Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7696
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ / (1.2) Par.?
tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ // (1.3) Par.?
vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ / (2.1) Par.?
ityeṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ // (2.2) Par.?
mukhyaḥ sargaś caturthastu mukhyā vai sthāvarāḥ smṛtāḥ / (3.1) Par.?
tiryaksrotāstu yaḥ proktas tairyagyonyastataḥ smṛtaḥ // (3.2) Par.?
tathordhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ / (4.1) Par.?
tato 'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ // (4.2) Par.?
aṣṭamo 'nugrahaḥ sargaiḥ sāttvikastāmasaś ca yaḥ / (5.1) Par.?
pañcaite vaikṛtāḥ sargāḥ prākṛtāś ca trayaḥ smṛtāḥ // (5.2) Par.?
prākṛto vaikṛtaś caiva kaumāro navamas tathā / (6.1) Par.?
brahmato nava sargāstu jagato mūlahetavaḥ // (6.2) Par.?
khyātyādyā dakṣakanyāstu bhṛgvādyā upayemire / (7.1) Par.?
nityo naimittakaḥ sargastridhā prakathito janaiḥ // (7.2) Par.?
prākṛtā dainandinī syādantarapralayādanu / (8.1) Par.?
jāyate yatrānudinaṃ mityasargo hi saṃmataḥ // (8.2) Par.?
devau dhātāvidhātārau bhṛgoḥ khyātirasūyata / (9.1) Par.?
śriyaṃ ca patnī viṣṇoryā stutā śakreṇa vṛddhaye // (9.2) Par.?
dhātur vidhātur dvau putrau kramāt prāṇo mṛkaṇḍukaḥ / (10.1) Par.?
mārkaṇḍeyo mṛkaṇḍoś ca jajñe vedaśirāstataḥ // (10.2) Par.?
paurṇamāsaś ca sambhūtyāṃ marīcerabhavat sutaḥ / (11.1) Par.?
smṛtyāmaṅgirasaḥ putrāḥ sinīvālī kuhūs tathā // (11.2) Par.?
rākāś cānumatiś cātrer anasūyāpyajījanat / (12.1) Par.?
somaṃ durvāsasaṃ putraṃ dattātreyaṃ ca yoginam // (12.2) Par.?
prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat / (13.1) Par.?
kṣamāyāṃ pulahājjātāḥ sahiṣṇuḥ karmapādikāḥ // (13.2) Par.?
saṃnatyāṃ ca kratorāsan bālikhilyā mahaujasaḥ / (14.1) Par.?
aṅguṣṭhaparvamātrāste ye hi ṣaṣṭisahasriṇaḥ // (14.2) Par.?
ūrjāyāṃ ca vaśiṣṭhācca rājā gātrordhvabāhukaḥ / (15.1) Par.?
savanaścālaghuḥ śukraḥ sutapāḥ sapta carṣayaḥ // (15.2) Par.?
pāvakaḥ pavamāno 'bhūcchuciḥ svāhāgnijo 'bhavat / (16.1) Par.?
agnisvāttā barhiṣado 'nagnayaḥ sāgnayo hy ajāt // (16.2) Par.?
pitṛbhyaś ca svadhāyāṃ ca menā vaidhāriṇī sute / (17.1) Par.?
hiṃsābhāryā tvadharmasya tayorjajñe tathānṛtam // (17.2) Par.?
kanyā ca nikṛtistābhyāṃ bhayannarakemeva ca / (18.1) Par.?
māyā ca vedanā caiva mithunaṃ tvidametayoḥ // (18.2) Par.?
tayorjajñe 'tha vai māyāṃ mṛtyuṃ bhūtāpahāriṇam / (19.1) Par.?
vedanā ca sutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt // (19.2) Par.?
mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire / (20.1) Par.?
brahmaṇaś ca rudan jāto rodanādrudranāmakaḥ // (20.2) Par.?
bhavaṃ śarvamatheśānaṃ tathā paśupatiṃ dvija / (21.1) Par.?
bhīmamugraṃ mahādevamuvāca sa pitāmahaḥ // (21.2) Par.?
dakṣakopācca tadbhāryā dehaṃ tatyāja sā satī / (22.1) Par.?
himavadduhitā bhūtvā patnī śambhorabhūt punaḥ // (22.2) Par.?
ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ / (23.1) Par.?
svāyambhuvādyāstāḥ kṛtvā viṣṇvāderbhuktimuktidāḥ // (23.2) Par.?
ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma viṃśatitamo 'dhyāyaḥ // (24.1) Par.?
Duration=0.071512937545776 secs.