Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7332
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī / (1.1) Par.?
nininda rūpaṃ hṛdayena pārvatī priyeṣu saubhāgyaphalā hi cārutā // (1.2) Par.?
iyeṣa sā kartum avandhyarūpatāṃ samādhim āsthāya tapobhir ātmanaḥ / (2.1) Par.?
avāpyate vā katham anyathā dvayaṃ tathāvidhaṃ prema patiś ca tādṛśaḥ // (2.2) Par.?
niśamya caināṃ tapase kṛtodyamāṃ sutāṃ girīśapratisaktamānasām / (3.1) Par.?
uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt // (3.2) Par.?
manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ / (4.1) Par.?
padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patatriṇaḥ // (4.2) Par.?
iti dhruvecchām anuśāsatī sutāṃ śaśāka menā na niyantum udyamāt / (5.1) Par.?
ka īpsitārthasthiraniścayaṃ manaḥ payaś ca nimnābhimukhaṃ pratīpayet // (5.2) Par.?
kadācid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī / (6.1) Par.?
ayācatāraṇyanivāsam ātmanaḥ phalodayāntāya tapaḥsamādhaye // (6.2) Par.?
athānurūpābhiniveśatoṣiṇā kṛtābhyanujñā guruṇā garīyasā / (7.1) Par.?
prajāsu paścāt prathitaṃ tadākhyayā jagāma gaurī śikharaṃ śikhaṇḍimat // (7.2) Par.?
vimucya sā hāram ahāryaniścayā vilolayaṣṭipraviluptacandanam / (8.1) Par.?
babandha bālāruṇababhru valkalaṃ payodharotsedhaviśīrṇasaṃhati // (8.2) Par.?
yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam / (9.1) Par.?
na ṣaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate // (9.2) Par.?
pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām / (10.1) Par.?
akāri tatpūrvanibaddhayā tayā sarāgam asyā rasanāguṇāspadam // (10.2) Par.?
visṛṣṭarāgād adharān nivartitaḥ stanāṅgarāgāruṇitāc ca kandukāt / (11.1) Par.?
kuśāṅkurādānaparikṣatāṅguliḥ kṛto 'kṣasūtrapraṇayī tayā karaḥ // (11.2) Par.?
mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate / (12.1) Par.?
aśeta sā bāhulatopadhāyinī niṣeduṣī sthaṇḍila eva kevale // (12.2) Par.?
punar grahītuṃ niyamasthayā tayā dvaye 'pi nikṣepa ivārpitam dvayam / (13.1) Par.?
latāsu tanvīṣu vilāsaceṣṭitaṃ viloladṛṣṭaṃ hariṇāṅganāsu ca // (13.2) Par.?
atandritā sā svayam eva vṛkṣakān ghaṭastanaprasravaṇair vyavardhayat / (14.1) Par.?
guho 'pi yeṣāṃ prathamāptajanmanāṃ na putravātsalyam apākariṣyati // (14.2) Par.?
araṇyabījāñjalidānalālitās tathā ca tasyāṃ hariṇā viśaśvasuḥ / (15.1) Par.?
yathā tadīyair nayanaiḥ kutūhalāt puraḥ sakhīnām amimīta locane // (15.2) Par.?
kṛtābhiṣekāṃ hutajātavedasaṃ tvaguttarāsaṅgavatīm adhītinīm / (16.1) Par.?
didṛkṣavas tām ṛṣayo 'bhyupāgaman na dharmavṛddheṣu vayaḥ samīkṣyate // (16.2) Par.?
virodhisattvojjhitapūrvamatsaraṃ drumair abhīṣṭaprasavārcitātithi / (17.1) Par.?
navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam // (17.2) Par.?
yadā phalaṃ pūrvatapaḥsamādhinā na tāvatā labhyam amaṃsta kāṅkṣitam / (18.1) Par.?
tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame // (18.2) Par.?
klamaṃ yayau kandukalīlayāpi yā tayā munīnāṃ caritaṃ vyagāhyata / (19.1) Par.?
dhruvaṃ vapuḥ kāñcanapadmanirmitaṃ mṛdu prakṛtyā ca sasāram eva ca // (19.2) Par.?
śucau caturṇāṃ jvalatāṃ havirbhujāṃ śucismitā madhyagatā sumadhyamā / (20.1) Par.?
vijitya netrapratighātinīṃ prabhām ananyadṛṣṭiḥ savitāram aikṣata // (20.2) Par.?
tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau / (21.1) Par.?
apāṅgayoḥ kevalam asya dīrghayoḥ śanaiḥ śanaiḥ śyāmikayā kṛtaṃ padam // (21.2) Par.?
ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ / (22.1) Par.?
babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ // (22.2) Par.?
nikāmataptā vividhena vahninā nabhaścareṇendhanasaṃbhṛtena ca / (23.1) Par.?
tapātyaye vāribhir ukṣitā navair bhuvā sahoṣmāṇam amuñcad ūrdhvagam // (23.2) Par.?
sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ / (24.1) Par.?
valīṣu tasyāḥ skhalitāḥ prapedire cireṇa nābhiṃ prathamodabindavaḥ // (24.2) Par.?
śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavṛṣṭiṣu / (25.1) Par.?
vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ // (25.2) Par.?
nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā / (26.1) Par.?
parasparākrandini cakravākayoḥ puro viyukte mithune kṛpāvatī // (26.2) Par.?
mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā / (27.1) Par.?
tuṣāravṛṣṭikṣatapadmasaṃpadāṃ sarojasaṃdhānam ivākarod apām // (27.2) Par.?
svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ / (28.1) Par.?
tad apy apākīrṇam ataḥ priyaṃvadāṃ vadanty aparṇeti ca tāṃ purāvidaḥ // (28.2) Par.?
mṛṇālikāpelavam evamādibhir vrataiḥ svam aṅgaṃ glapayanty aharniśam / (29.1) Par.?
tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā // (29.2) Par.?
athājināṣāḍhadharaḥ pragalbhavāg jvalann iva brahmamayena tejasā / (30.1) Par.?
viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā // (30.2) Par.?
tam ātitheyī bahumānapūrvayā saparyayā pratyudiyāya pārvatī / (31.1) Par.?
bhavanti sāmye 'pi niviṣṭacetasāṃ vapurviśeṣeṣv atigauravāḥ kriyāḥ // (31.2) Par.?
vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam / (32.1) Par.?
umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ // (32.2) Par.?
api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te / (33.1) Par.?
api svaśaktyā tapasi pravartase śarīram ādyaṃ khalu dharmasādhanam // (33.2) Par.?
api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām / (34.1) Par.?
cirojjhitālaktakapāṭalena te tulāṃ yad ārohati dantavāsasā // (34.2) Par.?
api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu / (35.1) Par.?
ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate // (35.2) Par.?
yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ / (36.1) Par.?
tathā hi te śīlam udāradarśane tapasvinām apy upadeśatāṃ gatam // (36.2) Par.?
vikīrṇasaptarṣibaliprahāsibhis tathā na gāṅgaiḥ salilair divaś cyutaiḥ / (37.1) Par.?
yathā tvadīyaiś caritair anāvilair mahīdharaḥ pāvita eṣa sānvayaḥ // (37.2) Par.?
anena dharmaḥ saviśeṣam adya me trivargasāraḥ pratibhāti bhāvini / (38.1) Par.?
tvayā manonirviṣayārthakāmayā yad eka eva pratigṛhya sevyate // (38.2) Par.?
prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ sampratipattum arhasi / (39.1) Par.?
yataḥ satāṃ saṃnatagātri saṃgataṃ manīṣibhiḥ sāptapadīnam ucyate // (39.2) Par.?
ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ / (40.1) Par.?
ayaṃ janaḥ praṣṭumanās tapodhane na ced rahasyaṃ prativaktum arhasi // (40.2) Par.?
kule prasūtiḥ prathamasya vedhasas trilokasaundaryam ivoditaṃ vapuḥ / (41.1) Par.?
amṛgyam aiśvaryasukhaṃ navaṃ vayas tapaḥphalaṃ syāt kim ataḥ paraṃ vada // (41.2) Par.?
bhavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdṛśī / (42.1) Par.?
vicāramārgaprahitena cetasā na dṛśyate tac ca kṛśodari tvayi // (42.2) Par.?
alabhyaśokābhibhaveyam ākṛtir vimānanā subhru kutaḥ pitur gṛhe / (43.1) Par.?
parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye // (43.2) Par.?
kim ity apāsyābharaṇāni yauvane dhṛtaṃ tvayā vārddhakaśobhi valkalam / (44.1) Par.?
vada pradoṣe sphuṭacandratārake vibhāvarī yady aruṇāya kalpate // (44.2) Par.?
divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ / (45.1) Par.?
athopayantāram alaṃ samādhinā na ratnam anviṣyati mṛgyate hi tat // (45.2) Par.?
niveditaṃ niśvasitena soṣmaṇā manas tu me saṃśayam eva gāhate / (46.1) Par.?
na dṛśyate prārthayitavya eva te bhaviṣyati prārthitadurlabhaḥ katham // (46.2) Par.?
aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate / (47.1) Par.?
upekṣate yaḥ ślathalambinīr jaṭāḥ kapoladeśe kalamāgrapiṅgalāḥ // (47.2) Par.?
munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām / (48.1) Par.?
