Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
bhrāntamudbhrāntam āviddhamāplutaṃ viplutaṃ sṛtaṃ / (1.2) Par.?
sampātaṃ samudīśaṃ ca śyenapātamathākulaṃ // (1.3) Par.?
uddhūtamavadhūtañca savyaṃ dakṣiṇameva ca / (2.1) Par.?
anālakṣitavisphoṭau karālendramahāsakhau // (2.2) Par.?
vikarālanipātau ca vibhīṣaṇabhayānakau / (3.1) Par.?
samagrārdhatṛtīyāṃśapādapādardhavārijāḥ // (3.2) Par.?
pratyālīḍhamathālīḍhaṃ varāhaṃ lulitantathā / (4.1) Par.?
iti dvātriṃśato jñeyāḥ khaḍgacarmavidhau raṇe // (4.2) Par.?
parāvṛttamapāvṛttaṃ gṛhītaṃ laghusañjñitaṃ / (5.1) Par.?
ūrdhvāt kṣiptamadhaḥ kṣiptaṃ sandhāritavidhāritaṃ // (5.2) Par.?
śyenapātaṃ gajapātaṃ grāhagrāhyantathaiva ca / (6.1) Par.?
evamekādaśavidhā jñeyāḥ pāśavidhā narāḥ // (6.2) Par.?
ṛjvāyataṃ viśālañca tiryagbhrāmitameva ca / (7.1) Par.?
pañcakarma vinirdiṣṭaṃ vyaste pāśe mahātmabhiḥ // (7.2) Par.?
chedanaṃ bhedanaṃ pāto bhramaṇaṃ śayanaṃ tathā / (8.1) Par.?
vikartanaṃ kartanañca cakrakarmedameva ca // (8.2) Par.?
āsphoṭaḥ kṣeḍanaṃ bhedastrāsāndolitakau tathā / (9.1) Par.?
śūlakarmāṇi jānīhi ṣaṣṭhamāghātasañjñitaṃ // (9.2) Par.?
dṛṣṭighātaṃ bhujāghātaṃ pārśvaghātaṃ dvijottama / (10.1) Par.?
ṛjupakṣeṣuṇā pātaṃ tomarasya prakīrtitaṃ // (10.2) Par.?
āhataṃ vipra gomūtraprabhūtaṅkamalāsanaṃ / (11.1) Par.?
tatordhvagātraṃ namitaṃ vāmadakṣiṇameva ca // (11.2) Par.?
āvṛttañca parāvṛttaṃ pādoddhūtamaplutaṃ / (12.1) Par.?
haṃsamardaṃ vimardañca gadākarma prakīrtitaṃ // (12.2) Par.?
karālamavaghātañca daśopaplutameva ca / (13.1) Par.?
kṣiptahastaṃ sthitaṃ śūnyaṃ parāśostu vinirdiśet // (13.2) Par.?
tāḍanaṃ chedanaṃ vipra tathā cūrṇanameva ca / (14.1) Par.?
mudgarasya tu karmāṇi tathā plavanaghātanaṃ // (14.2) Par.?
saṃśrāntamatha viśrāntaṃ govisargaṃ sudurdharaṃ / (15.1) Par.?
bhindipālasya karmāṇi laguḍasya ca tānyapi // (15.2) Par.?
antyaṃ madhyaṃ parāvṛttaṃ nideśāntaṃ dvijottama / (16.1) Par.?
vajrasyetāni karmāṇi paṭṭiśasya ca tānyapi // (16.2) Par.?
haraṇaṃ chedanaṃ ghāto baloddhāraṇamāyataṃ / (17.1) Par.?
kṛpāṇakarma nirdiṣṭaṃ pātanaṃ sphoṭanaṃ tathā // (17.2) Par.?
trāsanaṃ rakṣaṇaṃ ghāto baloddharaṇamāyatam / (18.1) Par.?
kṣepaṇīkarma nirdiṣṭaṃ yantrakarmaitadeva tu // (18.2) Par.?
santyāgamavadaṃśaś ca varāhoddhūtakaṃ tathā / (19.1) Par.?
hastāvahastamālīnamekahastastāvahastake // (19.2) Par.?
dvihastavāhupāśe ca kaṭirecitakodgate / (20.1) Par.?
urolalāṭaghāte ca bhujāvidhamanantathā // (20.2) Par.?
karoddhūtaṃ vimānañca pādāhati vipādikaṃ / (21.1) Par.?
gātrasaṃśleṣaṇaṃ śāntaṃ tathā gātraviparyayaḥ // (21.2) Par.?
ūrdhvaprahāraṃ ghātañca gomūtraṃ savyadakṣiṇe / (22.1) Par.?
pārantārakaṃ daṇḍaṃ karavīrandhamākulaṃ // (22.2) Par.?
tiryagbandhamapāmārgaṃ bhīmavegaṃ sudarśanaṃ / (23.1) Par.?
siṃhākrāntaṃ gajākrāntaṃ gardabhākrāntameva ca // (23.2) Par.?
gadākarmāṇi jānīyānniyuddhasyātha karma ca / (24.1) Par.?
ākarṣaṇaṃ vikarṣaṇañca bāhūnāṃ mūlameva ca // (24.2) Par.?
grīvāviparivartañca pṛṣṭhabhaṅgaṃ sudāruṇaṃ / (25.1) Par.?
paryāsanaviparyāsau paśumāramajāvikaṃ // (25.2) Par.?
pādaprahāramāsphoṭaṃ kaṭirecitakantathā / (26.1) Par.?
gātrāśleṣaṃ skandhagataṃ mahīvyājanameva ca // (26.2) Par.?
urolalāṭaghātañca vispaṣṭakaraṇantathā / (27.1) Par.?
uddhūtamavadhūtañca tiryaṅmārgagataṃ tathā // (27.2) Par.?
gajaskandhamavakṣepamaparāṅmukhameva ca / (28.1) Par.?
devamārgamadhomārgamamārgagamanākulaṃ // (28.2) Par.?
yaṣṭighātamavakṣepo vasudhādāraṇaṃ tathā / (29.1) Par.?
jānubandhaṃ bhujābandhaṃ sudāruṇaṃ // (29.2) Par.?
vipṛṣṭhaṃ sodakaṃ śubhraṃ bhujāveṣṭitameva ca / (30.1) Par.?
sannaddhaiḥ saṃyuge bhāvyaṃ saśastraistair gajādibhiḥ // (30.2) Par.?
varāṅkuśadharau cobhau eko grīvāgato 'paraḥ / (31.1) Par.?
skandhau dvau ca dhānuṣkau dvau ca khaḍgadharau gaje // (31.2) Par.?
rathe raṇe gaje caiva turagāṇāṃ trayaṃ bhavet / (32.1) Par.?
dhānuṣkāṇāntrayaṃ proktaṃ rakṣārthe turagasya ca // (32.2) Par.?
dhanvino rakṣaṇārthāya carmiṇantu niyojayet / (33.1) Par.?
svamantraiḥ śastramabhyarcya śāstrantrailokyamohanaṃ // (33.2) Par.?
yo yuddhe yāti ca jayedarīn sampālayedbhuvaṃ // (34.1) Par.?
ityāgneye mahāpurāṇe dhanurvedo nāmaikapañcāśadadhikadviśatatamo 'dhyāyaḥ // (35.1) Par.?
Duration=0.15225601196289 secs.