Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7692
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
priyavratottānapādau manoḥ svāyambhuvāt sutau / (1.2) Par.?
ajījanatsa tāṃ kanyāṃ śatarūpāṃ tapo'nvitām // (1.3) Par.?
kāmyāṃ kardamabhāryātaḥ samrāṭ kukṣirvirāṭ prabhuḥ / (2.1) Par.?
surucyāmuttamo jajñe putra uttānapādataḥ // (2.2) Par.?
sunītyāṃ tu dhruvaḥ putrastapastepe sa kīrtaye / (3.1) Par.?
dhruvo varṣasahasrāṇi trīṇi divyāni he mune // (3.2) Par.?
tasmai prīto hariḥ prādānmunyagre sthānakaṃ sthiram / (4.1) Par.?
ślokaṃ papāṭha hy uśanā vṛddhiṃ dṛṣṭvā sa tasya ca // (4.2) Par.?
aho 'sya tapaso vīryamaho śrutam aho 'dbhutam / (5.1) Par.?
yamadya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // (5.2) Par.?
tasmāt śiṣṭiṃ ca bhavyaṃ ca dhruvācchambhurvyajāyata / (6.1) Par.?
śiṣṭerādhatta succhāyā pañca putrānakalmaṣān // (6.2) Par.?
ripuṃ ripuñjayaṃ ripraṃ vṛkalaṃ vṛkatejasam / (7.1) Par.?
riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam // (7.2) Par.?
ajījanat puṣkariṇyāṃ vīriṇyāṃ cākṣuṣo manum / (8.1) Par.?
manorajāyanta daśa naḍvalāyāṃ sutottamāḥ // (8.2) Par.?
ūruḥ puruḥ śatadyumnastapasvī satyavākkaviḥ / (9.1) Par.?
agniṣṭur atirātraś ca sudyumnaścābhimanyukaḥ // (9.2) Par.?
ūrorajanayat putrān ṣaḍagneyī mahāprabhān / (10.1) Par.?
aṅgaṃ sumanasaṃ svātiṃ kratum aṅgirasaṃ gayam // (10.2) Par.?
aṅgāt sunīthāpatyaṃ vai veṇamekaṃ vyajāyata / (11.1) Par.?
arakṣakaḥ pāparataḥ sa hato munibhiḥ kuśaiḥ // (11.2) Par.?
prajārtham ṛṣayo 'thāsya mamanthurdakṣiṇaṃ karaṃ / (12.1) Par.?
veṇasya mathito pāṇau saṃbabhūva pṛthur nṛpaḥ // (12.2) Par.?
taṃ dṛṣṭvā munayaḥ prāhureṣa vai muditāḥ prajāḥ / (13.1) Par.?
kariṣyati mahātejā yaśaś ca prāpsyate mahat // (13.2) Par.?
sa dhanvī kavacī jātastejasā nirdahanniva / (14.1) Par.?
pṛthur vainyaḥ prajāḥ sarvā rarakṣa kṣetrapūrvajaḥ // (14.2) Par.?
rājasūyābhiṣiktānāmādyaḥ sa pṛthivīpatiḥ / (15.1) Par.?
tasmāccaiva samutpannau nipuṇau sūtamāgadhau // (15.2) Par.?
tatstotraṃ cakratur vīrau rājābhūjjanarañjanāt / (16.1) Par.?
dugdhā gaustena śasyārthaṃ prajānāṃ jīvanāya ca // (16.2) Par.?
saha devair munigaṇair gandharvaiḥ sāpsarogaṇaiḥ / (17.1) Par.?
pitṛbhirdānavaiḥ sarpair vīrudbhiḥ parvatair janaiḥ // (17.2) Par.?
teṣu teṣu ca pātreṣu duhyamānā vasundharā / (18.1) Par.?
prādādyathepsitaṃ kṣīraṃ tena prāṇānadhārayat // (18.2) Par.?
pṛthoḥ putrau tu dharmajñau jajñāte 'ntardvipālinau / (19.1) Par.?
