Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7698
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān / (1.2) Par.?
samastaparivārāya acyutāya namo yajet // (1.3) Par.?
dhātre vidhātre gaṅgāyai yamunāyai nidhī tathā / (2.1) Par.?
dvāraśriyaṃ vastunavaṃ śaktiṃ kūrmamanantakam // (2.2) Par.?
pṛthivīṃ dharmakaṃ jñānaṃ vairāgyaiśvaryameva ca / (3.1) Par.?
adharmādīn kandanālapadmakeśarakarṇikāḥ // (3.2) Par.?
ṛgvedādyaṃ kṛtādyaṃ ca sattvādyarkādimaṇḍalam / (4.1) Par.?
vimalotkarṣiṇī jñānā kriyā yogā ca tā yajet // (4.2) Par.?
prahvīṃ satyāṃ tatheśānānugrahāsanamūrtikām / (5.1) Par.?
durgāṃ giraṅgaṇaṃ kṣetraṃ vāsudevādikaṃ yajet // (5.2) Par.?
hṛdayañca śiraḥ śūlaṃ varmanetramathāstrakam / (6.1) Par.?
śaṅkhaṃ cakraṃ gadāṃ padmaṃ śrīvatsaṃ kaustubhaṃ yajet // (6.2) Par.?
vanamālāṃ śriyaṃ puṣṭiṃ garuḍaṃ gurumarcayet / (7.1) Par.?
indramagniṃ yamaṃ rakṣo jalaṃ vāyuṃ dhaneśvaram // (7.2) Par.?
īśānantamajaṃ cāstraṃ vāhanaṃ kumudādikam / (8.1) Par.?
viṣvaksenaṃ maṇḍalādau siddhiḥ pūjādinā bhavet // (8.2) Par.?
śivapūjātha sāmānyā pūrvaṃ nandinamarcayet / (9.1) Par.?
mahākālaṃ yajedgaṅgāṃ yamunāṃ ca gaṇādikam // (9.2) Par.?
giraṃ śriyaṃ guruṃ vāstuṃ śakyādīn dharmakādikam / (10.1) Par.?
vāmā jyeṣṭhā tathā raudrī kālī kalavikāriṇī // (10.2) Par.?
balavikariṇī cāpi balapramathinī kramāt / (11.1) Par.?
sarvabhūtadamanī ca madanonmādinī śivāsanaṃ // (11.2) Par.?
hāṃ huṃ hāṃ śivamūrtaye sāṅgavaktraṃ śivaṃ yajet / (12.1) Par.?
hauṃ śivāya hāmityādi hāmīśānādivaktrakaṃ // (12.2) Par.?
hrīṃ gaurīṃ gaṃ gaṇaḥ śakramukhāś caṇḍīhṛtādikāḥ / (13.1) Par.?
kramātsūryārcane mantrā daṇḍī pūjyaś ca piṅgalaḥ // (13.2) Par.?
uccaiḥśravāścāruṇaś ca prabhūtaṃ vimalaṃ yajet / (14.1) Par.?
sārādhyoparamasukhaṃ skandādyaṃ madhyato yajet // (14.2) Par.?
dīptā sūkṣmā jayā bhadrā vibhūtirvimalā tathā / (15.1) Par.?
amoghā vidyutā caiva pūjyātha sarvatomukhī // (15.2) Par.?
arkāsanaṃ hi haṃ khaṃ kha solkāyeti ca mūrtikām / (16.1) Par.?
hrāṃ hrīṃ sa sūryāya nama āṃ namo hṛdāya ca // (16.2) Par.?
arkāya śirase tadvadagnīśāsuravāyugān / (17.1) Par.?
bhūrbhuvaḥ svare jvālini śikhā huṃ kavacaṃ smṛtaṃ // (17.2) Par.?
bhāṃ netraṃ vas tathārkāstraṃ rājñī śaktiś ca niṣkubhā / (18.1) Par.?
somo 'ṅgārakotha budho jīvaḥ śukraḥ śaniḥ kramāt // (18.2) Par.?
rāhuḥ ketustejaś caṇḍaḥ saṅkṣepādatha pūjanaṃ / (19.1) Par.?
āsanaṃ mūrtaye mūlaṃ hṛdādyaṃ paricārakaḥ // (19.2) Par.?
viṣṇvāsanaṃ viṣṇurmūrteroṃ śrīṃ śrīṃ śrīdharo hariḥ / (20.1) Par.?
hrīṃ sarvamūrtimantroyamiti trailokyamohanaḥ // (20.2) Par.?
hrīṃ hṛṣīkeśaḥ klīṃ viṣṇuḥ svarair dīrghair hṛdādikaṃ / (21.1) Par.?
samastaiḥ pañcamī pūjā saṅgrāmādau jayādidā // (21.2) Par.?
cakraṃ gadāṃ kramācchaṅkhaṃ muṣalaṃ khaḍgaśārṅgakam / (22.1) Par.?
pāśāṅkuśau ca śrīvatsaṃ kaustubhaṃ vanamālayā // (22.2) Par.?
śrīṃ śrīrmahālakṣmītārkṣyo gururindrādayo 'rcanam / (23.1) Par.?
sarasvatyāsanaṃ mūrtirauṃ hrīṃ dadhī sarasvatī // (23.2) Par.?
hṛdādyā lakṣmīrmedhā ca kalātuṣṭiś ca puṣṭikā / (24.1) Par.?
gaurī prabhāmatī durgā gaṇo guruś ca kṣetrapaḥ // (24.2) Par.?
tathā gaṃ gaṇapataye ca hrīṃ gauryai ca śrīṃ śriyai / (25.1) Par.?
hrīṃ tvaritāyai hrīṃ sau tripurā caturthyantanamontakāḥ // (25.2) Par.?
praṇavādyāś ca nāmādyamakṣaraṃ vindusaṃyutaṃ / (26.1) Par.?
oṃ yutaṃ vā sarvamantrapūjanājjapataḥ smṛtāḥ // (26.2) Par.?
homāttilaghṛtādyaiś ca dharmakāmārthamokṣadāḥ / (27.1) Par.?
pūjāmantrān paṭhedyastu bhuktabhogo divaṃ vrajet // (27.2) Par.?
ity ādimahāpurāṇe āgneye vāsudevādipūjākathanaṃ nāma ekaviṃśatitamo 'dhyāyaḥ // (28.1) Par.?
Duration=0.089390993118286 secs.