Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nature poetry, Pārvatī, Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8657
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati / (1.1) Par.?
bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ // (1.2) Par.?
vyāhṛtā prativaco na saṃdadhe gantum aicchad avalambitāṃśukā / (2.1) Par.?
sevate sma śayanaṃ parāṅmukhī sā tathāpi rataye pinākinaḥ // (2.2) Par.?
kaitavena śayite kutūhalāt pārvatī pratimukhaṃ nipātitam / (3.1) Par.?
cakṣur unmiṣati sasmitaṃ priye vidyudāhatam iva nyamīlayat // (3.2) Par.?
nābhideśanihitaḥ sakampayā śaṅkarasya rurudhe tayā karaḥ / (4.1) Par.?
taddukūlam atha cābhavat svayaṃ dūram ucchvasitanīvibandhanam // (4.2) Par.?
evam āli nigṛhītasādhvasaṃ śaṅkaro rahasi sevyatām iti / (5.1) Par.?
sā sakhībhir upadiṣṭam ākulā nāsmarat pramukhavartini priye // (5.2) Par.?
apy avastuni kathāpravṛttaye praśnatatparam anaṅgaśāsanam / (6.1) Par.?
vīkṣitena parigṛhya pārvatī mūrdhakampamayam uttaraṃ dadau // (6.2) Par.?
śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā / (7.1) Par.?
tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt // (7.2) Par.?
cumbaneṣv adharadānavarjitaṃ sannahastam adayopagūhane / (8.1) Par.?
kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam // (8.2) Par.?
yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat / (9.1) Par.?
yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat // (9.2) Par.?
rātrivṛttam anuyoktum udyataṃ sā vibhātasamaye sakhījanam / (10.1) Par.?
nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare // (10.2) Par.?
darpaṇe ca paribhogadarśinī pṛṣṭhataḥ praṇayino niṣeduṣaḥ / (11.1) Par.?
prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā // (11.2) Par.?
nīlakaṇṭhaparibhuktayauvanāṃ tāṃ vilokya jananī samāśvasat / (12.1) Par.?
bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ // (12.2) Par.?
vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā / (13.1) Par.?
jñātamanmatharasā śanaiḥ śanaiḥ sā mumoca ratiduḥkhaśīlatām // (13.2) Par.?
sasvaje priyam uronipīḍitā prārthitaṃ mukham anena nāharat / (14.1) Par.?
mekhalāpaṇayalolatāṃ gataṃ hastam asya śithilaṃ rurodha sā // (14.2) Par.?
bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram / (15.1) Par.?
kaiścid eva divasais tadā tayoḥ prema rūḍham itaretarāśrayam // (15.2) Par.?
taṃ yathātmasadṛśaṃ varaṃ vadhūr anvarajyata varas tathaiva tām / (16.1) Par.?
sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ // (16.2) Par.?
śiṣyatāṃ nidhuvanopadeśinaḥ śaṅkarasya rahasi prapannayā / (17.1) Par.?
śikṣitaṃ yuvatinaipuṇaṃ tayā yat tad eva gurudakṣiṇīkṛtam // (17.2) Par.?
daṣṭamuktam adharoṣṭham āmbikā vedanāvidhutahastapallavā / (18.1) Par.?
śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ // (18.2) Par.?
cumbanādalakacūrṇadūṣitaṃ śaṅkaro 'pi nayanaṃ lalāṭajam / (19.1) Par.?
ucchvasatkamalagandhaye dadau pārvatīvadanagandhavāhine // (19.2) Par.?
evam indriyasukhasya vartmanaḥ sevanād anugṛhītamanmathaḥ / (20.1) Par.?
śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ // (20.2) Par.?
so 'numānya himavantam ātmabhūr ātmajāvirahaduḥkhakheditam / (21.1) Par.?
tatra tatra vijahāra saṃpatann aprameyagatinā kakudmatā // (21.2) Par.?
merum etya marudāśugokṣakaḥ pārvatīstanapuraskṛtān kṛtī / (22.1) Par.?
hemapallavavibhaṅgasaṃstarān anvabhūt suratamardanakṣamān // (22.2) Par.?
padmanābhacaraṇāṅkitāśmasu prāptavatsv amṛtavipruṣo navāḥ / (23.1) Par.?
mandarasya kaṭakeṣu cāvasat pārvatīvadanapadmaṣaṭpadaḥ // (23.2) Par.?
vāraṇadhvanitabhītayā tayā kaṇṭhasaktaghanabāhubandhanaḥ / (24.1) Par.?
ekapiṅgalagirau jagadgurur nirviveśa viśadāḥ śaśiprabhāḥ // (24.2) Par.?
tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam / (25.1) Par.?
