Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 358
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
moho vimohinī māyā tatkṛtāvaraṇāt kila // (1) Par.?
pūrvoktadhāraṇādyuktyā siddhiḥ parimitā bhavet // (2) Par.?
tattattattvopabhogātmā na tv asya paracitprathā // (3) Par.?
vinaṣṭamohāveśasya samādhau cāgrataḥ punaḥ // (4) Par.?
madhyamaṃ prāṇam āśritya prāṇāpānapathāntaram // (5) Par.?
ālambya jñānaśaktiṃ ca tatsthaṃ caivāsanaṃ labhet // (6) Par.?
prāṇādisthūlabhāvaṃ tu tyaktvā sūkṣmam athāntaram // (7) Par.?
sūkṣmātītaṃ tu paramaṃ spandanaṃ labhyate yataḥ // (8) Par.?
prāṇāyāmaḥ sa uddiṣṭo yasmān na cyavate punaḥ // (9) Par.?
śabdādiguṇavṛttir yā cetasā hy anubhūyate // (10) Par.?
tyaktvā tāṃ paramaṃ dhāma praviśet tatsvacetasā // (11) Par.?
pratyāhāra iti prokto bhavapāśanikṛntanaḥ // (12) Par.?
dhīguṇān samatikramya nirdhyeyaṃ cāvyayaṃ vibhum // (13) Par.?
dhyātvā dhyeyaṃ svasaṃvedyaṃ dhyānaṃ tac ca vidur budhāḥ // (14) Par.?
dhāraṇā paramātmatvaṃ dhāryate yena sarvadā // (15) Par.?
dhāraṇā sā vinirdiṣṭā bhavabandhavināśinī // (16) Par.?
svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ // (17) Par.?
śivo 'ham advitīyo 'haṃ samādhiḥ sa paraḥ smṛtaḥ // (18) Par.?
ity evaṃ mṛtyujittantrabhaṭṭārakanirūpitaiḥ // (19) Par.?
prāṇasaṃyamanārambhaiḥ samādhyantaiḥ kramair api // (20) Par.?
paratattvasamāveśo bhavaty eveti kathyate // (21) Par.?
Duration=0.065192937850952 secs.