Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7307
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
1,1 : Affe und Keil
asti kaścid vaṇijakaḥ // (1.1) Par.?
nagarasamīpe tena devatāyatanaṃ kriyate // (2.1) Par.?
tatra ye karmakārāḥ sthapatyādayaḥ madhyāhnavelāyām āhāranimittaṃ bhojanamaṇḍapam anupraviṣṭāḥ // (3.1) Par.?
akasmāc cānuṣaṅgikaṃ devagṛhe vānarayūtham āgatam // (4.1) Par.?
atha tatraikasya śilpino 'rdhasphoṭitakāṣṭhastambho 'rjunamayaḥ khadirakīlakena madhye yantranikhātenāvastabdho 'vatiṣṭhate // (5.1) Par.?
tatra kadācid vānarayūtho giriśikharād avatīrya svecchayā taruśikharaprāsādaśṛṅgadārunicayeṣu prakrīḍitum ārabdhaḥ // (6.1) Par.?
ekas tu tatrāsannavināśaś cāpalād upaviśya stambhe yantracāram uddiśyedam āha // (7.1) Par.?
kenāyam asthāne kīlako nikhātaḥ // (8.1) Par.?
iti pāṇibhyām eva saṃgṛhyotpāṭitum ārabdhaḥ // (9.1) Par.?
sthānāc calite kīle yad vṛttam tad anākhyeyam evam eva bhavatā jñātam iti // (10.1) Par.?
1,2 Schakal und Trommel
asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca itaḥ paribhramann ubhayasainyasyāyodhanabhūmim apaśyat // (11.1) Par.?
tatra ca mahāntaṃ śabdam aśṛṇot // (12.1) Par.?
tadbhayasaṃkṣubhitahṛdayaḥ kim idam vinaṣṭo 'smi kasyāyaṃ śabdaḥ kva vā kīdṛśo vaiṣa śabda iti cintayatā dṛṣṭā giriśikharākārā bherī // (13.1) Par.?
tāṃ ca dṛṣṭvācintayat // (14.1) Par.?
kim ayaṃ śabdo 'syāḥ svābhāvikaḥ uta paraprerita iti // (15.1) Par.?
atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste // (16.1) Par.?
sa tu tasyāḥ sārāsāratāṃ jñātuṃ saṃnikarṣam upaśliṣṭaḥ // (17.1) Par.?
svayaṃ ca kautukād ubhayor mukhayor atāḍayat acintayac ca // (18.1) Par.?
gamyaṃ caitad bhakṣyaṃ ca mama // (19.1) Par.?
ity avadhāryaikadaṃṣṭrayā kṣudhāviṣṭaḥ pāṭitavān // (20.1) Par.?
paruṣatvācca carmaṇaḥ kathamapi na daṃṣṭrābhaṅgam avāptavān // (21.1) Par.?
pratibaddhaś ca punar apy acintayat // (22.1) Par.?
nūnam asyā antar bhakṣyaṃ bhaviṣyatīti // (23.1) Par.?
ity adhyavasya bheryā mukhaṃ vidāryāntaḥ praviṣṭaḥ // (24.1) Par.?
tasminn api na kiṃcid āsāditavān // (25.1) Par.?
pratinivartitum aśakto 'ntarlīnārdhakāyo vihasyābravīt // (26.1) Par.?
pūrvam eva mayā jñātam iti // (27.1) Par.?
1,3 Drei selbstverschuldete Unf¦lle
asti kasmiṃścit pradeśe parivrāḍ devaśarmā nāma // (28.1) Par.?
tasyānekasādhūpapāditasūkṣmavāsoviśeṣopacayān mahatyarthamātrā saṃvṛttā // (29.1) Par.?
sa ca na kasyacid api viśvāsaṃ yāti // (30.1) Par.?
atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat // (31.1) Par.?
atha kadācid asau parivrājakas tīrthayātrāprasaṅge tena āṣāḍhabhūtinā saha gantum ārabdhaḥ // (32.1) Par.?
tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ // (33.1) Par.?
apaśyac ca mahan meṣayuddham // (34.1) Par.?
anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat // (35.1) Par.?
atha parivrāḍ vismayāviṣṭo 'bravīt // (36.1) Par.?
jambuko huḍuyuddheneti // (37.1) Par.?
kṛtaśaucaś cāgatas tam uddeśam āṣāḍhabhūtim api gṛhītārthamātrāsāram apakrāntaṃ nāpaśyad devaśarmā // (38.1) Par.?
kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca // (39.1) Par.?
kvāsāv āṣāḍhabhūtiḥ // (40.1) Par.?
nūnam ahaṃ tena muṣitaḥ // (41.1) Par.?
ity uktavān // (42.1) Par.?
vayaṃ cāṣāḍhabhūtineti // (43.1) Par.?
athāsau kapālaśakalagranthikāvaśeṣaḥ kaṃcid grāmam astaṃ gacchati ravau praviṣṭaḥ // (44.1) Par.?
praviśann ekāntavāsinaṃ tantravāyam apaśyat āvāsakaṃ ca prārthitavān // (45.1) Par.?
tenāpi tasyātmīyagṛhaikadeśe sthānaṃ nirdiśya bhāryā abhihitā // (46.1) Par.?
yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam // (47.1) Par.?
ity ādiśya gataḥ // (48.1) Par.?
atha tasya bhāryā puṃścalī dūtikāsaṃcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā // (49.1) Par.?
abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsāḥ samāyātaḥ // (50.1) Par.?
taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot // (51.1) Par.?
kaulikas tu gṛhaṃ praviśya nidrāvaśam agamat // (52.1) Par.?
suptapratibuddhaś cāsau tām ākroṣṭum ārabdhaḥ // (53.1) Par.?
puṃścali tvadgatam apacāraṃ suhṛdo me varṇayanti // (54.1) Par.?
bhavatu // (55.1) Par.?
puṣṭaṃ nigrahaṃ kariṣyāmīti // (56.1) Par.?
asāv api nirmaryādā prativacanaṃ dātum ārabdhā // (57.1) Par.?
punar api cāsau pratibuddhas tāṃ madhyasthūṇāyāṃ rajjvā supratibaddhāṃ kṛtvā prasuptaḥ // (58.1) Par.?
dūtikaitāṃ punar gamanāya pracoditavatī // (59.1) Par.?
sā tūtpannapratibhā dūtikām ātmīyadarśanasaṃvidhānena baddhvā kāmukasakāśaṃ yayau // (60.1) Par.?
asāv api pratibuddhas tathaiva tām ākroṣṭum ārabdhaḥ // (61.1) Par.?
dūtikā tu śaṅkitahṛdayānucitavākyodāharaṇabhītā na kiṃcid uktavatī // (62.1) Par.?
tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt // (63.1) Par.?
tiṣṭhaivaṃlakṣaṇā // (64.1) Par.?
kas tvām adhunā vārttāṃ pṛcchati // (65.1) Par.?
ity uktvā nidrāvaśam upāgamat // (66.1) Par.?
āgatā ca sā tantravāyī dūtikām apṛcchat // (67.1) Par.?
kā te vārttā // (68.1) Par.?
kim ayaṃ pratibuddho 'bhihitavān // (69.1) Par.?
kathaya kathayeti // (70.1) Par.?
dūtikā tu kṛtanigrahā nāsikāṃ darśayantī sāmarṣam āha // (71.1) Par.?
