Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pārvatī, Shivaism, Śiva, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8650
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athauṣadhīnām adhipasya vṛddhau tithau ca jāmitraguṇānvitāyām / (1.1) Par.?
sametabandhur himavān sutāyā vivāhadīkṣāvidhim anvatiṣṭhat // (1.2) Par.?
vaivāhikaiḥ kautukasaṃvidhānair gṛhe gṛhe vyagrapuraṃdhrivargam / (2.1) Par.?
āsīt puraṃ sānumato 'nurāgād antaḥpuraṃ caikakulopameyam // (2.2) Par.?
saṃtānakākīrṇamahāpathaṃ tac cīnāṃśukaiḥ kalpitaketumālam / (3.1) Par.?
bhāsā jvalat kāñcanatoraṇānāṃ sthānāntarasvarga ivābabhāse // (3.2) Par.?
ekaiva satyām api putrapaṅktau cirasya dṛṣṭeva mṛtotthiteva / (4.1) Par.?
āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva // (4.2) Par.?
aṅkād yayāv aṅkam udīritāśīḥ sā maṇḍanān maṇḍanam anvabhuṅkta / (5.1) Par.?
saṃbandhibhinno 'pi gireḥ kulasya snehas tadekāyatanaṃ jagāma // (5.2) Par.?
maitre muhūrte śaśalāñchanena yogaṃ gatāsūttaraphalgunīṣu / (6.1) Par.?
tasyāḥ śarīre pratikarma cakrur bandhustriyo yāḥ patiputravatyaḥ // (6.2) Par.?
sā gaurasiddhārthaniveśavadbhir dūrvāpravālaiḥ pratibhinnarāgam / (7.1) Par.?
nirnābhikauśeyam upāttabāṇam abhyaṅganepathyam alaṃcakāra // (7.2) Par.?
babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena / (8.1) Par.?
kareṇa bhānor bahulāvasāne saṃdhukṣyamāṇeva śaśāṅkalekhā // (8.2) Par.?
tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām / (9.1) Par.?
vāso vasānām abhiṣekayogyaṃ nāryaś catuṣkābhimukhaṃ vyanaiṣuḥ // (9.2) Par.?
vinyastavaidūryaśilātale 'sminn aviddhamuktāphalabhakticitre / (10.1) Par.?
āvarjitāṣṭāpadakumbhatoyāḥ satūryam enāṃ snapayāṃbabhūvuḥ // (10.2) Par.?
sā maṅgalasnānaviśuddhagātrī gṛhītapatyudgamanīyavastrā / (11.1) Par.?
nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje // (11.2) Par.?
tasmāt pradeśāc ca vitānavantaṃ yuktaṃ maṇistambhacatuṣṭayena / (12.1) Par.?
pativratābhiḥ parigṛhya ninye kᄆptāsanaṃ kautukavedimadhyam // (12.2) Par.?
tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ / (13.1) Par.?
bhūtārthaśobhāhriyamāṇanetrāḥ prasādhane saṃnihite 'pi nāryaḥ // (13.2) Par.?
dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam / (14.1) Par.?
paryākṣipat kācid udārabandhaṃ dūrvāvatā pāṇḍumadhūkadāmnā // (14.2) Par.?
vinyastaśuklāguru cakrur asyā gorocanāpatravibhaṅgam aṅgam / (15.1) Par.?
sā cakravākāṅkitasaikatāyās trisrotasaḥ kāntim atītya tasthau // (15.2) Par.?
lagnadvirephaṃ paribhūya padmaṃ sameghalekhaṃ śaśinaś ca bimbam / (16.1) Par.?
tadānanaśrīr alakaiḥ prasiddhaiś cicheda sādṛśyakathāprasaṅgam // (16.2) Par.?
karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure / (17.1) Par.?
tasyāḥ kapole parabhāgalābhād babandha cakṣūṃṣi yavaprarohaḥ // (17.2) Par.?
rekhāvibhaktaś ca vibhaktagātryāḥ kiṃcinmadhūcchiṣṭavimṛṣṭarāgaḥ / (18.1) Par.?
kāmapy abhikhyāṃ sphuritair apuṣyad āsannalāvaṇyaphalo 'dharoṣṭhaḥ // (18.2) Par.?
