Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāmāyaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7683
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
rājyasthaṃ rāghavaṃ jagmur agastyādyāḥ supūjitāḥ / (1.2) Par.?
dhanyastvaṃ vijayī yasmād indrajidvinipātitaḥ // (1.3) Par.?
brahmātmajaḥ pulastyo 'bhūt viśravāstasya naikaṣī / (2.1) Par.?
puṣpotkaṭābhūt prathamā tatputro 'bhūddhaneśvaraḥ // (2.2) Par.?
naikaṣyāṃ rāvaṇo jajñe viṃśadbāhurdaśānanaḥ / (3.1) Par.?
tapasā brahmadattena vareṇa jitadaivataḥ // (3.2) Par.?
kumbhakarṇaḥ sanidro 'bhūd dharmiṣṭho 'bhūdvibhīṣaṇaḥ / (4.1) Par.?
svasā śūrpaṇakhā teṣāṃ rāvaṇān meghanādakaḥ // (4.2) Par.?
indraṃ jitvendrajiccābhūd rāvaṇādadhiko balī / (5.1) Par.?
hatastvayā lakṣmaṇena devādeḥ kṣemamicchatā // (5.2) Par.?
ityuktvā te gatā viprā agastyādyā namaskṛtāḥ / (6.1) Par.?
devaprārthitarāmoktaḥ śatrughno lavaṇārdanaḥ // (6.2) Par.?
abhūt pūrmathurā kācit rāmokto bharato 'vadhīt / (7.1) Par.?
koṭitrayaṃ ca śailūṣaputrāṇāṃ niśitaiḥ śaraiḥ // (7.2) Par.?
śailūṣaṃ duṣṭagandharvaṃ sindhutīranivāsinam / (8.1) Par.?
takṣaṃ ca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ // (8.2) Par.?
bharato 'gāt saśatrughno rāghavaṃ pūjayan sthitaḥ / (9.1) Par.?
rāmo duṣṭānnihatyājau śiṣṭān saṃpālya mānavaḥ // (9.2) Par.?
putrau kuśalavau jātau vālmīkerāśrame varau / (10.1) Par.?
lokāpavādāttyaktāyāṃ jñātau sucaritaśravāt // (10.2) Par.?
rājye 'bhiṣicya brahmāham asmīti dhyānatatparaḥ / (11.1) Par.?
daśavarṣasahasrāṇi daśavarṣaśatāni ca // (11.2) Par.?
rājyaṃ kṛtvā kratūn kṛtvā svargaṃ devārcito yayau / (12.1) Par.?
sapauraḥ sānujaḥ sītāputro janapadānvitaḥ // (12.2) Par.?
agnir uvāca / (13.1) Par.?
vālmīkir nāradācchrutvā rāmāyaṇamakārayat / (13.2) Par.?
savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet // (13.3) Par.?
ity ādimahāpurāṇe āgneye rāmāyaṇe uttarakāṇḍavarṇanaṃ nāma ekādaśo 'dhyāyaḥ // (14.1) Par.?
Duration=0.049703121185303 secs.