Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7328
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha mohaparāyaṇā satī vivaśā kāmavadhūr vibodhitā / (1.1) Par.?
vidhinā pratipādayiṣyatā navavaidhavyam asahyavedanam // (1.2) Par.?
avadhānapare cakāra sā pralayāntonmiṣite vilocane / (2.1) Par.?
na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam // (2.2) Par.?
ayi jīvitanātha jīvasīty abhidhāyotthitayā tayā puraḥ / (3.1) Par.?
dadṛśe puruṣākṛti kṣitau harakopānalabhasma kevalam // (3.2) Par.?
atha sā punar eva vihvalā vasudhāliṅganadhūsarastanī / (4.1) Par.?
vilalāpa vikīrṇamūrdhajā samaduḥkhām iva kurvatī sthalīm // (4.2) Par.?
upamānam abhūd vilāsināṃ karaṇaṃ yat tava kāntimattayā / (5.1) Par.?
tad idaṃ gatam īdṛśīṃ daśāṃ na vidīrye kaṭhināḥ khalu striyaḥ // (5.2) Par.?
kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ / (6.1) Par.?
nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ // (6.2) Par.?
kṛtavān asi vipriyaṃ na me pratikūlaṃ na ca te mayā kṛtam / (7.1) Par.?
kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate // (7.2) Par.?
smarasi smara mekhalāguṇair uta gotraskhaliteṣu bandhanam / (8.1) Par.?
cyutakeśaradūṣitekṣaṇāny avataṃsotpalatāḍanāni vā // (8.2) Par.?
hṛdaye vasasīti matpriyaṃ yad avocas tad avaimi kaitavam / (9.1) Par.?
upacārapadaṃ na ced idaṃ tvam anaṅgaḥ katham akṣatā ratiḥ // (9.2) Par.?
paralokanavapravāsinaḥ pratipatsye padavīm ahaṃ tava / (10.1) Par.?
vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham // (10.2) Par.?
rajanītimirāvaguṇṭhite puramārge ghanaśabdaviklavāḥ / (11.1) Par.?
vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ // (11.2) Par.?
nayanāny aruṇāni ghūrṇayan vacanāni skhalayan pade pade / (12.1) Par.?
asati tvayi vāruṇīmadaḥ pramadānām adhunā viḍambanā // (12.2) Par.?
avagamya kathīkṛtaṃ vapuḥ priyabandhos tava niṣphalodayaḥ / (13.1) Par.?
bahule 'pi gate niśākaras tanutāṃ duḥkham anaṅga mokṣyati // (13.2) Par.?
haritāruṇacārubandhanaḥ kalapuṃskokilaśabdasūcitaḥ / (14.1) Par.?
vada saṃprati kasya bāṇatāṃ navacūtaprasavo gamiṣyati // (14.2) Par.?
alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā / (15.1) Par.?
virutaiḥ karuṇasvanair iyaṃ guruśokām anuroditīva mām // (15.2) Par.?
pratipadya manoharaṃ vapuḥ punar apy ādiśa tāvad utthitaḥ / (16.1) Par.?
ratidūtipadeṣu kokilāṃ madhurālāpanisargapaṇḍitām // (16.2) Par.?
śirasā praṇipatya yācitāny upagūḍhāni savepathūni ca / (17.1) Par.?
suratāni ca tāni te rahaḥ smara saṃsmṛtya na śāntir asti me // (17.2) Par.?
racitaṃ ratipaṇḍita tvayā svayam aṅgeṣu mamedam ārtavam / (18.1) Par.?
dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate // (18.2) Par.?
vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ / (19.1) Par.?
tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me // (19.2) Par.?
aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te / (20.1) Par.?
caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi // (20.2) Par.?
madanena vinākṛtā ratiḥ kṣaṇamātraṃ kila jīviteti me / (21.1) Par.?
vacanīyam idaṃ vyavasthitaṃ ramaṇa tvām anuyāmi yady api // (21.2) Par.?
kriyatāṃ katham antyamaṇḍanaṃ paralokāntaritasya te mayā / (22.1) Par.?
samam eva gato 'sy atarkitāṃ gatim aṅgena ca jīvitena ca // (22.2) Par.?
