān // (7.2) Par.?
ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ / (8.1) Par.?
ānītā vānarāḥ sarve sītāyāś ca gaveṣaṇe // (8.2) Par.?
tvanmatāt preṣayiṣyāmi vicinvantu ca jānakīm / (9.1) Par.?
pūrvādau māsamāyāntu māsādūrdhvaṃ nihanmi tān // (9.2) Par.?
ityuktā vānarāḥ pūrvapaścimottaramārgagāḥ / (10.1) Par.?
jagmū rāmaṃ sasugrīvam apaśyantas tu jānakīm // (10.2) Par.?
rāmāṅgulīyaṃ saṃgṛhya hanūmān vānaraiḥ saha / (11.1) Par.?
dakṣiṇe mārgayāmāsa suprabhāyā guhāntike // (11.2) Par.?
māsād ūrdhvaṃ ca vinyastā apaśyantastu jānakīm / (12.1) Par.?
ūcurvṛthā mariṣyāmo jaṭāyurdhanya eva saḥ // (12.2) Par.?
sītārthe yo 'tyajat prāṇān rāvaṇena hato raṇe / (13.1) Par.?
tac chrutvā prāha sampātir vihāya kapibhakṣaṇaṃ // (13.2) Par.?
bhrātāsau me jaṭāyurvai mayoḍḍīno 'rkamaṇḍalam / (14.1) Par.?
arkatāpādrakṣito 'gāt dagdhapakṣo 'ham abhragaḥ // (14.2) Par.?
rāmavārtāśravāt pakṣau jātau bhūyo 'tha jānakīm / (15.1) Par.?
paśyāmyaśokavanikāgatāṃ laṅkāgatāṃ kila // (15.2) Par.?
śatayojanavistīrṇe lavaṇābdhau trikūṭake / (16.1) Par.?
jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai // (16.2) Par.?
ity ādimahāpurāṇe āgneye rāmāyaṇe kiṣkindhākāṇḍavarṇanaṃ nāma aṣṭamo 'dhyāyaḥ / (17.1) Par.?
Duration=0.060158967971802 secs.