śaśāṅkalekhām iva paśyato divā sacetasaḥ kasya mano na dūyate // (48.2) Par.?
avaimi saubhāgyamadena vañcitaṃ tava priyaṃ yaś caturāvalokinaḥ / (49.1) Par.?
karoti lakṣyaṃ ciram asya cakṣuṣo na vaktram ātmīyam arālapakṣmaṇaḥ // (49.2) Par.?
kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ / (50.1) Par.?
tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum // (50.2) Par.?
iti praviśyābhihitā dvijanmanā manogataṃ sā na śaśāka śaṃsitum / (51.1) Par.?
atho vayasyāṃ paripārśvavartinīṃ vivartitānañjananetram aikṣata // (51.2) Par.?
sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam / (52.1) Par.?
yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ // (52.2) Par.?
iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī / (53.1) Par.?
arūpahāryaṃ madanasya nigrahāt pinākapāṇiṃ patim āptum icchati // (53.2) Par.?
asahyahuṃkāranivartitaḥ purā purārim aprāptamukhaḥ śilīmukhaḥ / (54.1) Par.?
imāṃ hṛdi vyāyatapātam akṣaṇod viśīrṇamūrter api puṣpadhanvanaḥ // (54.2) Par.?
tadāprabhṛty unmadanā pitur gṛhe lalāṭikācandanadhūsarālakā / (55.1) Par.?
na jātu bālā labhate sma nirvṛtiṃ tuṣārasaṃghātaśilātaleṣv api // (55.2) Par.?
upāttavarṇe carite pinākinaḥ sabāṣpakaṇṭhaskhalitaiḥ padair iyam / (56.1) Par.?
anekaśaḥ kinnararājakanyakā vanāntasaṃgītasakhīr arodayat // (56.2) Par.?
tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata / (57.1) Par.?
kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā // (57.2) Par.?
yadā budhaiḥ sarvagatas tvam ucyase na vetsi bhāvastham imaṃ janaṃ katham / (58.1) Par.?
iti svahastollikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ // (58.2) Par.?
yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī / (59.1) Par.?
tadā sahāsmābhir anujñayā guror iyaṃ prapannā tapase tapovanam // (59.2) Par.?
drumeṣu sakhyā kṛtajanmasu svayaṃ phalaṃ tapaḥsākṣiṣu dṛṣṭam eṣv api / (60.1) Par.?
na ca prarohābhimukho 'pi dṛśyate manoratho 'syāḥ śaśimaulisaṃśrayaḥ // (60.2) Par.?
na vedmi sa prārthitadurlabhaḥ kadā sakhībhir asrottaram īkṣitām imām / (61.1) Par.?
tapaḥkṛśām abhyupapatsyate sakhīṃ vṛṣeva sītāṃ tadavagrahakṣatām // (61.2) Par.?
agūḍhasadbhāvam itīṅgitajñayā nivedito naiṣṭhikasundaras tayā / (62.1) Par.?
ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ // (62.2) Par.?
athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām / (63.1) Par.?
kathaṃcid adres tanayā mitākṣaraṃ ciravyavasthāpitavāg abhāṣata // (63.2) Par.?
yathā śrutaṃ vedavidāṃ vara tvayā jano 'yam uccaiḥpadalaṅghanotsukaḥ / (64.1) Par.?
tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate // (64.2) Par.?
athāha varṇī vidito maheśvaras tadarthinī tvaṃ punar eva vartase / (65.1) Par.?
amaṅgalābhyāsaratiṃ vicintya taṃ tavānuvṛttiṃ na ca kartum utsahe // (65.2) Par.?
avastunirbandhapare kathaṃ nu te karo 'yam āmuktavivāhakautukaḥ / (66.1) Par.?
