Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Burning of Kāma, burnt by Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7315
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmin maghonas tridaśān vihāya sahasram akṣṇāṃ yugapat papāta / (1.1) Par.?
prayojanāpekṣitayā prabhūṇāṃ prāyaś calaṃ gauravam āśriteṣu // (1.2) Par.?
sa vāsavenāsanasaṃnikṛṣṭam ito niṣīdeti visṛṣṭabhūmiḥ / (2.1) Par.?
bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam // (2.2) Par.?
ājñāpaya jñātaviśeṣa puṃsāṃ lokeṣu yat te karaṇīyam asti / (3.1) Par.?
anugrahaṃ saṃsmaraṇapravṛttam icchāmi saṃvardhitam ājñayā te // (3.2) Par.?
kenābhyasūyā padakāṅkṣiṇā te nitāntadīrghair janitā tapobhiḥ / (4.1) Par.?
yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī // (4.2) Par.?
asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ / (5.1) Par.?
baddhaś ciraṃ tiṣṭhatu sundarīṇām ārecitabhrūcaturaiḥ kaṭākṣaiḥ // (5.2) Par.?
adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhir dviṣas te / (6.1) Par.?
kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ // (6.2) Par.?
kām ekapatnīvrataduḥkhaśīlāṃ lolaṃ manaś cārutayā praviṣṭām / (7.1) Par.?
nitambinīm icchasi muktalajjāṃ kaṇṭhe svayaṃgrāhaniṣaktabāhum // (7.2) Par.?
kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ / (8.1) Par.?
yasyāḥ kariṣyāmi dṛḍhānutāpaṃ pravālaśayyāśaraṇaṃ śarīram // (8.2) Par.?
prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ / (9.1) Par.?
bibhetu moghīkṛtabāhuvīryaḥ strībhyo 'pi kopasphuritādharābhyaḥ // (9.2) Par.?
tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā / (10.1) Par.?
kuryāṃ harasyāpi pinākapāṇer dhairyacyutiṃ ke mama dhanvino 'nye // (10.2) Par.?
athorudeśād avatārya pādam ākrāntisaṃbhāvitapādapīṭham / (11.1) Par.?
saṃkalpitārthe vivṛtātmaśaktim ākhaṇḍalaḥ kāmam idaṃ babhāṣe // (11.2) Par.?
sarvaṃ sakhe tvayy upapannam etad ubhe mamāstre kuliśaṃ bhavāṃś ca / (12.1) Par.?
vajraṃ tapovīryamahatsu kuṇṭhaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca // (12.2) Par.?
avaimi te sāram ataḥ khalu tvāṃ kārye guruṇy ātmasamaṃ niyokṣye / (13.1) Par.?
vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ // (13.2) Par.?
āśaṃsatā bāṇagatiṃ vṛṣāṅke kāryaṃ tvayā naḥ pratipannakalpam / (14.1) Par.?
nibodha yajñāṃśabhujām idānīm uccairdviṣām īpsitam etad eva // (14.2) Par.?
amī hi vīryaprabhavaṃ bhavasya jayāya senānyam uśanti devāḥ / (15.1) Par.?
sa ca tvadekeṣunipātasādhyo brahmāṅgabhūr brahmaṇi yojitātmā // (15.2) Par.?
tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva / (16.1) Par.?
yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam // (16.2) Par.?
guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām / (17.1) Par.?
anvāsta ity apsarasāṃ mukhebhyaḥ śrutaṃ mayā matpraṇidhiḥ sa vargaḥ // (17.2) Par.?
tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva / (18.1) Par.?
apekṣate pratyayam uttamaṃ tvāṃ bījāṅkuraḥ prāg udayād ivāmbhaḥ // (18.2) Par.?
tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam / (19.1) Par.?
apy aprasiddhaṃ yaśase hi puṃsām ananyasādhāraṇam eva karma // (19.2) Par.?
surāḥ samabhyarthayitāra ete kāryaṃ trayāṇām api viṣṭapānām / (20.1) Par.?
