Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pārvatī, Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7305
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ / (1.1) Par.?
pūrvāparau toyanidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ // (1.2) Par.?
yaṃ sarvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe / (2.1) Par.?
bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm // (2.2) Par.?
anantaratnaprabhavasya yasya himaṃ na saubhāgyavilopi jātam / (3.1) Par.?
eko hi doṣo guṇasaṃnipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ // (3.2) Par.?
yaś cāpsarovibhramamaṇḍanānāṃ sampādayitrīṃ śikharair bibharti / (4.1) Par.?
balāhakacchedavibhaktarāgām akālasaṃdhyām iva dhātumattām // (4.2) Par.?
āmekhalaṃ saṃcaratāṃ ghanānāṃ chāyām adhaḥsānugatāṃ niṣevya / (5.1) Par.?
udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ // (5.2) Par.?
padaṃ tuṣārasrutidhautaraktaṃ yasminn adṛṣṭvāpi hatadvipānām / (6.1) Par.?
vidanti mārgaṃ nakharandhramuktair muktāphalaiḥ kesariṇāṃ kirātāḥ // (6.2) Par.?
nyastākṣarā dhāturasena yatra bhūrjatvacaḥ kuñjarabinduśoṇāḥ / (7.1) Par.?
vrajanti vidyādharasundarīṇām anaṅgalekhakriyayopayogam // (7.2) Par.?
yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena / (8.1) Par.?
udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum // (8.2) Par.?
kapolakaṇḍūḥ karibhir vinetuṃ vighaṭṭitānāṃ saraladrumāṇām / (9.1) Par.?
yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti // (9.2) Par.?
vanecarāṇāṃ vanitāsakhānāṃ darīgṛhotsaṅganiṣaktabhāsaḥ / (10.1) Par.?
bhavanti yatrauṣadhayo rajanyām atailapūrāḥ suratapradīpāḥ // (10.2) Par.?
udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra / (11.1) Par.?
na durvahaśroṇipayodharārtā bhindanti mandāṃ gatim aśvamukhyaḥ // (11.2) Par.?
divākarād rakṣati yo guhāsu līnaṃ divā bhītam ivāndhakāram / (12.1) Par.?
kṣudre 'pi nūnaṃ śaraṇaṃ prapanne mamatvam uccaiḥśirasāṃ satīva // (12.2) Par.?
lāṅgūlavikṣepavisarpiśobhair itas tataś candramarīcigauraiḥ / (13.1) Par.?
yasyārthayuktaṃ girirājaśabdaṃ kurvanti vālavyajanaiś camaryaḥ // (13.2) Par.?
yatrāṃśukākṣepavilajjitānāṃ yadṛcchayā kiṃpuruṣāṅganānām / (14.1) Par.?
darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti // (14.2) Par.?
bhāgīrathīnirjharasīkarāṇāṃ voḍhā muhuḥ kampitadevadāruḥ / (15.1) Par.?
yad vāyur anviṣṭamṛgaiḥ kirātair āsevyate bhinnaśikhaṇḍibarhaḥ // (15.2) Par.?
saptarṣihastāvacitāvaśeṣāṇy adho vivasvān parivartamānaḥ / (16.1) Par.?
padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ // (16.2) Par.?
yajñāṅgayonitvam avekṣya yasya sāraṃ dharitrīdharaṇakṣamaṃ ca / (17.1) Par.?
prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat // (17.2) Par.?
sa mānasīṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ / (18.1) Par.?
menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme // (18.2) Par.?
kālakrameṇātha tayoḥ pravṛtte svarūpayogye surataprasaṅge / (19.1) Par.?
manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ // (19.2) Par.?
asūta sā nāgavadhūpabhogyaṃ mainākam ambhonidhibaddhasakhyam / (20.1) Par.?
kruddhe 'pi pakṣacchidi vṛtraśatrāv avedanājñaṃ kuliśakṣatānām // (20.2) Par.?
athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī / (21.1) Par.?
satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede // (21.2) Par.?
sā bhūdharāṇām adhipena tasyāṃ samādhimatyām udapādi bhavyā / (22.1) Par.?
samyakprayogād aparikṣatāyāṃ nītāv ivotsāhaguṇena saṃpat // (22.2) Par.?
prasannadik pāṃsuviviktavātaṃ śaṅkhasvanānantarapuṣpavṛṣṭi / (23.1) Par.?
śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva // (23.2) Par.?
tayā duhitrā sutarāṃ savitrī sphuratprabhāmaṇḍalayā cakāse / (24.1) Par.?
vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva // (24.2) Par.?
dine dine sā parivardhamānā labdhodayā cāndramasīva lekhā / (25.1) Par.?
pupoṣa lāvaṇyamayān viśeṣāñ jyotsnāntarāṇīva kalāntarāṇi // (25.2) Par.?
tāṃ pārvatīty ābhijanena nāmnā bandhupriyāṃ bandhujano juhāva / (26.1) Par.?
u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma // (26.2) Par.?
mahībhṛtaḥ putravato 'pi dṛṣṭis tasminn apatye na jagāma tṛptim / (27.1) Par.?
anantapuṣpasya madhor hi cūte dvirephamālā saviśeṣasaṅgā // (27.2) Par.?
prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ / (28.1) Par.?
saṃskāravatyeva girā manīṣī tayā sa pūtaś ca vibhūṣitaś ca // (28.2) Par.?
mandākinīsaikatavedikābhiḥ sā kandukaiḥ kṛtrimaputrakaiś ca / (29.1) Par.?
reme muhur madhyagatā sakhīnāṃ krīḍārasaṃ nirviśatīva bālye // (29.2) Par.?
tāṃ haṃsamālāḥ śaradīva gaṅgāṃ mahauṣadhiṃ naktam ivātmabhāsaḥ / (30.1) Par.?
sthiropadeśām upadeśakāle prapedire prāktanajanmavidyāḥ // (30.2) Par.?
asaṃbhṛtaṃ maṇḍanam aṅgayaṣṭer anāsavākhyaṃ karaṇaṃ madasya / (31.1) Par.?
kāmasya puṣpavyatiriktam astraṃ bālyāt paraṃ sātha vayaḥ prapede // (31.2) Par.?
unmīlitaṃ tūlikayeva citraṃ sūryāṃśubhir bhinnam ivāravindam / (32.1) Par.?
babhūva tasyāś caturasraśobhi vapur vibhaktaṃ navayauvanena // (32.2) Par.?
abhyunnatāṅguṣṭhanakhaprabhābhir nikṣepaṇād rāgam ivodgirantau / (33.1) Par.?
ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām // (33.2) Par.?
sā rājahaṃsair iva saṃnatāṅgī gateṣu līlāñcitavikrameṣu / (34.1) Par.?
vyanīyata pratyupadeśalubdhair āditsubhir nūpurasiñjitāni // (34.2) Par.?
vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye / (35.1) Par.?
śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ // (35.2) Par.?
nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ / (36.1) Par.?
labdhvāpi loke pariṇāhi rūpaṃ jātās tadūrvor upamānabāhyāḥ // (36.2) Par.?
etāvatā nanv anumeyaśobhaṃ kāñcīguṇasthānam aninditāyāḥ / (37.1) Par.?
āropitaṃ yad giriśena paścād ananyanārīkamanīyam aṅkam // (37.2) Par.?
tasyāḥ praviṣṭā natanābhirandhraṃ rarāja tanvī navalomarājiḥ / (38.1) Par.?
nīvīm atikramya sitetarasya tanmekhalāmadhyamaṇer ivārciḥ // (38.2) Par.?
madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā / (39.1) Par.?
ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam // (39.2) Par.?
anyonyam utpīḍayad utpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham / (40.1) Par.?
madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaram apy alabhyam // (40.2) Par.?
śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ / (41.1) Par.?
parājitenāpi kṛtau harasya yau kaṇṭhapāśau makaradhvajena // (41.2) Par.?
kaṇṭhasya tasyāḥ stanabandhurasya muktākalāpasya ca nistalasya / (42.1) Par.?
anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ // (42.2) Par.?
candraṃ gatā padmaguṇān na bhuṅkte padmāśritā cāndramasīm abhikhyām / (43.1) Par.?
umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ // (43.2) Par.?
puṣpaṃ pravālopahitaṃ yadi syān muktāphalaṃ vā sphuṭavidrumastham / (44.1) Par.?
tato 'nukuryād viśadasya tasyās tāmrauṣṭhaparyastarucaḥ smitasya // (44.2) Par.?
svareṇa tasyām amṛtasruteva prajalpitāyām abhijātavāci / (45.1) Par.?
apy anyapuṣṭā pratikūlaśabdā śrotur vitantrīr iva tāḍyamānā // (45.2) Par.?
pravātanīlotpalanirviśeṣam adhīraviprekṣitam āyatākṣyā / (46.1) Par.?
tayā gṛhītaṃ nu mṛgāṅganābhyas tato gṛhītaṃ nu mṛgāṅganābhiḥ // (46.2) Par.?
tasyāḥ śalākāñjananirmiteva kāntir bhruvor ānatalekhayor yā / (47.1) Par.?
tāṃ vīkṣya līlācaturām anaṅgaḥ svacāpasaundaryamadaṃ mumoca // (47.2) Par.?
lajjā tiraścāṃ yadi cetasi syād asaṃśayaṃ parvatarājaputryāḥ / (48.1) Par.?
taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śithilaṃ camaryaḥ // (48.2) Par.?
sarvopamādravyasamuccayena yathāpradeśaṃ viniveśitena / (49.1) Par.?
sā nirmitā viśvasṛjā prayatnād ekasthasaundaryadidṛkṣayeva // (49.2) Par.?
tāṃ nāradaḥ kāmacaraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe / (50.1) Par.?
samādideśaikavadhūṃ bhavitrīṃ premṇā śarīrārdhaharāṃ harasya // (50.2) Par.?
guruḥ pragalbhe 'pi vayasy ato 'syās tasthau nivṛttānyavarābhilāṣaḥ / (51.1) Par.?
ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam // (51.2) Par.?
ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka / (52.1) Par.?
abhyarthanābhaṅgabhayena sādhur mādhyasthyam iṣṭe 'py avalambate 'rthe // (52.2) Par.?
yadaiva pūrve janane śarīraṃ sā dakṣaroṣāt sudatī sasarja / (53.1) Par.?
tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt // (53.2) Par.?
sa kṛttivāsās tapase yatātmā gaṅgāpravāhokṣitadevadāru / (54.1) Par.?
prasthaṃ himādrer mṛganābhigandhi kiṃcit kvaṇatkiṃnaram adhyuvāsa // (54.2) Par.?
gaṇā nameruprasavāvataṃsā bhūrjatvacaḥ sparśavatīr dadhānāḥ / (55.1) Par.?
manaḥśilāvicchuritā niṣeduḥ śaileyanaddheṣu śilātaleṣu // (55.2) Par.?
tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān / (56.1) Par.?
dṛṣṭaḥ kathaṃcid gavayair vivignair asoḍhasiṃhadhvanir unnanāda // (56.2) Par.?
tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ / (57.1) Par.?
svayaṃ vidhātā tapasaḥ phalānām kenāpi kāmena tapaś cacāra // (57.2) Par.?
anarghyam arghyeṇa tam adrināthaḥ svargaukasām arcitam arcayitvā / (58.1) Par.?
ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām // (58.2) Par.?
pratyarthibhūtām api tāṃ samādheḥ śuśrūṣamāṇāṃ giriśo 'numene / (59.1) Par.?
vikārahetau sati vikriyante yeṣāṃ na cetāṃsi ta eva dhīrāḥ // (59.2) Par.?
avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī / (60.1) Par.?
giriśam upacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ // (60.2) Par.?
Duration=0.25075006484985 secs.