kareṇa śaṃbhor valayīkṛtāhinā sahiṣyate tatprathamāvalambanam // (66.2) Par.?
tvam eva tāvat paricintaya svayaṃ kadācid ete yadi yogam arhataḥ / (67.1) Par.?
vadhūdukūlaṃ kalahaṃsalakṣaṇaṃ gajājinaṃ śoṇitabinduvarṣi ca // (67.2) Par.?
catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate / (68.1) Par.?
alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabhūmiṣu // (68.2) Par.?
ayuktarūpaṃ kim ataḥ paraṃ vada trinetravakṣaḥ sulabhaṃ tavāpi yat / (69.1) Par.?
stanadvaye 'smin haricandanāspade padaṃ citābhasmarajaḥ kariṣyati // (69.2) Par.?
iyaṃ ca te 'nyā purato viḍambanā yad ūḍhayā vāraṇarājahāryayā / (70.1) Par.?
vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati // (70.2) Par.?
dvayaṃ gataṃ saṃprati śocanīyatāṃ samāgamaprārthanayā kapālinaḥ / (71.1) Par.?
kalā ca sā kāntimatī kalāvatas tvam asya lokasya ca netrakaumudī // (71.2) Par.?
vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu / (72.1) Par.?
vareṣu yad bālamṛgākṣi mṛgyate tad asti kiṃ vyastam api trilocane // (72.2) Par.?
nivartayāsmād asadīpsitān manaḥ kva tadvidhas tvaṃ kva ca puṇyalakṣaṇā / (73.1) Par.?
apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā // (73.2) Par.?
iti dvijātau pratikūlavādini pravepamānādharalakṣyakopayā / (74.1) Par.?
vikuñcitabhrūlatam āhite tayā vilocane tiryag upāntalohite // (74.2) Par.?
uvāca cainaṃ paramārthato haraṃ na vetsi nūnaṃ yata evam āttha mām / (75.1) Par.?
alokasāmānyam acintyahetukaṃ dviṣanti mandāś caritaṃ mahātmanām // (75.2) Par.?
vipatpratīkārapareṇa maṅgalaṃ niṣevyate bhūtisamutsukena vā / (76.1) Par.?
jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ // (76.2) Par.?
akiñcanaḥ san prabhavaḥ sa saṃpadāṃ trilokanāthaḥ pitṛsadmagocaraḥ / (77.1) Par.?
sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ // (77.2) Par.?
vibhūṣaṇodbhāsi pinaddhabhogi vā gajājinālambi dukūladhāri vā / (78.1) Par.?
kapāli vā syād atha venduśekharaṃ na viśvamūrter avadhāryate vapuḥ // (78.2) Par.?
tadaṅgasaṃsargam avāpya kalpate dhruvaṃ citābhasmarajo viśuddhaye / (79.1) Par.?
tathā hi nṛtyābhinayakriyācyutaṃ vilipyate maulibhir ambaraukasāṃ // (79.2) Par.?
asaṃpadas tasya vṛṣeṇa gacchataḥ prabhinnadigvāraṇavāhano vṛṣā / (80.1) Par.?
karoti pādāv upagamya maulinā vinidramandārarajo'ruṇāṅgulī // (80.2) Par.?
vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādhu bhāṣitam / (81.1) Par.?
yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati // (81.2) Par.?
alaṃ vivādena yathā śrutas tvayā tathāvidhas tāvad aśeṣam astu saḥ / (82.1) Par.?
mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate // (82.2) Par.?
nivāryatām āli kim apy ayaṃ baṭuḥ punar vivakṣuḥ sphuritottarādharaḥ / (83.1) Par.?
na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk // (83.2) Par.?
ito gamiṣyāmy athaveti vādinī cacāla bālā stanabhinnavalkalā / (84.1) Par.?
svarūpam āsthāya ca tāṃ kṛtasmitaḥ samālalambe vṛṣarājaketanaḥ // (84.2) Par.?
taṃ vīkṣya vepathumatī sarasāṅgayaṣṭir nikṣepaṇāya padam uddhṛtam udvahantī / (85.1) Par.?
mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau // (85.2) Par.?
adyaprabhṛty avanatāṅgi tavāsmi dāsaḥ krītas tapobhir iti vādini candramaulau / (86.1) Par.?
ahnāya sā niyamajaṃ klamam utsasarja kleśaḥ phalena hi punar navatāṃ vidhatte // (86.2) Par.?
Duration=0.5095648765564 secs.