śivās te sarvā vārttāḥ // (72.1) Par.?
muñca // (73.1) Par.?
gacchāmīti // (74.1) Par.?
tathā tv anuṣṭhite nāsikām ādāyāpakrāntā // (75.1) Par.?
tantravāyyapi kṛtakabaddham ātmānaṃ tathaivākarot // (76.1) Par.?
kaulikas tu yathāpūrvam eva pratibuddhas tām ākrośat // (77.1) Par.?
asāv api duṣṭā bahu dhṛṣṭaram āha // (78.1) Par.?
dhigghato 'si // (79.1) Par.?
ko māṃ nirāgasaṃ virūpayituṃ samarthaḥ // (80.1) Par.?
śṛṇvantu me lokapālāḥ // (81.1) Par.?
yathāhaṃ kaumāraṃ bhartāraṃ muktvā nānyaṃ parapuruṣaṃ manasāpi vedmi tathā mamānena satyenāvyaṅgyaṃ mukham astviti // (82.1) Par.?
athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān // (83.1) Par.?
parivrājakas tv ādita evārabhya yathāvṛttam artham abhijñātavān // (84.1) Par.?
dūtikāpi hastakṛtanāsāpuṭā svagṛhaṃ gatvācintayat // (85.1) Par.?
kim adhunā kartavyam iti // (86.1) Par.?
atha tasyā bhartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bhāryām āha // (87.1) Par.?
samarpaya bhadre kṣurabhāṇḍam // (88.1) Par.?
rājakule karma kartavyam iti // (89.1) Par.?
sā ca duṣṭābhyantarasthaiva kṣuram eva prāhiṇot // (90.1) Par.?
sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot // (91.1) Par.?
athāsāv ārtaravam uccaiḥ kṛtvā pāṇinā nāsāpuṭaṃ pramṛjya asṛkpātasametāṃ nāsikāṃ kṣitau prakṣipyābravīt // (92.1) Par.?
paritrāyadhvam paritrāyadhvam // (93.1) Par.?
anenāham adṛṣṭadoṣā virūpiteti // (94.1) Par.?
tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ // (95.1) Par.?
pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ // (96.1) Par.?
niṣpāpaṃ ca parivrāṭ śūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya dharmasthānādhikṛtān abravīt // (97.1) Par.?
nārhathainam adoṣakartāraṃ nāpitaṃ śūle samāropayitum // (98.1) Par.?
yatkāraṇam idam āścaryatrayaṃ śrūyatām // (99.1) Par.?
jambuko huḍuyuddhena vayaṃ cāṣāḍhabhūtinā / (100.1) Par.?
dūtikā tantravāyena trayo 'narthāḥ svayaṃ kṛtaḥ // (100.2) Par.?
samupalabdhatattvārthaiś cādhikṛtaiḥ paritrāyito nāpita iti // (101.1) Par.?
1,4 Krトhe und Schlange
asti kasmiṃścit pradeśe vṛkṣaḥ tasmiṃś ca vāyasau dampatī prativasataḥ sma // (102.1) Par.?
tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma // (103.1) Par.?
atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata yathā // (104.1) Par.?
bhadra kim evaṃgate prāptakālaṃ bhavān manyate // (105.1) Par.?
bālaghātitvāc ca vṛddhayor abhāva evāvayoḥ // (106.1) Par.?
gomāyuḥ // (107.1) Par.?
bhakṣayitvā bahūn matsyān uttamādhamamadhyamān // (108.1) Par.?
atilaulyād bakaḥ paścān mṛtaḥ karkaṭavigrahāt // (109.1) Par.?
vāyasaḥ // (110.1) Par.?
kathaṃ caitat // (111.1) Par.?
gomāyuḥ // (112.1) Par.?
1,5 Reiher und Krebs
asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ // (113.1) Par.?
tatrānekamatsyaparivṛta ekaḥ kulīrako 'bravīt // (114.1) Par.?
māma kim adyāhārakṛtyaṃ nānuṣṭhīyate yathā pureti // (115.1) Par.?
bakaḥ // (116.1) Par.?
ahaṃ matsyādaḥ // (117.1) Par.?
tenopādhinā vinā yuṣmān bravīmi // (118.1) Par.?
mayā yuṣmān āsādya pūrvaṃ prāṇarakṣā kṛtā // (119.1) Par.?
samprāpto mamādya vṛttivicchedaḥ // (120.1) Par.?
ato 'haṃ vimanāḥ // (121.1) Par.?
kulīrakaḥ // (122.1) Par.?
māma kena kāraṇena // (123.1) Par.?
bakaḥ // (124.1) Par.?
adya matsyabandhair etatsaraḥsamīpenātikrāmadbhir abhihitam // (125.1) Par.?
bahumatsyo 'yaṃ hradaḥ // (126.1) Par.?
asmiñ jālaṃ prakṣipāmaḥ // (127.1) Par.?
nagarasamīpe 'nye hradā anāsāditāḥ // (128.1) Par.?
tān āsādya punar āgamiṣyāma iti kathayāmāsuḥ // (129.1) Par.?
tat bhadra vinaṣṭā nāma yūyam // (130.1) Par.?
aham api vṛtticchedād utsanna eva // (131.1) Par.?
tatas tair vijñaptaḥ yathā // (132.1) Par.?
yata evāpāyaḥ śrūyate tata evopāyo 'pi labhyate // (133.1) Par.?
tad arhasy asmān paritrātum // (134.1) Par.?
bakaḥ // (135.1) Par.?
aṇḍajo 'ham asamartho mānuṣavirodhe // (136.1) Par.?
kiṃtv asmāddhradād anyaṃ jalāśayaṃ yuṣmān saṃkrāmayiṣyāmi // (137.1) Par.?
tatas tair viśvāsam upagatais tāta bhrātar mātula mātula māṃ naya māṃ naya prathamataraṃ nayasvety abhihitam // (138.1) Par.?
asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan paraṃ paritoṣam upāgataḥ // (139.1) Par.?
kulīrakas tu mṛtyubhayodvigno muhur muhus taṃ prārthitavān // (140.1) Par.?
māma mām api tāvad arhasi mṛtyumukhāt paritrātum iti // (141.1) Par.?
sa tu duṣṭātmācintayat // (142.1) Par.?
nirviṇṇo 'smy anenaikarasena matsyapiśitena // (143.1) Par.?
enam api tāvad rasaviśeṣam āsvādayiṣyāmi // (144.1) Par.?
tatas samutkṣipya viyat sarvāmbhaḥsthānāni parihṛtyaikadeśe taptaśilāyām avatīrṇaḥ // (145.1) Par.?
kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā evācintayat // (146.1) Par.?
nihatā anena durātmanā prajñāpūrvakaṃ te mīnāḥ // (147.1) Par.?
tat kim adhunā prāptakālam // (148.1) Par.?
athavā // (149.1) Par.?
abhiyukto yadā paśyen na kāṃcid gatim ātmanaḥ / (150.1) Par.?
yudhyamānas tadā prājño mriyeta ripuṇā saha // (150.2) Par.?
anabhijño 'pi bakaḥ kulīrakasandaṃśagrahasya maurkhyāt kulīrakasakāśācchiraśchedam avāptavān // (151.1) Par.?
kulīrako 'pi gṛhītvā bakagrīvām utpalanālavad ākāśagamanaprasādhitacihnamārgo matsyāntikam eva prāyāt // (152.1) Par.?
taiścābhihitaḥ // (153.1) Par.?
bhrātaḥ kvāsau māma iti // (154.1) Par.?
athāsāv abravīt // (155.1) Par.?
pañcatvam upagataḥ // (156.1) Par.?
tasyaitad durātmanaḥ śiraḥ // (157.1) Par.?
bhakṣitās tenopadhinā bahavaḥ svayūthyā vaḥ // (158.1) Par.?
so 'pi matsakāśād vinaṣṭa iti // (159.1) Par.?
ato 'haṃ bravīmi // (160.1) Par.?
bhakṣayitvā bahūn matsyān iti // (161.1) Par.?
atha vāyaso jambukam āha // (162.1) Par.?