cāpena te karma na cātihiṃsram aho batāsi spṛhaṇīyavīryaḥ // (20.2) Par.?
madhuś ca te manmatha sāhacaryād asāvanukto 'pi sahāya eva / (21.1) Par.?
samīraṇo nodayitā bhaveti vyādiśyate kena hutāśanasya // (21.2) Par.?
tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe / (22.1) Par.?
airāvatāsphālanakarkaśena hastena pasparśa tadaṅgam indraḥ // (22.2) Par.?
sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkam anuprayātaḥ / (23.1) Par.?
aṅgavyayaprārthitakāryasiddhiḥ sthāṇvāśramaṃ haimavataṃ jagāma // (23.2) Par.?
tasmin vane saṃyamināṃ munīnāṃ tapaḥsamādheḥ pratikūlavartī / (24.1) Par.?
saṃkalpayoner abhimānabhūtam ātmānam ādhāya madhur jajṛmbhe // (24.2) Par.?
kuberaguptāṃ diśam uṣṇaraśmau gantuṃ pravṛtte samayaṃ vilaṅghya / (25.1) Par.?
dig dakṣiṇā gandhavahaṃ mukhena vyalīkaniḥśvāsam ivotsasarja // (25.2) Par.?
asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni / (26.1) Par.?
pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa // (26.2) Par.?
sadyaḥ pravālodgamacārupatre nīte samāptiṃ navacūtabāṇe / (27.1) Par.?
niveśayāmāsa madhur dvirephān nāmākṣarāṇīva manobhavasya // (27.2) Par.?
varṇaprakarṣe sati karṇikāraṃ dunoti nirgandhatayā sma cetaḥ / (28.1) Par.?
prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ // (28.2) Par.?
bālenduvakrāṇy avikāsabhāvād babhuḥ palāśāny atilohitāni / (29.1) Par.?
sadyo vasantena samāgatānāṃ nakhakṣatānīva vanasthalīnām // (29.2) Par.?
lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya / (30.1) Par.?
rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra // (30.2) Par.?
mṛgāḥ priyāladrumamañjarīṇāṃ rajaḥkaṇair vighnitadṛṣṭipātāḥ / (31.1) Par.?
madoddhatāḥ pratyanilaṃ vicerur vanasthalīr marmarapatramokṣāḥ // (31.2) Par.?
cūtāṅkurāsvādakaṣāyakaṇṭhaḥ puṃskokilo yan madhuraṃ cukūja / (32.1) Par.?
manasvinīmānavighātadakṣaṃ tad eva jātaṃ vacanaṃ smarasya // (32.2) Par.?
himavyapāyād viśadādharāṇām āpāṇḍurībhūtamukhacchavīnām / (33.1) Par.?
svedodgamaḥ kiṃpuruṣāṅganānāṃ cakre padaṃ patraviśeṣakeṣu // (33.2) Par.?
tapasvinaḥ sthāṇuvanaukasas tām ākālikīṃ vīkṣya madhupravṛttim / (34.1) Par.?
prayatnasaṃstambhitavikriyāṇāṃ kathaṃcid īśā manasāṃ babhūvuḥ // (34.2) Par.?
taṃ deśam āropitapuṣpacāpe ratidvitīye madane prapanne / (35.1) Par.?
kāṣṭhāgatasneharasānuviddhaṃ dvandvāni bhāvaṃ kriyayā vivavruḥ // (35.2) Par.?
madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ / (36.1) Par.?
śṛṅgeṇa ca sparśanimīlitākṣīṃ mṛgīm akaṇḍūyata kṛṣṇasāraḥ // (36.2) Par.?
dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ / (37.1) Par.?
ardhopabhuktena bisena jāyāṃ saṃbhāvayāmāsa rathāṅganāmā // (37.2) Par.?
gītāntareṣu śramavārileśaiḥ kiṃcitsamucchvāsitapatralekham / (38.1) Par.?
puṣpāsavāghūrṇitanetraśobhi priyāmukhaṃ kiṃpuruṣaś cucumbe // (38.2) Par.?
paryāptapuṣpastabakastanābhyaḥ sphuratpravālauṣṭhamanoharābhyaḥ / (39.1) Par.?
latāvadhūbhyas taravo 'py avāpur vinamraśākhābhujabandhanāni // (39.2) Par.?
śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva / (40.1) Par.?
ātmeśvarāṇāṃ na hi jātu vighnāḥ samādhibhedaprabhavo bhavanti // (40.2) Par.?
latāgṛhadvāragato 'tha nandī vāmaprakoṣṭhārpitahemavetraḥ / (41.1) Par.?
mukhārpitaikāṅgulisaṃjñayaiva mā cāpalāyeti gaṇān vyanaiṣīt // (41.2) Par.?
niṣkampavṛkṣaṃ nibhṛtadvirephaṃ mūkāṇḍajaṃ śāntamṛgapracāram / (42.1) Par.?
tacchāsanāt kānanam eva sarvaṃ citrārpitārambham ivāvatasthe // (42.2) Par.?
dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe / (43.1) Par.?
prānteṣu saṃsaktanameruśākhaṃ dhyānāspadaṃ bhūtapater viveśa // (43.2) Par.?
sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām / (44.1) Par.?
āsīnam āsannaśarīrapātas tryambakaṃ saṃyaminaṃ dadarśa // (44.2) Par.?
paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam / (45.1) Par.?
uttānapāṇidvayasaṃniveśāt praphullarājīvam ivāṅkamadhye // (45.2) Par.?
bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram / (46.1) Par.?
kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ kṛṣṇatvacaṃ granthimatīṃ dadhānam // (46.2) Par.?
kiṃcitprakāśastimitogratārair bhrūvikriyāyāṃ virataprasaṅgaiḥ / (47.1) Par.?
netrair avispanditapakṣmamālair lakṣyīkṛtaghrāṇam adhomayūkhaiḥ // (47.2) Par.?
avṛṣṭisaṃrambham ivāmbuvāham apām ivādhāram anuttaraṅgam / (48.1) Par.?
antaścarāṇāṃ marutāṃ nirodhān nivātaniṣkampam iva pradīpam // (48.2) Par.?
kapālanetrāntaralabdhamārgair jyotiḥprarohair uditaiḥ śirastaḥ / (49.1) Par.?
mṛṇālasūtrādhikasaukumāryāṃ bālasya lakṣmīṃ glapayantam indoḥ // (49.2) Par.?
mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam / (50.1) Par.?
yam akṣaraṃ kṣetravido vidus tam ātmānam ātmany avalokayantam // (50.2) Par.?
smaras tathābhūtam ayugmanetraṃ paśyann adūrān manasāpy adhṛṣyam / (51.1) Par.?
nālakṣayat sādhvasasannahastaḥ srastaṃ śaraṃ cāpam api svahastāt // (51.2) Par.?
nirvāṇabhūyiṣṭham athāsya vīryaṃ saṃdhukṣayantīva vapurguṇena / (52.1) Par.?
anuprayātā vanadevatābhyām adṛśyata sthāvararājakanyā // (52.2) Par.?
aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram / (53.1) Par.?
muktākalāpīkṛtasinduvāraṃ vasantapuṣpābharaṇaṃ vahantī // (53.2) Par.?
āvarjitā kiṃcid iva stanābhyāṃ vāso vasānā taruṇārkarāgam / (54.1) Par.?
paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva // (54.2) Par.?
srastāṃ nitambād avalambamānā punaḥ punaḥ kesaradāmakāñcīm / (55.1) Par.?
nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya // (55.2) Par.?
sugandhiniḥśvāsavivṛddhatṛṣṇaṃ bimbādharāsannacaraṃ dvirepham / (56.1) Par.?
pratikṣaṇaṃ saṃbhramaloladṛṣṭir līlāravindena nivārayantī // (56.2) Par.?
tāṃ vīkṣya sarvāvayavānavadyāṃ rater api hrīpadam ādadhānām / (57.1) Par.?
jitendriye śūlini puṣpacāpaḥ svakāryasiddhiṃ punar āśaśaṃse // (57.2) Par.?
bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim / (58.1) Par.?
yogāt sa cāntaḥ paramātmasaṃjñaṃ dṛṣṭvā paraṃ jyotir upārarāma // (58.2) Par.?
tato bhujaṃgādhipateḥ phaṇāgrair adhaḥ kathaṃcid dhṛtabhūmibhāgaḥ / (59.1) Par.?
