Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7686
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
bhārataṃ sampravakṣyāmi kṛṣṇamāhātmyalakṣaṇam / (1.2) Par.?
bhūbhāramaharadviṣṇur nimittīkṛtya pāṇḍavān // (1.3) Par.?
viṣṇunābhyabjajo brahmā brahmaputro 'triratritaḥ / (2.1) Par.?
somaḥ somādbudhastasmādaila āsīt purūravāḥ // (2.2) Par.?
tasmādāyus tato rājā nahuṣo 'to yayātikaḥ / (3.1) Par.?
tataḥ purustasya vaṃśe bharato 'tha nṛpaḥ kuruḥ // (3.2) Par.?
tadvaṃśe śāntanustasmādbhīṣmo gaṅgāsuto 'nujau / (4.1) Par.?
citrāṅgado vicitraś ca satyavatyāṃ ca śāntanoḥ // (4.2) Par.?
svargaṃ gate śāntanau ca bhīṣmo bhāryāvivarjitaḥ / (5.1) Par.?
apālayat bhrātṛrājyaṃ bālaścitrāṅgado hataḥ // (5.2) Par.?
citrāṅgadena dve kanye kāśirājasya cāmbikā / (6.1) Par.?
ambālikā ca bhīṣmeṇa ānīte vijitāriṇā // (6.2) Par.?
bhārye vicitravīryasya yakṣmaṇā sa divaṃ gataḥ / (7.1) Par.?
satyavatyā hy anumatādambikāyāṃ nṛpo 'bhavat // (7.2) Par.?
dhṛtarāṣṭro 'mbālikāyāṃ pāṇḍuś ca vyāsataḥ sutaḥ / (8.1) Par.?
gāndhāryāṃ dhṛtarāṣṭrācca duryodhanamukhaṃ śatam // (8.2) Par.?
śataśṛṅgāśramapade bhāryāyogād yato mṛtiḥ / (9.1) Par.?
ṛṣiśāpāttato dharmāt kuntyāṃ pāṇḍoryudhiṣṭhiraḥ // (9.2) Par.?
vātādbhīmo 'rjunaḥ śakrānmādryāmaśvikumārataḥ / (10.1) Par.?
nakulaḥ sahadevaś ca pāṇḍurmādrīyuto mṛtaḥ // (10.2) Par.?
karṇaḥ kuntyāṃ hi kanyāyāṃ jāto duryodhāśritaḥ / (11.1) Par.?
kurupāṇḍavayor vairaṃ daivayogād babhūva ha // (11.2) Par.?
duryodhano jatugṛhe pāṇḍavānadahat kudhīḥ / (12.1) Par.?
dagdhāgārādviniṣkrāntā mātṛpṛṣṭāstu pāṇḍavāḥ // (12.2) Par.?
tatastu ekacakrāyāṃ brāhmaṇasya niveśane / (13.1) Par.?
muniveṣāḥ sthitāḥ sarve nihatya bakarākṣasam // (13.2) Par.?
yayuḥ pāñcālaviṣayaṃ draupadyāste svayaṃvare / (14.1) Par.?
samprāptā bāhuvedhena draupadī pañcapāṇḍavaiḥ // (14.2) Par.?
ardharājyaṃ tataḥ prāptā jñātā duryodhanādibhiḥ / (15.1) Par.?
gāṇḍīvaṃ ca dhanurdivyaṃ pāvakādrathamuttamam // (15.2) Par.?
sārathiṃ cārjunaḥ saṃkhye kṛṣṇam akṣayyasāyakān / (16.1) Par.?
brahmāstrādīṃs tathā droṇātsarve śastraviśāradāḥ // (16.2) Par.?
kṛṣṇena so 'rjuno vahniṃ khāṇḍave samatarpayat / (17.1) Par.?
indravṛṣṭiṃ vārayaṃś ca śaravarṣeṇa pāṇḍavaḥ // (17.2) Par.?
jitā diśaḥ pāṇḍavaiś ca rājyaṃ cakre yudhiṣṭhiraḥ / (18.1) Par.?
bahusvarṇaṃ rājasūyaṃ na sehe taṃ suyodhanaḥ // (18.2) Par.?
bhrātrā duḥśāsanenoktaḥ karṇena prāptabhūtinā / (19.1) Par.?
dyūtakārye śakuninā dyūtena sa yudhiṣṭhiram // (19.2) Par.?
ajayattasya rājyaṃ ca sabhāstho māyayāhasat / (20.1) Par.?
jito yudhiṣṭhiro bhrātṛyuktaścāraṇyakaṃ yayau // (20.2) Par.?
vane dvādaśavarṣāṇi pratijñātāni so 'nayat / (21.1) Par.?
aṣṭāśītisahasrāṇi bhojayan pūrvavat dvijān // (21.2) Par.?
sadhaumyo draupadīṣaṣṭhastataḥ prāyādvirāṭakam / (22.1) Par.?
kaṅko dvijo hy avijñāto rājā bhīmo 'tha sūpakṛt // (22.2) Par.?
bṛhannalārjuno bhāryā sairindhrī yamajau tathā / (23.1) Par.?
anyanāmnā bhīmasenaḥ kīcakaṃ cāvadhīnniśi // (23.2) Par.?
draupadīṃ hartukāmaṃ taṃ arjunaścājayat kurūn / (24.1) Par.?
kurvato gograhādīṃś ca tair jñātāḥ pāṇḍavā atha // (24.2) Par.?
subhadrā kṛṣṇabhaginī arjunātsamajījanat / (25.1) Par.?
abhimanyuṃ dadau tasmai virāṭaścottarāṃ sutām // (25.2) Par.?
saptākṣauhiṇīśa āsīddharmarājo raṇāya saḥ / (26.1) Par.?
kṛṣṇo dūto 'bravīd gatvā duryodhanamamarṣaṇam // (26.2) Par.?
ekādaśākṣauhiṇīśaṃ nṛpaṃ duryodhanaṃ tadā / (27.1) Par.?
yudhiṣṭhirāyārdharājyaṃ dehi grāmāṃś ca pañca vā // (27.2) Par.?
yudhyasva vā vacaḥ śrutvā kṛṣṇamāha suyodhanaḥ / (28.1) Par.?
bhūsūcyagraṃ na dāsyāmi yotsye saṃgrahaṇodyataḥ // (28.2) Par.?
viśvarūpaṃ darśayitvā adhṛṣyaṃ vidurārcitaḥ / (29.1) Par.?
prāgādyudhiṣṭhiraṃ prāha yodhayainaṃ suyodhanam // (29.2) Par.?
ity ādimahāpurāṇe āgneye ādiparvādivarṇanaṃ nāma trayodaśo 'dhyāyaḥ // (30.1) Par.?
Duration=0.11221385002136 secs.