patyuḥ śiraścandrakalām anena spṛśeti sakhyā parihāsapūrvam / (19.1) Par.?
sā rañjayitvā caraṇau kṛtāśīr mālyena tāṃ nirvacanaṃ jaghāna // (19.2) Par.?
tasyāḥ sujātotpalapatrakānte prasādhikābhir nayane nirīkṣya / (20.1) Par.?
na cakṣuṣoḥ kāntiviśeṣabuddhyā kālāñjanaṃ maṅgalam ity upāttam // (20.2) Par.?
sā sambhavadbhiḥ kusumair lateva jyotirbhir udyadbhir iva triyāmā / (21.1) Par.?
sarid vihaṅgair iva līyamānair āmucyamānābharaṇā cakāśe // (21.2) Par.?
ātmānam ālokya ca śobhamānam ādarśabimbe stimitāyatākṣī / (22.1) Par.?
haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ // (22.2) Par.?
athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca / (23.1) Par.?
karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya // (23.2) Par.?
umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva / (24.1) Par.?
tam eva menā duhituḥ kathaṃcid vivāhadīkṣātilakaṃ cakāra // (24.2) Par.?
babandha cāsrākuladṛṣṭir asyāḥ sthānāntare kalpitasaṃniveśam / (25.1) Par.?
dhātryaṅgulībhiḥ pratisāryamāṇam ūrṇamayaṃ kautukahastasūtram // (25.2) Par.?
kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā / (26.1) Par.?
navaṃ navakṣaumanivāsinī sā bhūyo babhau darpaṇam ādadhānā // (26.2) Par.?
tām arcitābhyaḥ kuladevatābhyaḥ kulapratiṣṭhāṃ praṇamayya mātā / (27.1) Par.?
akārayat kārayitavyadakṣā krameṇa pādagrahaṇaṃ satīnām // (27.2) Par.?
akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā / (28.1) Par.?
tayā tu tasyārdhaśarīrabhājā paścātkṛtāḥ snigdhajanāśiṣo 'pi // (28.2) Par.?
icchāvibhūtyor anurūpam adris tasyāḥ kṛtī kṛtyam aśeṣayitvā / (29.1) Par.?
sabhyaḥ sabhāyāṃ suhṛdāsthitāyāṃ tasthau vṛṣāṅkāgamanapratīkṣaḥ // (29.2) Par.?
tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam / (30.1) Par.?
prasādhanaṃ mātṛbhir ādṛtābhir nyastaṃ purastāt puraśāsanasya // (30.2) Par.?
tadgauravān maṅgalamaṇḍanaśrīḥ sā paspṛśe kevalam īśvareṇa / (31.1) Par.?
sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede // (31.2) Par.?
babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ / (32.1) Par.?
upāntabhāgeṣu ca rocanāṅko gajājinasyaiva dukūlabhāvaḥ // (32.2) Par.?
śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram / (33.1) Par.?
sānnidhyapakṣe haritālamayyās tad eva jātaṃ tilakakriyāyāḥ // (33.2) Par.?
yathāpradeśaṃ bhujageśvarāṇāṃ kariṣyatām ābharaṇāntaratvam / (34.1) Par.?
śarīramātraṃ vikṛtiṃ prapede tathaiva tasthuḥ phaṇaratnaśobhāḥ // (34.2) Par.?
divāpi niṣṭhyūtamarīcibhāsā bālyād anāviṣkṛtalāñchanena / (35.1) Par.?
candreṇa nityaṃ pratibhinnamauleś cūḍāmaṇeḥ kiṃ grahaṇaṃ harasya // (35.2) Par.?
ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā / (36.1) Par.?