āvayoḥ kiṃ prāptakālaṃ manyase // (163.1) Par.?
gomāyuḥ // (164.1) Par.?
suvarṇasūtram ādāyātrāvāsake sthāpyatām // (165.1) Par.?
asaṃśayaṃ tatsvāmī taṃ kṛṣṇasarpaṃ ghātayiṣyati // (166.1) Par.?
ity uktvā sa sṛgālo 'pakrāntaḥ // (167.1) Par.?
atha vāyasaḥ suvarṇasūtrānveṣī rājagṛhaṃ prāyāt // (168.1) Par.?
dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā sthāpitam // (169.1) Par.?
tac cāvasthāpyānyayā saha kathāṃ kartum ārabdhā // (170.1) Par.?
vāyasas tu tad gṛhītvā viyatā śanair ātmānaṃ darśayan svam ālayaṃ prati prāyāt // (171.1) Par.?
athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam // (172.1) Par.?
tatraikenārohatā dṛṣṭam kṛṣṇabhujaṅgo vāyasapotān bhakṣayitvā nidrāvaśam agamat // (173.1) Par.?
tena cāsau supta eva ghātitaḥ // (174.1) Par.?
tat kṛtvā suvarṇasūtram ādāya gata iti // (175.1) Par.?
1,6 L￶we und Hase
asti kasmiṃścid vanāntare mahān siṃhaḥ prativasati sma // (176.1) Par.?
so 'jasraṃ mṛgotsādaṃ kurute // (177.1) Par.?
atha te mṛgāḥ sarva evābhimukhāḥ praṇatacittā haritatṛṇāṅkuravaktradhāriṇo 'vanitalāsaktajānavas taṃ mṛgarājaṃ vijñāpayāmāsuḥ // (178.1) Par.?
bho mṛgarāja kim anena paralokaviruddhena svāmino nṛśaṃsena niṣkāraṇaṃ sarvamṛgotsādanakarmaṇā kṛtena // (179.1) Par.?
vayaṃ tāvad vinaṣṭā eva tavāpy āhārasyābhāvaḥ // (180.1) Par.?
tad ubhayopadravaḥ // (181.1) Par.?
tat prasīda // (182.1) Par.?
vayaṃ tu svāmina ekaikaṃ vanacaraṃ vāreṇa svajātisamutthaṃ preṣayāmaḥ // (183.1) Par.?
tathā kṛte kālaparyayāc chaśakasya vāro 'bhyāgataḥ // (184.1) Par.?
sa tu sarvamṛgājñāpito ruṣitamanāś cintayāmāsa // (185.1) Par.?
antakaro 'yaṃ mṛtyumukhapraveśaḥ // (186.1) Par.?
kim adhunā prāptakālaṃ mameti // (187.1) Par.?
athavā buddhimatāṃ kim aśakyam // (188.1) Par.?
aham evopāyena vyāpādayāmi siṃham // (189.1) Par.?
iti tasyāhāravelāṃ kṣapayitvā gataḥ // (190.1) Par.?
asāv api kṣutkṣāmakaṇṭhaḥ krodhasaṃraktanayanaḥ sphuradvadanadaśanasaṃgharṣadaṃṣṭrākarālo lāṅgūlāsphālanākārabhayakṛt tam āha // (191.1) Par.?
sukruddhair api kiṃ kriyate 'nyatra prāṇaviyogāt // (192.1) Par.?
sa tvam adya gatāsur eva // (193.1) Par.?
ko 'yaṃ tava velātyayaḥ // (194.1) Par.?
śaśakaḥ // (195.1) Par.?
na mamātmavaśasyātikrāntā svāmin āhāravelā // (196.1) Par.?
siṃhaḥ // (197.1) Par.?
kena vidhṛto 'si // (198.1) Par.?
śaśaḥ // (199.1) Par.?
siṃheneti // (200.1) Par.?
tac chrutvā paramodvignahṛdayaḥ siṃho 'bravīt // (201.1) Par.?
katham anyo 'tra madbhujaparirakṣite vane siṃha iti // (202.1) Par.?
śaśo bāḍham ity āha // (203.1) Par.?
atha siṃho vyacintayat // (204.1) Par.?
kim anena hatena kāraṇaṃ mama // (205.1) Par.?
taṃ sapatnaṃ saṃdarśayiṣyatīti // (206.1) Par.?
taṃ ca vyāpādyainaṃ bhakṣayiṣyāmi // (207.1) Par.?
iti tam āha // (208.1) Par.?
mama taṃ durātmānaṃ darśayasveti // (209.1) Par.?
asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat // (210.1) Par.?
asāv apy ātmakāyapratibimbānabhijñatayā kumārgāpannacitto 'yam asau sapatna iti matvā sahasaiva tasya upari saṃnipatito maurkhyāt pañcatvam agamat // (211.1) Par.?
1,7 Laus und Floh
asti kasyacid rājñaḥ sarvaguṇopetam ananyasadṛśaṃ śayanam // (212.1) Par.?
tasmin pracchadapaṭaikadeśe mandavisarpiṇī nāma yūkā prativasati sma // (213.1) Par.?
atha tasmiṃṣ ṭiṇṭibho nāma matkuṇo vāyunā preritaḥ saṃnipatitaḥ // (214.1) Par.?
sa tu tac chayanam atisūkṣmottaracchadam ubhayopadhānaṃ jāhnavīpulinavipulaṃ paramamṛdu surabhi ca dṛṣṭvā paraṃ paritoṣam upagataḥ // (215.1) Par.?
tatsparśākṛṣṭamanā itaś cetaḥ paribhraman katham api tayā mandavisarpiṇyā sametaḥ // (216.1) Par.?
tayābhihitaḥ // (217.1) Par.?
kutas tvam asminn ayogyādhivāsa āgataḥ // (218.1) Par.?
apagamyatām asmād iti // (219.1) Par.?
matkuṇaḥ // (220.1) Par.?
ārye mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni brāhmaṇakṣatriyaviṭśūdrāntaḥsthāni rudhirāṇi ca // (221.1) Par.?
tāni tu rūkṣāṇi picchilāny atuṣṭikarāṇy amanojñāni // (222.1) Par.?
yaḥ punar asya śayanasyādhiṣṭhātā tasya manoramam amṛtopamam asṛg bhaviṣyati // (223.1) Par.?
ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye // (224.1) Par.?
tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād āsvādayitum iti // (225.1) Par.?
ato 'sau mandavisarpiṇyāha // (226.1) Par.?
asaṃbhāvyam etat tvadvidhānām agnimukhānāṃ daṃśavṛttīnām // (227.1) Par.?
apagamyatām asmāc chayanāt // (228.1) Par.?
tato 'sau tasyāḥ pādayor nipatitaḥ // (229.1) Par.?
sā tu dākṣiṇyāt tathā nāmeti pratipannā // (230.1) Par.?
kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti // (231.1) Par.?
so 'bravīt // (232.1) Par.?
ko 'sya kālaḥ // (233.1) Par.?
anabhijño 'ham aparicitatvāt // (234.1) Par.?
sā tv akathayat // (235.1) Par.?
madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam // (236.1) Par.?
madaśramanidrāparītakāyo nāśu prabudhyata iti // (237.1) Par.?
evam avasthāpite prathamapradoṣa evākālajñena daṣṭaḥ // (238.1) Par.?
asāv api pārthiva ulmukadagdha iva saṃlīnakukṣipradeśaḥ sasambhramam utthāyāha // (239.1) Par.?
aho daṣṭo 'smi kenāpi // (240.1) Par.?
atha matkuṇaś cakitatvād rājavacanaṃ śrutvā śayanād avatīrya anyad vivaram āśritaḥ // (241.1) Par.?
śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca // (242.1) Par.?
1,8 Der blaue Schakal
asti kasmiṃścin nagarasamīpe saṃnikṛṣṭavivarābhyantaraśāyī jambukaś caṇḍaravo nāma // (243.1) Par.?
sa kadācid āhāram anveṣamāṇaḥ kṣapām āsādya kṣutkṣāmagalaḥ saṃmīlitalocanaḥ paribhraman nagaraṃ praviṣṭaḥ // (244.1) Par.?
tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ // (245.1) Par.?
śvagaṇaś ca yathāgataṃ prāyāt // (246.1) Par.?
asāv api kṛcchreṇāyuḥśeṣatayāsmān nīlīkalaśāt samuttasthau // (247.1) Par.?
athāsya taccharīraṃ nīlīrasarañjitaṃ dṛṣṭvā samīpavartinaḥ kroṣṭukagaṇāḥ ko 'yam iti bhayataraladṛśaḥ sarvā diśaḥ pradudruvuḥ // (248.1) Par.?
asāv apy acintayat // (249.1) Par.?
nūnam imāṃ svarūpavikṛtiṃ dṛṣṭvaite palāyanta iti // (250.1) Par.?
atha dhīracittas tāñśanair avādīt // (251.1) Par.?
alaṃ sambhrameṇa // (252.1) Par.?
aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti // (253.1) Par.?
atha tadvacanam ākarṇya siṃhavyāghracitrakavānaraśaśahariṇavṛṣadaṃśajambukādayaḥ śvāpadagaṇās taṃ praṇemuḥ // (254.1) Par.?
pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra // (255.1) Par.?
ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda // (256.1) Par.?
atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti // (257.1) Par.?
1,9 Kamel, L￶we, Panther, Kr¦he und Schakal
asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ prativasati sma // (258.1) Par.?
tasyānucarās trayaḥ piśitāśino dvīpivāyasagomāyavaḥ // (259.1) Par.?
atha tair bhramadbhir dṛṣṭaḥ sārthavāhaparibhraṣṭa uṣṭraḥ // (260.1) Par.?
taṃ cājñātapūrvarūpaṃ hāsyajananaṃ dṛṣṭvā siṃhaḥ pṛṣṭavān // (261.1) Par.?
idam apūrvaṃ sattvam iha vane pṛcchyatām // (262.1) Par.?
kas tvam iti // (263.1) Par.?
tato 'vagatatattvārtho vāyaso 'bravīt // (264.1) Par.?
ākhyātanāmoṣṭro 'yam iti // (265.1) Par.?
tatas tena siṃhasakāśaṃ viśvāsyānītaḥ // (266.1) Par.?
tenāpi yathāvṛttam ātmano viyogaḥ sārthavāhāt samākhyātaḥ // (267.1) Par.?
siṃhena cāsyābhyavapattir abhayapradānaṃ ca dattam // (268.1) Par.?
evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ // (269.1) Par.?
pañcaṣaḍdivasātikrānte ca kāle sarva eva ta āhāravaikalyād ātyayikam āpatitāḥ // (270.1) Par.?
yato 'vasannāḥ tatas siṃhenābhihitāḥ // (271.1) Par.?
aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum // (272.1) Par.?
te yūyam ātmārthe 'pi tāvad abhyudgamaṃ kuruta // (273.1) Par.?
te tam āhuḥ // (274.1) Par.?
evaṃ gate kim asmākam ātmapuṣṭyartheneti // (275.1) Par.?
siṃhaḥ // (276.1) Par.?
sādhv anujīvivṛttaṃ madupari bhaktiś ca bhavatām // (277.1) Par.?
atiśobhanam abhihitam // (278.1) Par.?
śaktā bhavantaḥ sarujaś cāham // (279.1) Par.?
tan mamaitadavasthasyopanayatāhāram iti // (280.1) Par.?
yadā ca na kiṃcid ūcuḥ tadā tenābhihitāḥ // (281.1) Par.?
kim anayā vrīḍayā // (282.1) Par.?
anviṣyatāṃ kiṃcit sattvam // (283.1) Par.?
aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti // (284.1) Par.?
evam uktvā te 'py utthāya saha krathanakena vanāntaraṃ praviṣṭāḥ // (285.1) Par.?
vyudasya krathanakaṃ duṣṭamantram ārabdhāḥ // (286.1) Par.?
tatra vāyasa āha // (287.1) Par.?
vināśitā vayam anena svāminā svādhīne 'py arthe // (288.1) Par.?
tāv āhatuḥ // (289.1) Par.?
katham // (290.1) Par.?
so 'bravīt // (291.1) Par.?
nanv ayaṃ krathanaka iti // (292.1) Par.?
ta āhuḥ // (293.1) Par.?
ayam asmākaṃ viśvāsopagataśaraṇāgato vayasyatve 'nujñātaḥ // (294.1) Par.?
sa āha // (295.1) Par.?
śaṣpabhujaḥ piśitāśinaś ca viṣamasambandhāḥ // (296.1) Par.?
tatas tāv ūcatuḥ // (297.1) Par.?
svāmināyam abhayapradānena rakṣyate // (298.1) Par.?
tena cāyuktam aśakyaṃ caitad iti // (299.1) Par.?
punar api vāyaso 'bravīt // (300.1) Par.?
tiṣṭhata yūyaṃ yāvad aham evaitad arthaṃ saṃpratipādayiṣyāmi // (301.1) Par.?
ity uktvā siṃhasakāśam agamat // (302.1) Par.?
siṃhena cābhihitam // (303.1) Par.?
anviṣṭaṃ yuṣmābhiḥ kiṃcit sattvam iti // (304.1) Par.?
kākaḥ // (305.1) Par.?
yasya cakṣur balaṃ vā syāt so 'nviṣyatu // (306.1) Par.?
vayaṃ tu sarva evāhāravaikalyād andhāḥ parikṣīṇaśaktayaś ca // (307.1) Par.?
kiṃtu prāptakālam avaśyaṃ vijñapyase // (308.1) Par.?
svāminā vināśitaḥ svātmanātmā svādhīne 'py arthe // (309.1) Par.?
