Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Harivaṃśa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7684
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
harivaṃśaṃ pravakṣyāmi viṣṇunābhyambujādajaḥ / (1.2) Par.?
brahmaṇo 'tristataḥ somaḥ somājjātaḥ purūravāḥ // (1.3) Par.?
tasmādāyurabhūttasmān nahuṣo 'to yayātikaḥ / (2.1) Par.?
yaduṃ ca turvasuṃ tasmād devayānī vyajāyata // (2.2) Par.?
druhyaṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī / (3.1) Par.?
yadoḥ kule yādavāś ca vasudevastaduttamaḥ // (3.2) Par.?
bhuvo bhārāvatārārthaṃ devakyāṃ vasudevataḥ / (4.1) Par.?
hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā yoganidrayā // (4.2) Par.?
viṣṇuprayuktayā nītā devakījaṭharaṃ purā / (5.1) Par.?
abhūcca saptamo garbho devakyā jaṭharād balaḥ // (5.2) Par.?
saṃkrāmito 'bhūdrohiṇyāṃ rauhiṇeyastato hariḥ / (6.1) Par.?
kṛṣṇāṣṭamyāṃ ca nabhasi ardharātre caturbhujaḥ // (6.2) Par.?
devakyā vasudevena stuto bālo dvibāhukaḥ / (7.1) Par.?
vasudevaḥ kaṃsabhayād yaśodāśayane 'nayat // (7.2) Par.?
yaśodābālikāṃ gṛhya devakīśayane 'nayat / (8.1) Par.?
kaṃso bāladhvaniṃ śrutvā tāṃ cikṣepa śilātale // (8.2) Par.?
vārito 'pi sa devakyā mṛtyurgarbho 'ṣṭamo mama / (9.1) Par.?
śrutvāśarīriṇīṃ vācaṃ matto garbhāstu māritāḥ // (9.2) Par.?
samarpitāstu devakyā vivāhasamayeritāḥ / (10.1) Par.?
sā kṣiptā bālikā kaṃsam ākāśasthābravīdidam // (10.2) Par.?
kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati / (11.1) Par.?
sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ // (11.2) Par.?
ityuktvā sā ca śumbhādīn hatvendreṇa ca saṃstutā / (12.1) Par.?
āryā durgā vedagarbhā ambikā bhadrakālyapi // (12.2) Par.?
bhadrā kṣemyā kṣemakarī naikabāhur namāmi tām / (13.1) Par.?
trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt // (13.2) Par.?
kaṃso 'pi pūtanādīṃś ca preṣayadbālanāśane / (14.1) Par.?
yaśodāpatinandāya vasudevena cārpitau // (14.2) Par.?
rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule / (15.1) Par.?
rāmakṛṣṇau ceratustau gobhirgopālakaiḥ saha // (15.2) Par.?
sarvasya jagataḥ pālau gopālau tau babhūvatuḥ / (16.1) Par.?
kṛṣṇaścolūkhale baddho dāmnā vyagrayaśodayā // (16.2) Par.?
yamalārjunamadhye 'gād bhagnau ca yamalārjunau / (17.1) Par.?
parivṛttaś ca śakaṭaḥ pādakṣepāt stanārthinā // (17.2) Par.?
pūtanā stanapānena sā hatā hantumudyatā / (18.1) Par.?
vṛndāvanagataḥ kṛṣṇaḥ kāliyaṃ yamunāhradāt // (18.2) Par.?
jitvā niḥsārya cābdhisthaṃ cakāra balasaṃstutaḥ / (19.1) Par.?
kṣemaṃ tālavanaṃ cakre hatvā dhenukagardabhaṃ // (19.2) Par.?
ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam / (20.1) Par.?
śakrotsavaṃ parityajya kārito gotrayajñakaḥ // (20.2) Par.?
parvataṃ dhārayitvā ca śakrādvṛṣṭir nivāritā / (21.1) Par.?
namaskṛto mahendreṇa govindo 'thārjuno 'rpitaḥ // (21.2) Par.?
indrotsavastu tuṣṭena bhūyaḥ kṛṣṇena kāritaḥ / (22.1) Par.?
rathastho mathurāṃ cāgāt kaṃsoktākrūrasaṃstutaḥ // (22.2) Par.?
gopībhiranuraktābhiḥ krīḍitābhir nirīkṣitaḥ / (23.1) Par.?
rajakaṃ cāprayacchantaṃ hatvā vastrāṇi cāgrahīt // (23.2) Par.?
saha rāmeṇa mālābhṛn mālākāre varaṃ dadau / (24.1) Par.?
dattānulepanāṃ kubjām ṛjuṃ cakre 'hanad gajaṃ // (24.2) Par.?
mattaṃ kuvalayāpīḍaṃ dvāri raṅgaṃ praviśya ca / (25.1) Par.?
kaṃsādīnāṃ paśyatāṃ ca mañcasthānāṃ niyuddhakaṃ // (25.2) Par.?
cakre cāṇūramallena muṣṭikena balo 'karot / (26.1) Par.?
cāṇūramuṣṭikau tābhyāṃ hatau mallau tathāpare // (26.2) Par.?
mathurādhipatiṃ kaṃsaṃ hatvā tatpitaraṃ hariḥ / (27.1) Par.?
cakre yādavarājānam astiprāptī ca kaṃsage // (27.2) Par.?
jarāsandhasya te putryau jarāsandhastadīritaḥ / (28.1) Par.?
cakre sa mathurārodhaṃ yādavair yuyudhe śaraiḥ // (28.2) Par.?
rāmakṛṣṇau ca mathurāṃ tyaktvā gomantamāgatau / (29.1) Par.?
jarāsandhaṃ vijityājau pauṇḍrakaṃ vāsudevakaṃ // (29.2) Par.?
purīṃ ca dvārakāṃ kṛtvā nyavasad yādavair vṛtaḥ / (30.1) Par.?
bhaumaṃ tu narakaṃ hatvā tenānītāś ca kanyakāḥ // (30.2) Par.?
devagandharvayakṣāṇāṃ tā uvāca janārdanaḥ / (31.1) Par.?