ātmānam āsannagaṇopanīte khaḍge niṣaktapratimaṃ dadarśa // (36.2) Par.?
sa gopatiṃ nandibhujāvalambī śārdūlacarmāntaritorupṛṣṭham / (37.1) Par.?
tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe // (37.2) Par.?
taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ / (38.1) Par.?
mukhaiḥ prabhāmaṇḍalareṇugauraiḥ padmākaraṃ cakrur ivāntarīkṣam // (38.2) Par.?
tāsāṃ ca paścāt kanakaprabhāṇāṃ kālī kapālābharaṇā cakāśe / (39.1) Par.?
balākinī nīlapayodarājī dūraṃ puraḥkṣiptaśatahradeva // (39.2) Par.?
tato gaṇaiḥ śūlabhṛtaḥ purogair udīrito maṅgalatūryaghoṣaḥ / (40.1) Par.?
vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ // (40.2) Par.?
upādade tasya sahasraraśmis tvaṣṭrā navaṃ nirmitam ātapatram / (41.1) Par.?
sa taddukūlād avidūramaulir babhau patadgaṅga ivottamāṅge // (41.2) Par.?
mūrte ca gaṅgāyamune tadānīṃ sacāmare devam aseviṣātām / (42.1) Par.?
samudragārūpaviparyaye 'pi sahaṃsapāte iva lakṣyamāṇe // (42.2) Par.?
tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt / (43.1) Par.?
jayeti vācā mahimānam asya saṃvardhayantyā haviṣeva vahnim // (43.2) Par.?
ekaiva mūrtir bibhide tridhā sā sāmānyam eṣāṃ prathamāvaratvam / (44.1) Par.?
viṣṇor haras tasya hariḥ kadācid vedhās tayos tāv api dhātur ādyau // (44.2) Par.?
taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ / (45.1) Par.?
dṛṣṭipradāne kṛtanandisaṃjñās taddarśitāḥ prāñjalayaḥ praṇemuḥ // (45.2) Par.?
kampena mūrdhnaḥ śatapatrayoniṃ vācā hariṃ vṛtrahaṇaṃ smitena / (46.1) Par.?
ālokamātreṇa surān aśeṣān saṃbhāvayāmāsa yathāpradhānam // (46.2) Par.?
tasmai jayāśīḥ sasṛje purastāt saptarṣibhis tān smitapūrvam āha / (47.1) Par.?
vivāhayajñe vitate 'tra yūyam adhvaryavaḥ pūrvavṛtā mayeti // (47.2) Par.?
viśvāvasuprāgraharaiḥ pravīṇaiḥ saṃgīyamānatripurāvadānaḥ / (48.1) Par.?
adhvānam adhvāntavikāralaṅghyas tatāra tārādhipakhaṇḍadhārī // (48.2) Par.?
khe khelagāmī tam uvāha vāhaḥ saśabdacāmīkarakiṅkiṇīkaḥ / (49.1) Par.?
taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe // (49.2) Par.?
sa prāpad aprāptaparābhiyogaṃ nagendraguptaṃ nagaraṃ muhūrtāt / (50.1) Par.?
puro vilagnair haradṛṣṭipātaiḥ suvarṇasūtrair iva kṛṣyamāṇaḥ // (50.2) Par.?
tasyopakaṇṭhe ghananīlakaṇṭhaḥ kutūhalād unmukhapauradṛṣṭaḥ / (51.1) Par.?
svabāṇacihnād avatīrya mārgād āsannabhūpṛṣṭham iyāya devaḥ // (51.2) Par.?
tam ṛddhimadbandhujanādhirūḍhair vṛndair gajānāṃ giricakravartī / (52.1) Par.?
pratyujjagāmāgamanapratītaḥ praphullavṛkṣaiḥ kaṭakair iva svaiḥ // (52.2) Par.?
vargāv ubhau devamahīdharāṇāṃ dvāre purasyodghaṭitāpidhāne / (53.1) Par.?
samīyatur dūravisarpighoṣau bhinnaikasetū payasām ivaughau // (53.2) Par.?
hrīmān abhūd bhūmidharo hareṇa trailokyavandyena kṛtapraṇāmaḥ / (54.1) Par.?
pūrvaṃ mahimnā sa hi tasya dūram āvarjitaṃ nātmaśiro viveda // (54.2) Par.?
sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya / (55.1) Par.?
prāveśayan mandiram ṛddham enam ā gulphakīrṇāpaṇamārgapuṣpam // (55.2) Par.?
tasmin muhūrte purasundarīṇām īśānasaṃdarśanalālasānām / (56.1) Par.?
prāsādamālāsu babhūvur itthaṃ tyaktānyakāryāṇi viceṣṭitāni // (56.2) Par.?