siṃhaḥ // (310.1) Par.?
katham // (311.1) Par.?
kākaḥ // (312.1) Par.?
nanv ayaṃ krathanaka iti // (313.1) Par.?
siṃhaḥ // (314.1) Par.?
kaṣṭam // (315.1) Par.?
nṛśaṃsam etat // (316.1) Par.?
mayāsyābhyavapattir abhayaṃ ca prasādīkṛtam // (317.1) Par.?
api ca // (318.1) Par.?
na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam // (319.1) Par.?
yathā vadantīha mahāpradhānaṃ sarvapradhāneṣv abhayapradānam // (320.1) Par.?
kākaḥ // (321.1) Par.?
aho svāmino dharmaśāstraṃ prati pratibhā // (322.1) Par.?
etad anyad api pradhānaṃ maharṣivacanam yathā śreyasām arthe pāpīyān ārambhaḥ // (323.1) Par.?
api coktam // (324.1) Par.?
tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet // (325.1) Par.?
grāmaṃ janapadasyārthe svātmārthe pṛthivīṃ tyajet // (326.1) Par.?
punaś cāha // (327.1) Par.?
mā svāmī svayaṃ vyāpādayatu // (328.1) Par.?
mayāsyopadhinā vadha ārabdhaḥ // (329.1) Par.?
siṃhaḥ // (330.1) Par.?
katham iva // (331.1) Par.?
kākaḥ // (332.1) Par.?
ayaṃ tāvad etadavasthaṃ svāminam asmāṃś ca dṛṣṭvā svayam ātmānam anyapuṣṭyarthaṃ svargagamanāya sattvahitāya nivedayati // (333.1) Par.?
evam abhihitavati vāyase siṃho matibhramam ivārpito na kiṃcid apyudāhṛtavān // (334.1) Par.?
asāv api punas tatsakāśaṃ gatvā kṛtakavacanaiḥ pratyekaṃ vijñāpitavān // (335.1) Par.?
siṃhāntikaṃ gatair yuṣmābhir evaṃ vaktavyam iti // (336.1) Par.?
tataḥ kṛtasaṃvidaḥ saha krathanakena siṃhasakāśaṃ gatāḥ // (337.1) Par.?
atha vāyasaḥ praṇamya siṃhaṃ vijñāpitavān // (338.1) Par.?
deva svāmiśarīraṃ sarvathā rakṣyam asmaccharīreṇeti // (339.1) Par.?
athāsāv āha // (340.1) Par.?
akalpakāyo bhavān // (341.1) Par.?
na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati // (342.1) Par.?
tasmiṃś cāpayāte gomāyur abhihitavān // (343.1) Par.?
asmān mama viśiṣṭataraṃ śarīram // (344.1) Par.?
tan matprāṇaiḥ kriyatāṃ prāṇayātreti // (345.1) Par.?
tam api tathaivābhihitavān // (346.1) Par.?
apayāte ca tasmin dvīpyāha // (347.1) Par.?
ābhyāṃ mama viśiṣṭataraṃ śarīram idam upayujyatām iti // (348.1) Par.?
tam apy asāvāha // (349.1) Par.?
akalpakāyo bhavān apīti // (350.1) Par.?
tac chrutvā krathanako 'cintayat // (351.1) Par.?
naivātra kaścid vināśyate // (352.1) Par.?
tad aham apy evam eva bravīmi // (353.1) Par.?
tata utthāya siṃhāntikam upagamyābravīt // (354.1) Par.?
deva ebhyo mama viśiṣṭataraṃ śarīram // (355.1) Par.?
tasmān maccharīreṇātmanaḥ prāṇayātrā kriyatām iti // (356.1) Par.?
evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣiḥ sadyaḥ pañcatvam upagato bhakṣitaś ceti // (357.1) Par.?
1,10 Strandl¦ufer und Meer
asti samudratīraikadeśe ṭīṭibhadampatī prativasataḥ sma // (358.1) Par.?
atha kadācit prasoṣyamāṇayā ṭīṭibhyā bhartābhihitaḥ // (359.1) Par.?
kiṃcit sthānam anviṣyatām yatrāhaṃ prasuve // (360.1) Par.?
asāv akathayat // (361.1) Par.?
nanv etad eva sthānaṃ vṛddhikaram // (362.1) Par.?
atraiva prasūṣveti // (363.1) Par.?
sābravīt // (364.1) Par.?
alam anena sāpāyena // (365.1) Par.?
avaśyam eva samudrajalavelāplavanān mamāpatyavināśo bhavati // (366.1) Par.?
asāv āha // (367.1) Par.?
bhadre na śakto mahodadhir mayā sārdham īdṛśaṃ vairānubandhaṃ kartum iti // (368.1) Par.?
sābravīt // (369.1) Par.?
bahv asadṛśaṃ tava samudreṇa balam // (370.1) Par.?
katham ātmano jñāyate sārāsāratā // (371.1) Par.?
uktaṃ ca // (372.1) Par.?
duḥkham ātmā paricchettum evaṃ yogyo na veti vā / (373.1) Par.?
evaṃvid yasya vijñānaṃ saphalās tasya buddhayaḥ // (373.2) Par.?
api ca // (374.1) Par.?
mitrāṇāṃ hitakāmānāṃ yo vākyaṃ nābhinandati / (375.1) Par.?
sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati // (375.2) Par.?
ṭīṭibhaḥ // (376.1) Par.?
kathaṃ caitat // (377.1) Par.?
ṭīṭibhī // (378.1) Par.?
1,11 Haṃsas und Schildkrヤte
asti kasmiṃścit sarasi kambugrīvo nāma kacchapaḥ prativasati sma // (379.1) Par.?
tasya dvau suhṛdau vikaṭasaṃkaṭanāmānau haṃsau // (380.1) Par.?
atha kālaviparyaye dvādaśavārṣikyanāvṛṣṭir āpatitā // (381.1) Par.?
tatas tayor matir utpannā // (382.1) Par.?
kṣīṇatoyam idaṃ saraḥ // (383.1) Par.?
anyaṃ jalāśayaṃ gacchāveti // (384.1) Par.?
kiṃ punaś ciroṣitaṃ priyamitraṃ kambugrīvam āmantrayāvahe // (385.1) Par.?
tathā cānuṣṭhite kacchapenābhihitau // (386.1) Par.?
kasmān mamāmantraṇaṃ kriyate // (387.1) Par.?
yadi tu sneho 'sti tato mām apy asmān mṛtyumukhāt trātum arhathaḥ // (388.1) Par.?
yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva // (389.1) Par.?
tad vicintyatām āhārasuhṛdviyogayoḥ ko garīyān // (390.1) Par.?
tābhyām abhihitam // (391.1) Par.?
yuktam āttha // (392.1) Par.?
evam etat // (393.1) Par.?
kiṃ punaḥ prāptakālaṃ bhavāñ jānāti // (394.1) Par.?
avaśyaṃ nayāvāvāṃ bhavantam // (395.1) Par.?
tvayā punaś cāpalān na kiṃcid vaktavyam // (396.1) Par.?
imāṃ tu yaṣṭiṃ madhye daśanair āpīḍaya // (397.1) Par.?
evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ // (398.1) Par.?
tatra sukhaṃ yāpayiṣyāma iti // (399.1) Par.?
evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ // (400.1) Par.?
tac ca śrutvāsannavināśaḥ kacchapo yaṣṭiṃ tyaktvābhihitavān // (401.1) Par.?
ahaṃ kacchapaḥ // (402.1) Par.?
cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti // (403.1) Par.?