ācacāma salavaṅgakesaraś cāṭukāra iva dakṣiṇānilaḥ // (25.2) Par.?
hematāmarasatāḍitapriyā tatkarāmbuvinimīlitekṣaṇā / (26.1) Par.?
khe vyagāhata taraṅgiṇīm umā mīnapaṅktipunaruktamekhalā // (26.2) Par.?
tāṃ pulomatanayālakocitaiḥ pārijātakusumaiḥ prasādhayan / (27.1) Par.?
nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ // (27.2) Par.?
ity abhaumam anubhūya śaṅkaraḥ pārthivaṃ ca dayitāsakhaḥ sukham / (28.1) Par.?
lohitāyati kadācid ātape gandhamādanagiriṃ vyagāhata // (28.2) Par.?
tatra kāñcanaśilātalāśrayo netragamyam avalokya bhāskaram / (29.1) Par.?
dakṣiṇetarabhujavyapāśrayāṃ vyājahāra sahadharmacāriṇīm // (29.2) Par.?
padmakāntim aruṇatribhāgayoḥ saṃkramayya tava netrayor iva / (30.1) Par.?
saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ // (30.2) Par.?
sīkaravyatikaraṃ marīcibhir dūrayaty avanate vivasvati / (31.1) Par.?
indracāpapariveṣaśūnyatāṃ nirjharās tava pitur vrajanty amī // (31.2) Par.?
daṣṭatāmarasakesarasrajoḥ krandator viparivṛttakaṇṭhayoḥ / (32.1) Par.?
nighnayoḥ sarasi cakravākayor alpam antaram analpatāṃ gatam // (32.2) Par.?
sthānam āhnikam apāsya dantinaḥ sallakīviṭapabhaṅgavāsitam / (33.1) Par.?
ā vibhātacaraṇāya gṛhṇāte vāri vāriruhabaddhaṣaṭpadam // (33.2) Par.?
paśya paścimadigantalambinā nirmitaṃ mitakathe vivasvatā / (34.1) Par.?
dīrghayā pratimayā saro 'mbhasāṃ tāpanīyam iva setubandhanam // (34.2) Par.?
uttaranti vinikīrya palvalaṃ gāḍhapaṅktam ativāhitātapāḥ / (35.1) Par.?
daṃṣṭriṇo vanavarāhayūthapā daṣṭabhaṅgurabisāṅkurā iva // (35.2) Par.?
eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ / (36.1) Par.?
hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ // (36.2) Par.?
pūrvabhāgatimirapravṛttibhir vyaktapaṅkam iva jātam ekataḥ / (37.1) Par.?
khaṃ hṛtātapajalaṃ vivasvatā bhāti kiṃcid iva śeṣavat saraḥ // (37.2) Par.?
āviśadbhir uṭajāṅgaṇaṃ mṛgair mūlasekasarasaiś ca vṛkṣakaiḥ / (38.1) Par.?
āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ // (38.2) Par.?
baddhakośam api tiṣṭhati kṣaṇaṃ sāvaśeṣavivaraṃ kuśeśayam / (39.1) Par.?
ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram // (39.2) Par.?
dūramagraparimeyaraśminā vāruṇī dig aruṇena bhānunā / (40.1) Par.?
bhāti kesaravateva maṇḍitā bandhujīvatilakena kanyakā // (40.2) Par.?
sāmabhiḥ sahacarāḥ sahasraśaḥ syandanāśvahṛdayaṅgamasvaraiḥ / (41.1) Par.?
bhānum agniparikīrṇatejasaṃ saṃstuvanti kiraṇoṣmapāyinaḥ // (41.2) Par.?
so 'yam ānataśirodharair hayaiḥ karṇacāmaravighaṭṭitekṣaṇaiḥ / (42.1) Par.?
astam eti yugabhugnakesaraiḥ saṃnidhāya divasaṃ mahodadhau // (42.2) Par.?
khaṃ prasuptam iva saṃsthite ravau tejaso mahata īdṛśī gatiḥ / (43.1) Par.?
