Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha, Kalki(n)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7689
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
vakṣye buddhāvatāraṃ ca paṭhataḥ śṛṇvato 'rthadam / (1.2) Par.?
purā devāsure yuddhe daityair devāḥ parājitāḥ // (1.3) Par.?
rakṣa rakṣeti śaraṇaṃ vadanto jagmurīśvaram / (2.1) Par.?
māyamohasvarupo 'sau śuddhodanasuto 'bhavat // (2.2) Par.?
mohayāmāsa daityāṃstāṃstyājitā vedadharmakam / (3.1) Par.?
te ca bauddhā babhūvurhi tebhyo 'nye vedavarjitāḥ // (3.2) Par.?
ārhataḥ so 'bhavat paścādārhatānakarot parān / (4.1) Par.?
evaṃ pāṣaṇḍino jātā vedadharmādivarjitāḥ // (4.2) Par.?
narakārhaṃ karma cakrurgrahīṣyantyadhamādapi / (5.1) Par.?
sarve kaliyugānte tu bhaviṣyanti ca saṅkarāḥ // (5.2) Par.?
dasyavaḥ śīlahīnāś ca vedo vājasaneyakaḥ / (6.1) Par.?
daśa pañca ca śākhā vai pramāṇena bhaviṣyati // (6.2) Par.?
dharmakañcukasaṃvītā adharmarucayas tathā / (7.1) Par.?
mānuṣān bhakṣayiṣyanti mlecchāḥ pārthivarūpiṇaḥ // (7.2) Par.?
kalkī viṣṇuyaśaḥputro yājñavalkyapurohitaḥ / (8.1) Par.?
utsādayiṣyati mlecchān gṛhītāstraḥ kṛtāyudhaḥ // (8.2) Par.?
sthāpayiṣyati maryādāṃ cāturvarṇye yathocitām / (9.1) Par.?
āśrameṣu ca sarveṣu prajāḥ saddharmavartmani // (9.2) Par.?
kalkirūpaṃ parityajya hariḥ svargaṃ gamiṣyati / (10.1) Par.?
tataḥ kṛtayugānnāma purāvat sambhaviṣyati // (10.2) Par.?
varṇāśramāś ca dharmeṣu sveṣu sthāsyanti sattama / (11.1) Par.?
evaṃ sarveṣu kalpeṣu sarvamanvantareṣu ca // (11.2) Par.?
avatārā asaṅkhyātā atītānāgatādayaḥ / (12.1) Par.?
viṣṇor daśāvatārākhyān yaḥ paṭhet śṛṇuyānnaraḥ // (12.2) Par.?
so 'vāptakāmo vimalaḥ sakulaḥ svargamāpnuyāt / (13.1) Par.?
dharmādharmavyavasthānamevaṃ vai kurute hariḥ / (13.2) Par.?
avatīrṇaṃ ca sa gataḥ sargādeḥ kāraṇaṃ hariḥ // (13.3) Par.?
ity ādimahāpurāṇe āgneye buddhakalkyavatāravarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ // (14.1) Par.?
Duration=0.077399015426636 secs.