ṣoḍaśastrīsahasrāṇi rukmiṇyādyās tathāṣṭa ca // (31.2) Par.?
satyabhāmāsamāyukto garuḍe narakārdanaḥ / (32.1) Par.?
maṇiśailaṃ saratraṃ ca indraṃ jitvā harirdivi // (32.2) Par.?
pārijātaṃ samānīya satyabhāmāgṛhe 'karot / (33.1) Par.?
sāṃdīpaneś ca śastrāstraṃ jñātvā tadbālakaṃ dadau // (33.2) Par.?
jitvā pañcajanaṃ daityaṃ yamena ca supūjitaḥ / (34.1) Par.?
avadhīt kālayavanaṃ mucukundena pūjitaḥ // (34.2) Par.?
vasudevaṃ devakīṃ ca bhaktaviprāṃś ca so 'rcayat / (35.1) Par.?
revatyāṃ balabhadrācca yajñāte niśaṭhonmukau // (35.2) Par.?
kṛṣṇāt śāmbo jāmbavatyāmanyāsvanye 'bhavan sutāḥ / (36.1) Par.?
taṃ matsyaṃ śambarāyādānmāyāvatyai ca śambaraḥ // (36.2) Par.?
māyāvatī matsyamadhye dṛṣṭvā svaṃ patimādarāt / (37.1) Par.?
papoṣa sā taṃ covāca ratiste 'haṃ patirmama // (37.2) Par.?
kāmastvaṃ śambhunānaṅgaḥ kṛto 'haṃ śambareṇa ca / (38.1) Par.?
hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi // (38.2) Par.?
tac chrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā / (39.1) Par.?
māyāvatyā yayau kṛṣṇaṃ kṛṣṇo hṛṣṭo 'tha rukmiṇī // (39.2) Par.?
pradyumnād aniruddho 'bhūd uṣāpatir udāradhīḥ / (40.1) Par.?
bāṇo balisutastasya sutoṣā śoṇitaṃ puraṃ // (40.2) Par.?
tapasā śivaputro 'bhūt māyūradhvajapātitaḥ / (41.1) Par.?
yuddhaṃ prāpsyasi bāṇa tvaṃ bāṇaṃ tuṣṭaḥ śivo 'bhyadhāt // (41.2) Par.?
śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau / (42.1) Par.?
tāmāha gaurī bhartā te niśi supteti darśanāt // (42.2) Par.?
vaiśākhamāsadvādaśyāṃ puṃso bhartā bhaviṣyati / (43.1) Par.?
gauryuktā harṣitā coṣā gṛhe suptā dadarśa taṃ // (43.2) Par.?
ātmanā saṃgataṃ jñātvā tatsakhyā citralekhayā / (44.1) Par.?
likhitādvai citrapaṭād aniruddhaṃ samānayat // (44.2) Par.?
kṛṣṇapautraṃ dvārakāto duhitā bāṇamantriṇaḥ / (45.1) Par.?
kumbhāṇḍasyāniruddho 'gād rarāma hy uṣayā saha // (45.2) Par.?
bāṇadhvajasya sampātai rakṣibhiḥ sa niveditaḥ / (46.1) Par.?
aniruddhasya bāṇena yuddhamāsītsadāruṇam // (46.2) Par.?
śrutvā tu nāradāt kṛṣṇaḥ pradyumnabalabhadravān / (47.1) Par.?
garuḍastho 'tha jitvāgnīn jvaraṃ māheśvaraṃ tathā // (47.2) Par.?
hariśaṅkarayoryuddhaṃ babhūvātha śarāśari / (48.1) Par.?
nandivināyakaskandamukhāstārkṣādibhirjitāḥ // (48.2) Par.?
jṛmbhate śaṅkare naṣṭe jṛmbhaṇāstreṇa viṣṇunā / (49.1) Par.?
chinnaṃ sahasraṃ bāhūnāṃ rudreṇābhayamarthitam // (49.2) Par.?
viṣṇunā jīvito bāṇo dvibāhuḥ prābravīcchivam / (50.1) Par.?
tvayā yadabhayaṃ dattaṃ bāṇasyāsya mayā ca tat // (50.2) Par.?
āvayor nāsti bhedo vai bhedī narakamāpnuyāt / (51.1) Par.?
śivādyaiḥ pūjito viṣṇuḥ so 'niruddha uṣādiyuk // (51.2) Par.?
dvārakāṃ tu gato reme ugrasenādiyādavaiḥ / (52.1) Par.?
aniruddhātmajo vajro mārkaṇḍeyāttu sarvavit // (52.2) Par.?
balabhadraḥ pralambaghno yamunākarṣaṇo 'bhavat / (53.1) Par.?
dvividasya kaperbhettā kauravonmādanāśanaḥ // (53.2) Par.?
harī reme 'nekamūrto rukmiṇyādibhirīśvaraḥ / (54.1) Par.?
putrānutpādayāmāsa tvasaṃkhyātān sa yādavān / (54.2) Par.?
harivaṃśaṃ paṭhet yaḥ sa prāptakāmo hariṃ vrajet // (54.3) Par.?
ity ādimahāpurāṇe āgneye harivaṃśavarṇanaṃ nāma dvādaśo 'dhyāyaḥ // (55.1) Par.?
Duration=0.21681308746338 secs.