1,12 Die drei Fische
asti kasmiṃścin mahāhrade mahākāyās trayo matsyāḥ prativasanti sma tad yathā // (404.1) Par.?
anāgatavidhātā pratyutpannamatir yadbhaviṣyaś ceti // (405.1) Par.?
tatrānāgatavidhātrā tadudakāntargatena kadācit tatsamīpe matsyabandhānām atikrāmatāṃ vacanaṃ śrutam // (406.1) Par.?
bahumatsyo 'yaṃ hradaḥ // (407.1) Par.?
atra matsyabandhaṃ kurmaḥ // (408.1) Par.?
tac ca śrutvānāgatavidhātrā cintitam // (409.1) Par.?
avaśyam eta āgantāraḥ // (410.1) Par.?
tad ahaṃ pratyutpannamatiṃ yadbhaviṣyaṃ ca gṛhītvānyam achinnasrotaskaṃ hradaṃ saṃśrayāmīti // (411.1) Par.?
tatas tāv āhūya pṛṣṭavān gamanāya // (412.1) Par.?
tatra pratyutpannamatir matinivārito 'bhayacittaḥ kathamapi pramādān nānuyātaḥ // (413.1) Par.?
yadbhaviṣyas tv āsannavināśas tadvacanam anādṛtya nirārambha eva āsīt // (414.1) Par.?
anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antaḥsroto nirudhya prakṣiptaṃ saṃvartajālam // (415.1) Par.?
apakṛṣṭe ca jāle tasmin hrade nāpy ekataro 'vaśiṣṭaḥ // (416.1) Par.?
evaṃ gate pratyutpannamatir mṛtarūpaṃ kṛtvātmānaṃ jalasya upari darśitavān // (417.1) Par.?
tair api svayam eva mṛto mahāmatsya iti kṛtvā parisrotasi sthāpitaḥ // (418.1) Par.?
tasmād utplutyānyaṃ jalāśayaṃ gataḥ // (419.1) Par.?
yadbhaviṣyas tv anekalaguḍaprahārajarjaritaśarīraḥ pañcatvam upanīta iti // (420.1) Par.?
ato 'haṃ bravīmi // (421.1) Par.?
anāgatavidhātā ceti // (422.1) Par.?
atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti // (423.1) Par.?
atha ṭīṭibhī śūnyam apatyasthānaṃ dṛṣṭvā paramāvignahṛdayā bhartāram āha // (424.1) Par.?
idaṃ tad āpatitaṃ mandabhāgyāyāḥ // (425.1) Par.?
asāv antarlīnam avahasya tām āha // (426.1) Par.?
mamāpi tāvat bhadre dṛśyatāṃ sāmarthyam iti // (427.1) Par.?
tatas tena pakṣisamājaṃ kṛtvā niveditaṃ tadapatyaharaṇajaṃ duḥkham // (428.1) Par.?
tatraikenābhihitam // (429.1) Par.?
asamarthā vayaṃ mahodadhivigrahāya // (430.1) Par.?
kiṃ punar atra prāptakālam // (431.1) Par.?
sarva eva vayam ākrandena garutmantam udvejayāmaḥ // (432.1) Par.?
saiva no duḥkham apaneṣyati // (433.1) Par.?
ity avadhārya tatsakāśaṃ gatāḥ // (434.1) Par.?
asāv api devāsuraraṇanimittam āhūto viṣṇunā garuḍas tat svayūthyavyasanaṃ dṛṣṭvā manyum ājagāma // (435.1) Par.?
devo 'pi viṣṇus traikālyadarśanasāmakṣyāt tasyāntargataṃ matvā svayam eva tatsakāśam agamat // (436.1) Par.?
atha devaṃ dṛṣṭvā sutarām āvignahṛdayo 'bravīt // (437.1) Par.?
yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti // (438.1) Par.?
jñātvā ca devaḥ parihasya samudrasyedam uvāca // (439.1) Par.?
samarpayādhunāpatyāni ṭīṭibhasyeti // (440.1) Par.?
anyathā tvām āgneyāstrapratāpitam anekavaḍavāmukhasahasraparikṣīṇatoyaṃ sadyaḥ kariṣyāmīti // (441.1) Par.?
evam ukto mahodadhiś cintayāmāsa // (442.1) Par.?
mamāṇḍajena sarvanāśa eva prārabdhaḥ // (443.1) Par.?
iti matvā praṇamya devaṃ samarpitavān iti // (444.1) Par.?
1,13 Der listige Schakal
asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma // (445.1) Par.?
kadācid asau vanyadviparadanakoṭipāṭitavakṣā ekadeśasthaḥ kṣutkṣāmatanuḥ kṣudhā parigatān tān sacivān āha // (446.1) Par.?
kiṃcid anviṣyatāṃ vane sattvajātam yenāham etadavastho 'pi bhavatāṃ vṛttim āpādayiṣyāmi // (447.1) Par.?
atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān // (448.1) Par.?
kim atra prāptakālaṃ manyate bhavān // (449.1) Par.?
svāmī vajradanto 'smadīyaparyaṭanam anarthakaṃ śrutvā kadācid vināśāya pravartate // (450.1) Par.?
tad ahaṃ kiṃcid bhavataḥ prārthaye yadi pratīcchasīti // (451.1) Par.?
sa āha // (452.1) Par.?
kiṃ mamāsti vayasya yat prārthyate // (453.1) Par.?
śarīram api me tvadāyattam // (454.1) Par.?
yathābhimatam upayujyatām iti // (455.1) Par.?
atha jambuko 'bravīt // (456.1) Par.?
etad evātra kāraṇam // (457.1) Par.?
ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye // (458.1) Par.?
tvayāpy evaṃ vayam ātmā ca saṃvardhitāḥ syur iti // (459.1) Par.?
pratipannaś cāsau // (460.1) Par.?
evam abhidhāya siṃhasakāśaṃ gatvā tam āha // (461.1) Par.?
svāmin na kiṃcit sattvam āsāditam // (462.1) Par.?
eṣa punaḥ śaṅkukarṇo 'bhidhatte // (463.1) Par.?
bṛhatprasthena dviguṇayā tulayojjāsyaṃ śarīraṃ samprayacchāmi iti // (464.1) Par.?
tac chrutvā siṃhaḥ prahṛṣṭa āha // (465.1) Par.?
evaṃ kriyatām // (466.1) Par.?
atha pratipanne śaṅkukarṇaḥ papāta bhūmau khaṇḍaśaś ca kṛtaḥ // (467.1) Par.?
tataś caturakas taṃ siṃhaṃ rudhiraraktasarvagātraṃ dṛṣṭvā abravīt // (468.1) Par.?
gacchatu svāmī snānam ācaritum yāvad ahaṃ kravyamukhasahitastiṣṭhāmi // (469.1) Par.?
gate ca tasmiṃś caturakas taṃ kravyamukham āha // (470.1) Par.?
bhakṣaya tāvad ataḥ piśitam yāvad asau snātuṃ gataḥ // (471.1) Par.?
so 'bravīt // (472.1) Par.?
bhakṣayitvā kim uttaraṃ dāsyāmi // (473.1) Par.?
