Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7688
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
yudhiṣṭhire tu rājyasthe āśramādāśramāntaram / (1.2) Par.?
dhṛtarāṣṭro vanamagād gāndhārī ca pṛthā dvija // (1.3) Par.?
vidurastvagninā dagdho vanajena divaṃ gataḥ / (2.1) Par.?
evaṃ viṣṇurbhuvo bhāramaharaddānavādikam // (2.2) Par.?
dharmāyādharmanāśāya nimittīkṛtya pāṇḍavān / (3.1) Par.?
sa vipraśāpavyājena muṣalenāharat kulam // (3.2) Par.?
yādavānāṃ bhārakaraṃ vajraṃ rājye 'bhyaṣecayat / (4.1) Par.?
devadeśāt prabhāse sa dehaṃ tyaktvā svayaṃ hariḥ // (4.2) Par.?
indraloke brahmaloke pūjyate svargavāsibhiḥ / (5.1) Par.?
balabhadro 'nantamūrtiḥ pātālasvargamīyivān // (5.2) Par.?
avināśī harirdevo dhyānibhir dhyeya eva saḥ / (6.1) Par.?
vinā taṃ dvārakāsthānaṃ plāvayāmāsa sāgaraḥ // (6.2) Par.?
saṃskṛtya yādavān pārtho dattodakadhanādikaḥ / (7.1) Par.?
striyo 'ṣṭāvakraśāpena bhāryā viṣṇoś ca yāḥ sthitāḥ // (7.2) Par.?
punastacchāpato nītā gopālair laguḍāyudhaiḥ / (8.1) Par.?
arjunaṃ hi tiraskṛtya pārthaḥ śokaṃ cakāra ha // (8.2) Par.?
vyāsenāśvāsito mene balaṃ me kṛṣṇasannidhau / (9.1) Par.?
hastināpuramāgatya pārthaḥ sarvaṃ nyavedayat // (9.2) Par.?
yudhiṣṭhirāya sa bhrātre pālakāya nṛṇāṃ tadā / (10.1) Par.?
taddhanustāni cāstrāṇi sa rathaste ca vājinaḥ // (10.2) Par.?
vinā kṛṣṇena tannaṣṭaṃ dānaṃ cāśrotriye yathā / (11.1) Par.?
tacchrutvā dharmarājastu rājye sthāpya parīkṣitam // (11.2) Par.?
prasthānaṃ prasthito dhīmān draupadyā bhrātṛbhiḥ saha / (12.1) Par.?
saṃsārānityatāṃ jñātvā japannaṣṭaśataṃ hareḥ // (12.2) Par.?
mahāpathe tu patitā draupadī sahadevakaḥ / (13.1) Par.?
nakulaḥ phālguno bhīmo rājā śokaparāyaṇaḥ // (13.2) Par.?
indrānītarathārūḍhaḥ sānujaḥ svargamāptavān / (14.1) Par.?
dṛṣṭvā duryodhanādīṃś ca vāsudevaṃ ca harṣitaḥ // (14.2) Par.?
etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet // (15.1) Par.?
ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ // (16.1) Par.?
Duration=0.070219039916992 secs.