śikhaṇḍī havirdhānamantardhānāt vyajāyata // (19.2) Par.?
havirdhānāt ṣaḍāgneyī dhīṣaṇājanayat sutān / (20.1) Par.?
prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau // (20.2) Par.?
prācīnāgrāḥ kuśāstasya pṛthivyāṃ yajato yataḥ / (21.1) Par.?
prācīnabarhir bhagavān mahānāsītprajāpatiḥ // (21.2) Par.?
savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ / (22.1) Par.?
sarve pracetaso nāma dhanurvedasya pāragāḥ // (22.2) Par.?
apṛthagdharmacaraṇās te tapyanta mahattapaḥ / (23.1) Par.?
daśavarṣasahasrāṇi samudrasalileśayāḥ // (23.2) Par.?
prajāpatitvaṃ samprāpya tuṣṭā viṣṇoś ca nirgatāḥ / (24.1) Par.?
bhūḥ khaṃ vyāptaṃ hi tarubhistāṃstarūnadahaṃś ca te // (24.2) Par.?
mukhajāgnimarudbhyāṃ ca dṛṣṭvā cātha drumakṣayam / (25.1) Par.?
upagamyābravīdetān rājā somaḥ prajāpatīn // (25.2) Par.?
kopaṃ yacchata dāsyanti kanyāṃ vo māriṣāṃ varām / (26.1) Par.?
tapasvino muneḥ kaṇḍoḥ pramlocāyāṃ mamaiva ca // (26.2) Par.?
bhaviṣyaṃ jānatā sṛṣṭā bhāryā vo 'stu kulaṃkarī / (27.1) Par.?
asyāmutpatsyate dakṣaḥ prajāḥ saṃvardhayiṣyati // (27.2) Par.?
pracetasastāṃ jagṛhur dakṣo 'syāṃ ca tato 'bhavat / (28.1) Par.?
acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ // (28.2) Par.?
sa sṛṣṭvā manasā dakṣaḥ paścādasṛjata striyaḥ / (29.1) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa // (29.2) Par.?
saptaviṃśati somāya catasro 'riṣṭanemine / (30.1) Par.?
dve caiva bahuputrāya dve caivāṅgirase adāt // (30.2) Par.?
tāsu devāś ca nāgādyā maithunānmanasā purā / (31.1) Par.?
dharmasargaṃ pravakṣyāmi daśapatnīṣu dharmataḥ // (31.2) Par.?
viśvedevāstu viśvāyāḥ sādhyān sādhyā vyajāyata / (32.1) Par.?
maruttvayā marutvanto vasostu vasavo 'bhavan // (32.2) Par.?
bhānostu bhānavaḥ putrā muhūrtāstu muhūrtajāḥ / (33.1) Par.?
sambāyā dharmato ghoṣo nāgavīthī ca yāmijā // (33.2) Par.?
pṛthivīviṣayaṃ sarvamarundhatyāṃ vyajāyata / (34.1) Par.?
saṃkalpāyāstu saṅkalpā indor nakṣatrataḥ sutāḥ // (34.2) Par.?
āpo dhruvaṃ ca somaṃ ca dharaś caivānilo 'nalaḥ / (35.1) Par.?
pratyūṣaś ca prabhāvaś ca vasavo 'ṣṭau ca nāmataḥ // (35.2) Par.?
āpasya putro vaitaṇḍyaḥ śramaḥ śānto munis tathā / (36.1) Par.?
dhruvasya kālo lokānto varcāḥ somasya vai sutaḥ // (36.2) Par.?
dharasya putro draviṇo hutahavyavahas tathā / (37.1) Par.?
manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā // (37.2) Par.?
purojavo 'nilasyāsīd avijñāto 'nalasya ca / (38.1) Par.?
agniputraḥ kumāraś ca śarastambe vyajāyata // (38.2) Par.?
tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajaḥ / (39.1) Par.?
kṛttikātaḥ kārttikeyo yatiḥ sanatkumārakaḥ // (39.2) Par.?
pratyūṣāddevalo jajñe viśvakarmā prabhāvataḥ / (40.1) Par.?
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ // (40.2) Par.?
manuṣyāścopajīvanti śilpaṃ vai bhūṣaṇādikaṃ / (41.1) Par.?
surabhī kaśyapādrudrānekādaśa vijajñuṣī // (41.2) Par.?
mahādevaprasādena tapasā bhāvitā satī / (42.1) Par.?
ajaikapād ahir bradhnas tvaṣṭā rudrāś ca sattama // (42.2) Par.?
tvaṣṭuś caivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ / (43.1) Par.?
haraś ca bahurūpaś ca tryambakaścāparājitaḥ // (43.2) Par.?
vṛṣākapiś ca śambhuś ca kapardī raivatas tathā / (44.1) Par.?
mṛgavyādhasya sarpaś ca kapālī daśa caikakaḥ / (44.2) Par.?
rudrāṇāṃ ca śataṃ lakṣaṃ yair vyāptaṃ sacarācaraṃ // (44.3) Par.?
ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma aṣṭādaśo 'dhyāyaḥ // (45.1) Par.?
Duration=0.15774989128113 secs.