jambuko 'bravīt // (474.1) Par.?
kiṃ tavānena vicāreṇa // (475.1) Par.?
aham etasya prativacanaṃ dāsyāmi // (476.1) Par.?
tvayā punar mama mukham evāvalokitavyam iti // (477.1) Par.?
evam ukte tābhyāṃ kravyam atibahu bhakṣitam // (478.1) Par.?
atrāntare siṃhaḥ samprāpto yāvat paśyati sakalaṃ jaṭharapiśitam upabhuktam tataś caturakam āha // (479.1) Par.?
māma kva taj jaṭharapiśitam // (480.1) Par.?
evaṃ vadati siṃhe kravyamukho mukhaṃ caturakasyāvalokitavān // (481.1) Par.?
caturako 'bravīt // (482.1) Par.?
kim adhunā manmukham avalokayasi // (483.1) Par.?
svāmin // (484.1) Par.?
bhakṣitam aneneti // (485.1) Par.?
atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣastaṃ hantum aicchat // (486.1) Par.?
athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma // (487.1) Par.?
siṃho 'pi kiṃcid anusṛtya pratinivṛttaḥ // (488.1) Par.?
etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho 'nena pathāyātaḥ // (489.1) Par.?
tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha // (490.1) Par.?
deva vinaṣṭāv āvām // (491.1) Par.?
mā khalu kaścid vanaṃ dhārayatu // (492.1) Par.?
yāvad adyāpi piśitaṃ nopabhujyate tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakaḥ samprāptaḥ // (493.1) Par.?
tat kim atra prāptakālam // (494.1) Par.?
gacchatu svāmī digantaram anyat yāvad aham enaṃ labdhacittābhiprāyaṃ karomīti // (495.1) Par.?
evam abhihite siṃhas tasmād apayātaḥ // (496.1) Par.?
caturako 'pi bahudināni tat piśitam upabhuktavān // (497.1) Par.?
1,14 ᅵbel angebrachter Rat
asti kasmiṃścid vanoddeśe mahān vānarayūthaḥ // (498.1) Par.?
sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati // (499.1) Par.?
tatraikaḥ śākhāmṛgas tadgatamanā muhurmuhus tam eva mukhenopādhamat // (500.1) Par.?
atha sūcīmukho nāma // (501.1) Par.?
tena vṛkṣād avatīryābhihitaḥ // (502.1) Par.?
mā kliśaḥ // (503.1) Par.?
nāyaṃ vahniḥ khadyoto 'yam iti // (504.1) Par.?
athāsāv adhamat tasya tad vacanam avamanyaiva // (505.1) Par.?
punaś ca tenāsakṛd vāryamāṇo naiva śāmyati // (506.1) Par.?
kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti // (507.1) Par.?
1,15 Duṣṭabuddhi und Abuddhi
asti kasmiṃścid adhiṣṭhāne vaṇiksutau suhṛdau staḥ // (508.1) Par.?
eko duṣṭabuddhir aparo dharmabuddhiḥ // (509.1) Par.?
tāv arthopārjananimittaṃ viśiṣṭaṃ deśāntaraṃ gatau // (510.1) Par.?
atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam // (511.1) Par.?
sa duṣṭabuddhinā saha sampradhārya kṛtārthāv āvāṃ svadeśaṃ gacchāva iti pratyāgatau // (512.1) Par.?
adhiṣṭhānasamīpe dharmabuddhinābhihitam // (513.1) Par.?
dīnārā ardhavibhāgena vibhajyantām // (514.1) Par.?
svagṛhān praviśāvaḥ // (515.1) Par.?
adhunā suḥrtsvajanādisamakṣam ujjvalaṃ vatsyāvaḥ // (516.1) Par.?
atha duṣṭabuddhir antaḥkaṭhinahṛdayaḥ svārthasiddhaye tam āha // (517.1) Par.?
bhadra vittaśeṣo yāvad āvayoḥ sāmānyaḥ tāvad avicchinnaḥ snehasadbhāvaḥ // (518.1) Par.?
kiṃtv ekam ekaṃ śataṃ gṛhītvā praviśāvaḥ // (519.1) Par.?
yatkāraṇam puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty ekārthatā ca janaspṛhaṇīyā // (520.1) Par.?
tathā cānuṣṭhite śeṣaṃ kutracit suguptaṃ kṛtvā praviṣṭau // (521.1) Par.?
atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān // (522.1) Par.?
tad api dvitīyavarṣābhyantare tathaiva kṣīṇam // (523.1) Par.?
evaṃ gate duṣṭabuddhiś cintayāmāsa // (524.1) Par.?
yadi punaḥ śatavibhāgena vibhajāvaḥ tat kiṃ mayā kṛtaṃ bhavati // (525.1) Par.?
śeṣaiḥ ṣaḍbhir apahṛtaiḥ samastāny evāsādayāmi // (526.1) Par.?
evaṃ matvaikākī bhūtvā tām arthamātrām apanīya pradeśaṃ samīkṛtya māsātikrānte kāle dharmabuddhim abhihitavān // (527.1) Par.?
bhadra samavibhāgaṃ śeṣavittasya kurva iti // (528.1) Par.?
pratipanne ca dharmabuddhinā saha gatvā tam evoddeśaṃ khātakarma kartum ārabdhaḥ // (529.1) Par.?
khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam // (530.1) Par.?
kva tad brahmahṛdayam dharmabuddhe // (531.1) Par.?
nūnaṃ tvayāpahṛtam iti // (532.1) Par.?
evaṃ parasparaśaṅkayā vivadamānau dharmasthānam upāgatau // (533.1) Par.?
āvedite ca tasminn arthe 'vagate 'vyaktavyavahāraduśchedatayā saṃniruddhau // (534.1) Par.?
pañcarātrābhyantarāc ca duṣṭabuddhinādhikṛtānāṃ pratijñātam // (535.1) Par.?
sākṣiṇo mama santy atravyavahāradīnārāṇām iti // (536.1) Par.?
tais tu vyavahāranivartanārthaṃ pṛṣṭaḥ // (537.1) Par.?
kas te sākṣī // (538.1) Par.?
darśayasveti // (539.1) Par.?
so 'bravīt // (540.1) Par.?
yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam tenaiva vibhāvayāmi iti // (541.1) Par.?
atha te vismayam upagatāḥ kathaṃ vanaspatir mantrayiṣyatīti // (542.1) Par.?
kṛtapratibhuvau svagṛhaṃ visarjitau // (543.1) Par.?
atha duṣṭabuddhinā svagṛhaṃ gatena pitābhihitaḥ // (544.1) Par.?
tāta maddhastagatās te paṇāḥ // (545.1) Par.?
kiṃtu vāṅmātrāvabaddhās tiṣṭhanti // (546.1) Par.?
ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi // (547.1) Par.?
prabhāte dharmādhikṛtasamakṣaṃ pṛṣṭas taṃ vibhāvayeti // (548.1) Par.?
tatas tenābhihitam // (549.1) Par.?
putra vinaṣṭāv āvām // (550.1) Par.?
kiṃ kāraṇam anupāya eṣaḥ // (551.1) Par.?
tathā ca // (552.1) Par.?
upāyaṃ cintayet prājño hy apāyam api cintayet / (553.1) Par.?
paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ // (553.2) Par.?
so 'bravīt // (554.1) Par.?
katham etat // (555.1) Par.?
asāv āha // (556.1) Par.?