ālokamārgaṃ sahasā vrajantyā kayācid udveṣṭanavāntamālyaḥ / (57.1) Par.?
bandhuṃ na saṃbhāvita eva tāvat kareṇa ruddho 'pi na keśapāśaḥ // (57.2) Par.?
prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva / (58.1) Par.?
utsṛṣṭalīlāgatir ā gavākṣād alaktakāṅkāṃ padavīṃ tatāna // (58.2) Par.?
vilocanaṃ dakṣiṇam añjanena saṃbhāvya tadvañcitavāmanetrā / (59.1) Par.?
tathaiva vātāyanasaṃnikarṣaṃ yayau śalākām aparā vahantī // (59.2) Par.?
jālāntarapreṣitadṛṣṭir anyā prasthānabhinnāṃ na babandha nīvīm / (60.1) Par.?
nābhipraviṣṭābharaṇaprabheṇa hastena tasthāv avalambya vāsaḥ // (60.2) Par.?
ardhācitā satvaram utthitāyāḥ pade pade durnimite galantī / (61.1) Par.?
kasyāścid āsīd raśanā tadānīm aṅguṣṭhamūlārpitasūtraśeṣā // (61.2) Par.?
tāsāṃ mukhair āsavagandhagarbhair vyāptāntarāḥ sāndrakutūhalānām / (62.1) Par.?
vilolanetrabhramarair gavākṣāḥ sahasrapatrābharaṇā ivāsan // (62.2) Par.?
tāvat patākākulam indumaulir uttoraṇaṃ rājapathaṃ prapede / (63.1) Par.?
prāsādaśṛṅgāṇi divāpi kurvañ jyotsnābhiṣekadviguṇadyutīni // (63.2) Par.?
tam ekadṛśyaṃ nayanaiḥ pibantyo nāryo na jagmur viṣayāntarāṇi / (64.1) Par.?
tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā // (64.2) Par.?
sthāne tapo duścaram etadartham aparṇayā pelavayāpi taptam / (65.1) Par.?
yā dāsyam apy asya labheta nārī sā syāt kṛtārthā kimutāṅkaśayyām // (65.2) Par.?
paraspareṇa spṛhaṇīyaśobhaṃ na ced idaṃ dvandvam ayojayiṣyat / (66.1) Par.?
asmin dvaye rūpavidhānayatnaḥ patyuḥ prajānāṃ viphalo 'bhaviṣyat // (66.2) Par.?
na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya / (67.1) Par.?
vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ // (67.2) Par.?
anena saṃbandham upetya diṣṭyā manorathaprārthitam īśvareṇa / (68.1) Par.?
mūrdhānam āli kṣitidhāraṇoccam uccaistarāṃ vakṣyati śailarājaḥ // (68.2) Par.?
ity oṣadhiprasthavilāsinīnāṃ śṛṇvan kathāḥ śrotrasukhās trinetraḥ / (69.1) Par.?
keyūracūrṇīkṛtalājamuṣṭiṃ himālayasyālayam āsasāda // (69.2) Par.?
tatrāvatīryācyutadattahastaḥ śaradghanād dīdhitimān ivokṣṇaḥ / (70.1) Par.?
krāntāni pūrvaṃ kamalāsanena kakṣyāntarāṇy adripater viveśa // (70.2) Par.?
tam anvag indrapramukhāś ca devāḥ saptarṣipūrvāḥ paramarṣayaś ca / (71.1) Par.?
gaṇāś ca giryālayam abhyagacchan praśastam ārambham ivottamārthāḥ // (71.2) Par.?
tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam / (72.1) Par.?
nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam // (72.2) Par.?
dukūlavāsāḥ sa vadhūsamīpaṃ ninye vinītair avarodharakṣaiḥ / (73.1) Par.?
velāsamīpaṃ sphuṭaphenarājir navair udanvān iva candrapādaiḥ // (73.2) Par.?
tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā / (74.1) Par.?
prasannacetaḥsalilaḥ śivo 'bhūt saṃsṛjyamānaḥ śaradeva lokaḥ // (74.2) Par.?
tayoḥ samāpattiṣu kātarāṇi kiṃcidvyavasthāpitasaṃhṛtāni / (75.1) Par.?
hrīyantraṇāṃ tatkṣaṇam anvabhūvann anyonyalolāni vilocanāni // (75.2) Par.?
