UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 340
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad yad dṛśyam aśeṣaṃ tac charīraṃ tasya yoginaḥ // (1)
Par.?
aham ity apṛthaktvena pativat pratibhāsanāt // (2)
Par.?
śarīraṃ dehadhīprāṇaśūnyarūpaṃ ghaṭādivat // (3) Par.?
dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate // (4)
Par.?
evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ // (5)
Par.?
mayūrāṇḍarasanyāyāt pratipattir abhedinī // (6)
Par.?
dṛśyaṃ śarīratām eti śarīraṃ cāpi dṛśyatām // (7)
Par.?
ity uktaṃ yogino yat tan na durghaṭam itīryate // (8)
Par.?
hṛdaye cittasaṃghaṭṭād dṛśyasvāpadarśanam // (9)
Par.?
hṛdayaṃ tad vijānīyād viśvasyāyatanaṃ mahat // (10)
Par.?
ity uktanītyā hṛdayaṃ viśvaviśrāntibhittibhūḥ // (11)
Par.?
svasaṃvit tatra saṃghaṭṭaś cittasya calataḥ sataḥ // (12)
Par.?
tadaikātmyaparāmarśajāgarūkasvabhāvatā // (13)
Par.?
tasmād dṛśyasya viśvasya nīladehādirūpiṇaḥ // (14)
Par.?
svāpasyaitadabhāvasya śūnyasyāpi ca darśanam // (15)
Par.?
svāṅgarūpeṣu bhāveṣu pramātā kathyate patiḥ // (16)
Par.?
iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ // (17)
Par.?
svāṅgakalpatayā tasya yathāvatprathanaṃ bhavet // (18)
Par.?
ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate // (19)
Par.?
Duration=0.076240062713623 secs.