ṛjutāṃ nayataḥ smarāmi te śaram utsaṅganiṣaṇṇadhanvanaḥ / (23.1) Par.?
madhunā saha sasmitaṃ kathāṃ nayanopāntavilokitaṃ ca yat // (23.2) Par.?
kva nu te hṛdayaṃgamaḥ sakhā kusumāyojitakārmuko madhuḥ / (24.1) Par.?
na khalūgraruṣā pinākinā gamitaḥ so 'pi suhṛdgatāṃ gatim // (24.2) Par.?
atha taiḥ paridevitākṣarair hṛdaye digdhaśarair ivārditaḥ / (25.1) Par.?
ratim abhyupapattum āturāṃ madhur ātmānam adarśayat puraḥ // (25.2) Par.?
tam avekṣya ruroda sā bhṛśaṃ stanasaṃbādham uro jaghāna ca / (26.1) Par.?
svajanasya hi duḥkham agrato vivṛtadvāram ivopajāyate // (26.2) Par.?
iti cainam uvāca duḥkhitā suhṛdaḥ paśya vasanta kiṃ sthitam / (27.1) Par.?
yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam // (27.2) Par.?
ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ / (28.1) Par.?
dayitāsv anavasthitaṃ nṛṇāṃ na khalu prema calaṃ suhṛjjane // (28.2) Par.?
amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava / (29.1) Par.?
bisatantuguṇasya kāritaṃ dhanuṣaḥ pelavapuṣpapatriṇaḥ // (29.2) Par.?
gata eva na te nivartate sa sakhā dīpa ivānilāhataḥ / (30.1) Par.?
aham asya daśeva paśya mām aviṣahyavyasanapradūṣitām // (30.2) Par.?
vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā / (31.1) Par.?
anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī // (31.2) Par.?
tad idaṃ kriyatām anantaraṃ bhavatā bandhujanaprayojanam / (32.1) Par.?
vidhurāṃ jvalanātisarjanān nanu māṃ prāpaya patyur antikam // (32.2) Par.?
śaśinā saha yāti kaumudī saha meghena taḍit pralīyate / (33.1) Par.?
pramadāḥ pativartmagā iti pratipannaṃ hi vicetanair api // (33.2) Par.?
amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā / (34.1) Par.?
navapallavasaṃstare yathā racayiṣyāmi tanuṃ vibhāvasau // (34.2) Par.?
kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ / (35.1) Par.?
kuru saṃprati tāvad āśu me praṇipātāñjaliyācitaś citām // (35.2) Par.?
tadanu jvalanaṃ madarpitaṃ tvarayer dakṣiṇavātavījanaiḥ / (36.1) Par.?
viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā // (36.2) Par.?
iti cāpi vidhāya dīyatāṃ salilasyāñjalir eka eva nau / (37.1) Par.?
avibhajya paratra taṃ mayā sahitaḥ pāsyati te sa bāndhavaḥ // (37.2) Par.?
paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ / (38.1) Par.?
nivapeḥ sahakāramañjarīḥ priyacūtaprasavo hi te sakhā // (38.2) Par.?
iti devavimuktaye sthitāṃ ratim ākāśabhavā sarasvatī / (39.1) Par.?
śapharīṃ hradaśoṣaviklavāṃ prathamā vṛṣṭir ivānvakampata // (39.2) Par.?
kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati / (40.1) Par.?
śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi // (40.2) Par.?
abhilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ / (41.1) Par.?
atha tena nigṛhya vikriyām abhiśaptaḥ phalam etad anvabhūt // (41.2) Par.?
pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ / (42.1) Par.?
upalabdhasukhas tadā smaraṃ vapuṣā svena niyojayiṣyati // (42.2) Par.?
iti cāha sa dharmayācitaḥ smaraśāpāvadhidāṃ sarasvatīm / (43.1) Par.?
aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ // (43.2) Par.?
tad idaṃ parirakṣa śobhane bhavitavyapriyasaṃgamaṃ vapuḥ / (44.1) Par.?
ravipītajalā tapātyaye punar oghena hi yujyate nadī // (44.2) Par.?
itthaṃ rateḥ kimapi bhūtam adṛśyarūpaṃ mandīcakāra maraṇavyavasāyabuddhim / (45.1) Par.?
tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ // (45.2) Par.?
atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃbabhūva / (46.1) Par.?
śaśina iva divātanasya lekhā kiraṇaparikṣayadhūsarā pradoṣam // (46.2) Par.?
Duration=0.1271800994873 secs.