tasyāḥ karaṃ śailagurūpanītaṃ jagrāha tāmrāṅgulim aṣṭamūrtiḥ / (76.1) Par.?
umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham // (76.2) Par.?
romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt / (77.1) Par.?
vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya // (77.2) Par.?
prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām / (78.1) Par.?
sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya // (78.2) Par.?
pradakṣiṇaprakramaṇāt kṛśānor udarciṣas tan mithunaṃ cakāśe / (79.1) Par.?
meror upānteṣv iva vartamānam anyonyasaṃsaktam ahastriyāmam // (79.2) Par.?
tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm / (80.1) Par.?
tāṃ kārayāmāsa vadhūṃ purodhās tasmin samiddhārciṣi lājamokṣam // (80.2) Par.?
sā lājadhūmāñjalim iṣṭagandhaṃ gurūpadeśād vadanaṃ nināya / (81.1) Par.?
kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede // (81.2) Par.?
tad īṣadārdrāruṇagaṇḍalekham ucchvāsikālāñjanarāgam akṣṇoḥ / (82.1) Par.?
vadhūmukhaṃ klāntayavāvataṃsam ācāradhūmagrahaṇād babhūva // (82.2) Par.?
vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī / (83.1) Par.?
śivena bhartrā saha dharmacaryā kāryā tvayā muktavicārayeti // (83.2) Par.?
ālocanāntaṃ śravaṇe vitatya pītaṃ guros tadvacanaṃ bhavānyā / (84.1) Par.?
nidāghakālolbaṇatāpayeva māhendram ambhaḥ prathamaṃ pṛthivyā // (84.2) Par.?
dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena / (85.1) Par.?
sā dṛṣṭa ity ānanam unnamayya hrīsannakaṇṭhī kathamapy uvāca // (85.2) Par.?
itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau / (86.1) Par.?
praṇematus tau pitarau prajānāṃ padmāsanasthāya pitāmahāya // (86.2) Par.?
vadhūr vidhātrā pratinandyate sma kalyāṇi vīraprasavā bhaveti / (87.1) Par.?
vācaspatiḥ sann api so 'ṣṭamūrttāv āśāsya cintāstimito babhūva // (87.2) Par.?
kᄆptopacārāṃ caturasravedīṃ tāv etya paścāt kanakāsanasthau / (88.1) Par.?
jāyāpatī laukikam eṣitavyam ārdrākṣatāropaṇam anvabhūtām // (88.2) Par.?
patrāntalagnair jalabindujālair ākṛṣṭamuktāphalajālaśobham / (89.1) Par.?
tayor upary āyatanāladaṇḍam ādhatta lakṣmīḥ kamalātapatram // (89.2) Par.?
dvidhā prayuktena ca vāṅmayena sarasvatī tan mithunaṃ nunāva / (90.1) Par.?
saṃskārapūtena varaṃ vareṇyaṃ vadhūṃ sukhagrāhyanibandhanena // (90.2) Par.?
tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam / (91.1) Par.?
apaśyatām apsarasāṃ muhūrtaṃ prayogam ādyaṃ lalitāṅgahāram // (91.2) Par.?
devās tadante haram ūḍhabhāryaṃ kirīṭabaddhāñjalayo nipatya / (92.1) Par.?
śāpāvasāne pratipannamūrter yayācire pañcaśarasya sevām // (92.2) Par.?
tasyānumene bhagavān vimanyur vyāpāram ātmany api sāyakānām / (93.1) Par.?
kāle prayuktā khalu kāryavidbhir vijñāpanā bhartṛṣu siddhim eti // (93.2) Par.?
atha vibudhagaṇāṃs tān indumaulir visṛjya kṣitidharapatikanyām ādadānaḥ kareṇa / (94.1) Par.?
kanakakalaśarakṣābhaktiśobhāsanāthaṃ kṣitiviracitaśayyaṃ kautukāgāram āgāt // (94.2) Par.?
navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ vadanam apaharantīṃ tatkṛtotkṣepam īśaḥ / (95.1) Par.?
api śayanasakhībhyo dattavācaṃ kathaṃcit pramathamukhavikārair hāsayāmāsa gūḍham // (95.2) Par.?
Duration=0.49666595458984 secs.