Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāmāyaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7680
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
sampātivacanaṃ śrutvā hanumānaṅgadādayaḥ / (1.2) Par.?
abdhiṃ dṛṣṭvābruvaṃste 'bdhiṃ laṅghayet ko nu jīvayet // (1.3) Par.?
kapīnāṃ jīvanārthāya rāmakāryaprasiddhaye / (2.1) Par.?
śatayojanavistīrṇaṃ pupluve 'bdhiṃ sa mārutiḥ // (2.2) Par.?
dṛṣṭvotthitaṃ ca mainākaṃ siṃhikāṃ vinipātya ca / (3.1) Par.?
laṅkāṃ dṛṣṭvā rākṣasānāṃ gṛhāṇi vanitāgṛhe // (3.2) Par.?
daśagrīvasya kumbhasya kumbhakarṇasya rakṣasaḥ / (4.1) Par.?
vibhīṣaṇasyendrajito gṛhe 'nyeṣāṃ ca rakṣaso // (4.2) Par.?
nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ / (5.1) Par.?
aśokavanikāṃ gatvā dṛṣṭavāñchiṃśapātale // (5.2) Par.?
rākṣasīrakṣitāṃ sītāṃ bhava bhāryeti vādinaṃ / (6.1) Par.?
rāvaṇaṃ śiṃśapāstho 'tha neti sītāṃ tu vādinīṃ // (6.2) Par.?
bhava bhāryā rāvaṇasya rākṣasīrvādinīḥ kapiḥ / (7.1) Par.?
gate tu rāvaṇe prāha rājā daśaratho 'bhavat // (7.2) Par.?
rāmo 'sya lakṣmaṇaḥ putrau vanavāsaṃ gatau varau / (8.1) Par.?
rāmapatnī jānakī tvaṃ rāvaṇena hṛtā balāt // (8.2) Par.?
rāmaḥ sugrīvamitras tvāṃ mārgayan preṣayacca mām / (9.1) Par.?
sābhijñānaṃ cāṅgulīyaṃ rāmadattaṃ gṛhāṇa vai // (9.2) Par.?
sītāṅgulīyaṃ jagrāha sāpaśyan mārutintarau / (10.1) Par.?
bhūyo 'gre copaviṣṭaṃ tam uvāca yadi jīvati // (10.2) Par.?
rāmaḥ kathaṃ na nayati śṛṅki tām abravīt kapiḥ / (11.1) Par.?
rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati // (11.2) Par.?
rāvaṇaṃ rākṣasaṃ hatvā sabalaṃ devi mā śuca / (12.1) Par.?
sābhijñānaṃ dehi me tvaṃ maṇiṃ sītādadatkapau // (12.2) Par.?
uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru / (13.1) Par.?
kākākṣipātanakathām pratiyāhi hi śokaha // (13.2) Par.?
maṇiṃ kathāṃ gṛhītvāha hanūmānneṣyate patiḥ / (14.1) Par.?
athavā te tvarā kācit pṛṣṭhamāruha me śubhe // (14.2) Par.?
adya tvāṃ darśayiṣyāmi sasugrīvaṃ ca rāghavam / (15.1) Par.?
sītābravīddhanūmantaṃ nayatāṃ māṃ hi rāghavaḥ // (15.2) Par.?
hanūmān sa daśagrīvadarśanopāyam ākarot / (16.1) Par.?
vanaṃ babhañja tatpālān hatvā dantanakhādibhiḥ // (16.2) Par.?
hatvā tu kiṅkarān sarvān sapta mantrisutānapi / (17.1) Par.?
putramakṣaṃ kumāraṃ ca śakrajicca babandha tam // (17.2) Par.?
nāgapāśena piṅgākṣaṃ darśayāmāsa rāvaṇam / (18.1) Par.?
uvāca rāvaṇaḥ kastvaṃ mārutiḥ prāha rāvaṇam // (18.2) Par.?
rāmadūto rāghavāya sītāṃ dehi mariṣyasi / (19.1) Par.?
rāmabāṇair hataḥ sārdhaṃ laṅkāsthai rākṣasair dhruvam // (19.2) Par.?
rāvaṇo hantumudyukto vibhīṣaṇanivāritaḥ / (20.1) Par.?
dīpayāmāsa lāṅgalaṃ dīptapucchaḥ sa mārutiḥ // (20.2) Par.?
dagdhvā laṅkāṃ rākṣasāṃś ca dṛṣṭvā sītāṃ praṇamya tām / (21.1) Par.?
samudrapāramāgamya dṛṣṭā sīteti cābravīt // (21.2) Par.?
aṅgadādīnaṅgadādyaiḥ pītvā madhuvane madhu / (22.1) Par.?
jitvā dadhimukhādīṃś ca dṛṣṭvā rāmaṃ ca te 'bruvan // (22.2) Par.?
dṛṣṭā sīteti rāmo 'pi hṛṣṭaḥ papraccha mārutim / (23.1) Par.?
kathaṃ dṛṣṭvā tvayā sītā kimuvāca ca māṃ prati // (23.2) Par.?
sītākathāmṛtenaiva siñca māṃ kāmavahnigam / (24.1) Par.?
hanūmānabravīdrāmaṃ laṅghayitvābdhimāgataḥ // (24.2) Par.?
sītāṃ dṛṣṭvā purīṃ dagdhvā sītāmaṇiṃ gṛhāṇa vai / (25.1) Par.?
hatvā tvaṃ rāvaṇaṃ sītāṃ prāpsyase rāma mā śuca // (25.2) Par.?
gṛhītvā taṃ maṇiṃ rāmo ruroda virahāturaḥ / (26.1) Par.?
maṇiṃ dṛṣṭvā jānakī me dṛṣṭā sītā nayasva mām // (26.2) Par.?
tayā vinā na jīvāmi sugrīvādyaiḥ prabodhitaḥ / (27.1) Par.?
samudratīraṃ gatavān tatra rāmaṃ vibhīṣaṇaḥ // (27.2) Par.?
gatastiraskṛto bhrātrā rāvaṇena durātmanā / (28.1) Par.?
rāmāya dehi sītāṃ tvam ityuktenāsahāyavān // (28.2) Par.?
rāmo vibhīṣaṇaṃ mitraṃ laṅkaiśvarye 'bhyaṣecayat / (29.1) Par.?
samudraṃ prārthayanmārgaṃ yadā nāyāttadā śaraiḥ // (29.2) Par.?
bhedayāmāsa rāmaṃ ca uvācābdhiḥ samāgataḥ / (30.1) Par.?
nalena setuṃ baddhvābdhau laṅkāṃ vraja gabhīrakaḥ // (30.2) Par.?
ahaṃ tvayā kṛtaḥ pūrvaṃ rāmo 'pi nalasetunā / (31.1) Par.?
kṛtena taruśailādyair gataḥ pāraṃ mahodadheḥ // (31.2) Par.?
vānaraiḥ sa suvelasthaḥ saha laṅkāṃ dadarśa vai // (32.1) Par.?
ity ādimahāpurāṇe āgneye rāmāyaṇe sundarakāṇḍavarṇanaṃ nāma navamo 'dhyāyaḥ // (33.1) Par.?
Duration=0.14030909538269 secs.