tat prakāśayati yāvad udgataṃ mīlanāya khalu tāvataś cyutam // (43.2) Par.?
saṃdhyayāpy anugataṃ raver vapur vandyam astaśikhare samarpitam / (44.1) Par.?
yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi // (44.2) Par.?
raktapītakapiśāḥ payomucāṃ koṭayaḥ kuṭilakeśi bhānty amūḥ / (45.1) Par.?
drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ // (45.2) Par.?
siṃhakesarasaṭāsu bhūbhṛtāṃ pallavaprasaviṣu drumeṣu ca / (46.1) Par.?
paśya dhātuśikhareṣu bhānunā saṃvibhaktam iva sāṃdhyam ātapam // (46.2) Par.?
adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ / (47.1) Par.?
brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī // (47.2) Par.?
tan muhūrttam anumantum arhasi prastutāya niyamāya mām api / (48.1) Par.?
tvāṃ vinodanipuṇaḥ sakhījano valguvādini vinodayiṣyati // (48.2) Par.?
nirvibhujya daśanacchadaṃ tato vāci bhartur avadhīraṇāparā / (49.1) Par.?
śailarājatanayā samīpagām ālalāpa vijayām ahetukam // (49.2) Par.?
īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim / (50.1) Par.?
pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam // (50.2) Par.?
muñca kopam animittakopane saṃdhyayā praṇamito 'smi nānyayā / (51.1) Par.?
kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ // (51.2) Par.?
nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā / (52.1) Par.?
seyam astam udayaṃ ca sevate tena mānini mamātra gauravam // (52.2) Par.?
tām imāṃ timiravṛddhipīḍitāṃ śailarājatanaye 'dhunā sthitām / (53.1) Par.?
ekatas taṭatamālamālinīṃ paśya dhāturasanimnagām iva // (53.2) Par.?
sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik / (54.1) Par.?
sāṃparāyavasudhā saśoṇitaṃ maṇḍalāgram iva tiryagujjhitam // (54.2) Par.?
yāminīdivasasandhisambhave tejasi vyavahite sumeruṇā / (55.1) Par.?
etad andhatamasaṃ niraṅkuśaṃ dikṣu dīrghanayane vijṛmbhate // (55.2) Par.?
nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ / (56.1) Par.?
loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi // (56.2) Par.?
śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat / (57.1) Par.?
sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram // (57.2) Par.?
nūnam unnamati yajvanāṃ patiḥ śārvarasya tamaso niṣiddhaye / (58.1) Par.?
puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam // (58.2) Par.?
mandarāntaritamūrtinā niśā lakṣyate śaśabhṛtā satārakā / (59.1) Par.?
tvaṃ mayā priyasakhīsamāgatā śroṣyateva vacanāni pṛṣṭhataḥ // (59.2) Par.?
ruddhanirgamanam ā dinakṣayāt pūrvadṛṣṭatanucandrikāsmitam / (60.1) Par.?
etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam // (60.2) Par.?
paśya pakvaphalinīphalatviṣā bimbalāñchitaviyatsaro'mbhasā / (61.1) Par.?
viprakṛṣṭavivaraṃ himāṃśunā cakravākamithunaṃ viḍambyate // (61.2) Par.?
śakyam oṣadhipater navodayāḥ karṇapūraracanākṛte tava / (62.1) Par.?
apragalbhayavasūcikomalāś chettum agranakhasaṃpuṭaiḥ karāḥ // (62.2) Par.?
aṅgulībhir iva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ / (63.1) Par.?
kuḍmalīkṛtasarojalocanaṃ cumbatīva rajanīmukhaṃ śaśī // (63.2) Par.?
paśya pārvati navenduraśmibhiḥ sāmibhinnatimiraṃ nabhastalam / (64.1) Par.?
lakṣyate dviradabhogadūṣitaṃ samprasīdad iva mānasaṃ saraḥ // (64.2) Par.?
raktabhāvam apahāya candramā jāta eṣa pariśuddhamaṇḍalaḥ / (65.1) Par.?
vikriyā na khalu kāladoṣajā nirmalaprakṛtiṣu sthirodayā // (65.2) Par.?
unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ / (66.1) Par.?
nūnam ātmasadṛśī prakalpitā vedhaseha guṇadoṣayor gatiḥ // (66.2) Par.?
candrapādajanitapravṛttibhiś candrakāntajalabindubhir giriḥ / (67.1) Par.?