śanaiḥ kṛtaprāṇavimuktir īśaḥ paryaṅkabandhaṃ nibiḍaṃ bibheda // (59.2) Par.?
tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām / (60.1) Par.?
praveśayāmāsa ca bhartur enāṃ bhrūkṣepamātrānumatapraveśām // (60.2) Par.?
tasyāḥ sakhībhyāṃ praṇipātapūrvaṃ svahastalūnaḥ śiśirātyayasya / (61.1) Par.?
vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ // (61.2) Par.?
umāpi nīlālakamadhyaśobhi visraṃsayantī navakarṇikāram / (62.1) Par.?
cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya // (62.2) Par.?
ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena / (63.1) Par.?
na hīśvaravyāhṛtayaḥ kadācit puṣyanti loke viparītam artham // (63.2) Par.?
kāmas tu bāṇāvasaraṃ pratīkṣya pataṅgavad vahnimukhaṃ vivikṣuḥ / (64.1) Par.?
umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa // (64.2) Par.?
athopaninye giriśāya gaurī tapasvine tāmrarucā kareṇa / (65.1) Par.?
viśoṣitāṃ bhānumato mayūkhair mandākinīpuṣkarabījamālām // (65.2) Par.?
pratigrahītuṃ praṇayipriyatvāt trilocanas tām upacakrame ca / (66.1) Par.?
saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣy amoghaṃ samadhatta bāṇam // (66.2) Par.?
haras tu kiṃcit pariluptadhairyaś candrodayārambha ivāmburāśiḥ / (67.1) Par.?
umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni // (67.2) Par.?
vivṛṇvatī śailasutāpi bhāvam aṅgaiḥ sphuradbālakadambakalpaiḥ / (68.1) Par.?
sācīkṛtā cārutareṇa tasthau mukhena paryastavilocanena // (68.2) Par.?
athendriyakṣobham ayugmanetraḥ punar vaśitvād balavan nigṛhya / (69.1) Par.?
hetuṃ svacetovikṛter didṛkṣur diśām upānteṣu sasarja dṛṣṭim // (69.2) Par.?
sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam / (70.1) Par.?
dadarśa cakrīkṛtacārucāpaṃ prahartum abhyudyatam ātmayonim // (70.2) Par.?
tapaḥparāmarśavivṛddhamanyor bhrūbhaṅgaduṣprekṣyamukhasya tasya / (71.1) Par.?
sphurann udarciḥ sahasā tṛtīyād akṣṇaḥ kṛśānuḥ kila niṣpapāta // (71.2) Par.?
krodhaṃ prabho saṃhara saṃhareti yāvad giraḥ khe marutāṃ caranti / (72.1) Par.?
tāvat sa vahnir bhavanetrajanmā bhasmāvaśeṣaṃ madanaṃ cakāra // (72.2) Par.?
tīvrābhiṣaṅgaprabhaveṇa vṛttim mohena saṃstambhayatendriyāṇām / (73.1) Par.?
ajñātabhartṛvyasanā muhūrtaṃ kṛtopakāreva ratir babhūva // (73.2) Par.?
tam āśu vighnaṃ tapasas tapasvī vanaspatiṃ vajra ivāvabhajya / (74.1) Par.?
strīsaṃnikarṣaṃ parihartum icchann antardadhe bhūtapatiḥ sabhūtaḥ // (74.2) Par.?
śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca / (75.1) Par.?
sakhyoḥ samakṣam iti cādhikajātalajjā śūnyā jagāma bhavanābhimukhī kathaṃcit // (75.2) Par.?
sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām / (76.1) Par.?
suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ // (76.2) Par.?
Duration=0.29422903060913 secs.