Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 194
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidyāyāḥ prāksamākhyātarūpāyāḥ śaṃkarecchayā // (1) Par.?
svābhāvike samutthāne samullāse svabhāvaje // (2) Par.?
unmajjane sati kṣudrasiddhimajjanatatpare // (3) Par.?
avasthā yā śivasyāntaravasthātur abhedinī // (4) Par.?
sphurattā saiva sampūrṇasvānandocchalanātmikām // (5) Par.?
mudaṃ rātīty ato mudrā khecarī ca nabhaścarī // (6) Par.?
vyajyate yogino viśvag viśvottīrṇasvarūpiṇaḥ // (7) Par.?
evaṃprabhāvayor vīryāsādane mantramudrayoḥ // (8) Par.?
Duration=0.016954183578491 secs.