1,16 Reiher und Ichneumon
asti kasmiṃścid arjunavṛkṣe bakadampatī prativasataḥ sma // (557.1) Par.?
tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma // (558.1) Par.?
tena ca nirvedena naṣṭasaṃjñāv āhārakriyām utsṛjya jalāśayaikadeśe vimanaskāv āsāte // (559.1) Par.?
atha tatraikaḥ kulīrakas tam āha // (560.1) Par.?
māma kim adyāpy āhāro 'nuṣṭhīyata iti // (561.1) Par.?
bakaḥ // (562.1) Par.?
adhṛtiparītasya me kuta āhārābhilāṣa iti // (563.1) Par.?
yato 'sāv āha // (564.1) Par.?
kiṃlakṣaṇasamutthādhṛtiḥ // (565.1) Par.?
sa tu tasmai yathāvṛttam apatyabhakṣaṇam ākhyātavān // (566.1) Par.?
kulīrakas tu taṃ samarthitavān // (567.1) Par.?
aham upāyaṃ tadvadhāya kathayāmi // (568.1) Par.?
yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ // (569.1) Par.?
tatas ta evainaṃ ghātayiṣyanti // (570.1) Par.?
tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti // (571.1) Par.?
1,15
ato 'haṃ bravīmi // (572.1) Par.?
upāyaṃ cintayet prājño hy apāyam api cintayet // (573.1) Par.?
iti bruvann api tenāsau nītvā sthāpito vṛkṣavivare // (574.1) Par.?
atha prabhātasamaye 'dhikaraṇaprakṛtipratyakṣaṃ dharmaśāstravacanābhiśrāvitena vanaspatinā yathāprastutam abhihitam // (575.1) Par.?
dharmabuddhinārtho 'pahṛta iti // (576.1) Par.?
tac ca śrutvā dharmabuddhiś cintayāmāsa // (577.1) Par.?
katham avāk pādapo vācaṃ vyāhariṣyati // (578.1) Par.?
tat kāraṇenātra bhavitavyam // (579.1) Par.?
sarvathā buddhisādhyam etat // (580.1) Par.?
atha dharmasthānīyān āha // (581.1) Par.?
aho vismayaḥ // (582.1) Par.?
adyāpy avipluta eva loke dharmabuddhir ahaṃ vijane 'smin vana ekākyāgamya tad dravyaṃ gṛhītavān // (583.1) Par.?
athāpaśyam ahim atikāyam āyāntam // (584.1) Par.?
cintitaṃ ca mayā // (585.1) Par.?
kaṣṭam idam āpatitam // (586.1) Par.?
abhihitaṃ ca // (587.1) Par.?
punar api viṣayā labhyante na tu prāṇāḥ // (588.1) Par.?
punar āgamiṣyāmi // (589.1) Par.?
ity atraiva vṛkṣamūle 'vasthāpitam // (590.1) Par.?
adhunāvaśyaṃ rājavaśāt samarpitavyam // (591.1) Par.?
kiṃtvasmāt sthānād ekānte 'vasthānaṃ kurudhvam yāvad aham enaṃ nidhipālaṃ kṛṣṇasarpaṃ parājayāmi // (592.1) Par.?
ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ // (593.1) Par.?
duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat // (594.1) Par.?
pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ // (595.1) Par.?
tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ // (596.1) Par.?
kiṃcijjīvitaṃ ca pratyakṣam abhijñāya vaṇikputraṃ papracchuḥ // (597.1) Par.?
kim idam īdṛśam agnipatanam adhyavasitaṃ bhavateti // (598.1) Par.?
tato 'sāv abravīt // (599.1) Par.?
anena duṣputreṇāham avasthām imāṃ prāpita iti // (600.1) Par.?
evam abhivadan pañcatvam upagataḥ // (601.1) Par.?
anantaraṃ dharmādhikṛtās tam arthaṃ jñātvābhihitavantaḥ // (602.1) Par.?
duṣṭabuddhir ayaṃ pāpaḥ śūle 'vataṃsyatām iti // (603.1) Par.?
1,17
asti kasmiṃścid adhiṣṭhāne kṣīṇabāndhavo vaṇiksutaḥ // (604.1) Par.?
sa deśāntaram arthopārjananimittaṃ prasthitaḥ // (605.1) Par.?
tasya tulā lohasahasrakṛtā vidyate // (606.1) Par.?
so 'nyasmin vaṇikputrake tāṃ nikṣipya deśāntaram arthopārjanāya prāyāt // (607.1) Par.?
kṣīṇabhāgyatvāc ca tena bahunāpi kālena na kiṃcid āsāditam // (608.1) Par.?
pratyāgataś ca tāṃ tulāṃ tasmāt prārthitavān // (609.1) Par.?
tenoktaṃ ca // (610.1) Par.?
sā mūṣakair bhakṣiteti // (611.1) Par.?
athāsāv acintayat // (612.1) Par.?
vismayanīyam etat // (613.1) Par.?
kathaṃ lohasahasramayīṃ tulāṃ mūṣakā bhakṣayiṣyantīti // (614.1) Par.?
antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam // (615.1) Par.?
vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti iti pratipannavāk // (616.1) Par.?
asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān // (617.1) Par.?
tasya ca nātidūre nadī // (618.1) Par.?
tatra snānābhyudyatasya ca tasya svīyaṃ putram ekam āmalakasnānaśāṭikāsametaṃ pṛṣṭhataḥ preṣitavān // (619.1) Par.?
asāv api pratyāgacchan dārakam anyasmin mitragṛhe suguptaṃ kṛtvā praviṣṭaḥ // (620.1) Par.?
atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāḥ śaṅkitahṛdayaś ca tam apṛcchat // (621.1) Par.?
kvāsau dārakas tavānupadapreṣitaḥ // (622.1) Par.?
iha na praviṣṭa iti // (623.1) Par.?
atha so 'bravīt // (624.1) Par.?
śyenenāpahṛtaḥ // (625.1) Par.?
tac chrutvā paramāvigno nirdayībhūtaś ca taṃ bāhau gṛhītvā dharmasthānaṃ nītavān āha ca // (626.1) Par.?
paritrāyadhvam // (627.1) Par.?
anena me dārakaḥ kvāpi gopita iti // (628.1) Par.?
pṛṣṭaś cāsau prāḍvivākaiḥ // (629.1) Par.?
kim etat // (630.1) Par.?
kathyatām iti // (631.1) Par.?
sa vihasyābravīt // (632.1) Par.?
śyenenāpahṛta iti // (633.1) Par.?
tatas tair vismitamanobhir abhihitaḥ // (634.1) Par.?
kathaṃ śyeno dārakam apahariṣyatīti // (635.1) Par.?
dharmādhikṛtais tathyaṃ pṛcchyamāno 'bravīt // (636.1) Par.?
kim atra citram // (637.1) Par.?
yatra tulā lohasahasrasyāsya gehe madīyā mūṣakair bhakṣitā tatra kathaṃ dārakaḥ śyenena nāpahriyata iti // (638.1) Par.?
tacca śrutvā pratipāditavantas te prāḍvivākāḥ parasparasya tattulātaddārakadānam iti // (639.1) Par.?
Duration=0.92701601982117 secs.