mekhalātaruṣu nidritān amūn bodhayaty asamaye śikhaṇḍinaḥ // (67.2) Par.?
kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari / (68.1) Par.?
hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī // (68.2) Par.?
unnatāvanatabhāvavattayā candrikā satimirā girer iyam / (69.1) Par.?
bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ // (69.2) Par.?
etad ucchvasitapītam aindavaṃ voḍhum akṣamam iva prabhārasam / (70.1) Par.?
muktaṣaṭpadavirāvam añjasā bhidyate kumudam ā nibandhanāt // (70.2) Par.?
paśya kalpatarulambi śuddhayā jyotsnayā janitarūpasaṃśayam / (71.1) Par.?
mārute calati caṇḍi kevalaṃ vyajyate viparivṛttam aṃśukam // (71.2) Par.?
śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ / (72.1) Par.?
patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān // (72.2) Par.?
eṣa cārumukhi yogatārayā yujyate taralabimbayā śaśī / (73.1) Par.?
sādhvasād upagataprakampayā kanyayeva navadīkṣayā varaḥ // (73.2) Par.?
pākabhinnaśarakāṇḍagaurayor ullasatpratikṛtiprasannayoḥ / (74.1) Par.?
rohatīva tava gaṇḍalekhayoś candrabimbanihitākṣṇi candrikā // (74.2) Par.?
lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam / (75.1) Par.?
tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā // (75.2) Par.?
ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ / (76.1) Par.?
atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati // (76.2) Par.?
mānyabhaktir athavā sakhījanaḥ sevyatām idam anaṅgadīpanam / (77.1) Par.?
ity udāram abhidhāya śaṅkaras tām apāyayata pānam ambikām // (77.2) Par.?
pārvatī tadupayogasambhavāṃ vikriyām api satāṃ manoharām / (78.1) Par.?
apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau // (78.2) Par.?
tatkṣaṇaṃ viparivartitahriyor neṣyatoḥ śayanam iddharāgayoḥ / (79.1) Par.?
sā babhūva vaśavartinī dvayoḥ śūlinaḥ suvadanā madasya ca // (79.2) Par.?
ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam / (80.1) Par.?
ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau // (80.2) Par.?
tāṃ vilambitapanīyamekhalām udvahañ jaghanabhāradurvahām / (81.1) Par.?
dhyānasaṃbhṛtavibhūtir īśvaraḥ prāviśan maṇiśilāgṛhaṃ rahaḥ // (81.2) Par.?
tatra haṃsadhavalottaracchadaṃ jāhnavīpulinacārudarśanam / (82.1) Par.?
adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ // (82.2) Par.?
kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram / (83.1) Par.?
tasya tacchiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye // (83.2) Par.?
kevalaṃ priyatamādayālunā jyotiṣām avanatāsu paṅktiṣu / (84.1) Par.?
tena tatparigṛhītavakṣasā netramīlanakutūhalaṃ kṛtam // (84.2) Par.?
sa vyabudhyata budhastavocitaḥ śatakumbhakamalākaraiḥ samam / (85.1) Par.?
mūrcchanāparigṛhītakaiśikaiḥ kinnarair uṣasi gītamaṅgalaḥ // (85.2) Par.?
tau kṣaṇaṃ śithilitopagūhanau dampatī calitamānasormayaḥ / (86.1) Par.?
padmabhedapiśunāḥ siṣevire gandhamādanavanāntamārutāḥ // (86.2) Par.?
ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ / (87.1) Par.?
vāsasaḥ praśithilasya saṃyamaṃ kurvatīṃ priyatamām avārayat // (87.2) Par.?
sa prajāgarakaṣāyalocanaṃ gāḍhadantapadatāḍitādharam / (88.1) Par.?
ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham // (88.2) Par.?
tena bhaṅgiviṣamottaracchadaṃ madhyapiṇḍitavisūtramekhalam / (89.1) Par.?
nirmale 'pi śayanaṃ niśātyaye nojjhitaṃ caraṇarāgalāñchitam // (89.2) Par.?
sa priyāmukharasaṃ divāniśaṃ harṣavṛddhijananaṃ siṣeviṣuḥ / (90.1) Par.?
darśanapraṇayinām adṛśyatām ājagāma vijayānivedanāt // (90.2) Par.?
samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva / (91.1) Par.?
na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu // (91.2) Par.?
Duration=0.40836191177368 secs.