Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7405
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma // (1.1) Par.?
tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme // (2.1) Par.?
tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa // (3.1) Par.?
bālacandrikayā niḥśaṅkam ita āgamyatām iti hastasaṃjñayā samāhūto nijatejonirjitapuruhūto rājavāhanaḥ kṛśodaryā avantisundaryā antikaṃ samājagāma // (4.1) Par.?
yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja // (5.1) Par.?
sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe / (6.1) Par.?
tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta // (6.2) Par.?
lalanājanaṃ sṛjatā vidhātrā nūnameṣā ghuṇākṣaranyāyena nirmitā / (7.1) Par.?
no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat // (7.2) Par.?
so 'pi tasyāstadotpāditabhāvarasānāṃ sāmagryā labdhabalasyeva viṣamaśarasya śaravyāyamāṇamānaso babhūva // (8.1) Par.?
sā manasītthamacintayat ananyasādhāraṇasaundaryeṇānena kasyāṃ puri bhāgyavatīnāṃ taruṇīnāṃ locanotsavaḥ kriyate / (9.1) Par.?
putraratnenāmunā puraṃdhrīṇāṃ putravatīnāṃ sīmantinīnāṃ kā nāma sīmantamauktikīkriyate / (9.2) Par.?
kāsya devī / (9.3) Par.?
kimatrāgamanakāraṇamasya / (9.4) Par.?
manmatho māmapahasitanijalāvaṇyamenaṃ vilokayantīmasūyayevātimātraṃ mathnannijanāma sānvayaṃ karoti / (9.5) Par.?
kiṃ karomi / (9.6) Par.?
kathamayaṃ jñātavya iti // (9.7) Par.?
tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti // (10.1) Par.?
tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa / (11.1) Par.?
rājavāhano 'pyevamacintayat nūnameṣā pūrvajanmani me jāyā yajñavatī / (11.2) Par.?
no cedetasyāmevaṃvidho 'nurāgo manmanasi na jāyeta / (11.3) Par.?
śāpāvasānasamaye taponidhidattaṃ jātismaratvamāvayoḥ samānameva / (11.4) Par.?
tathāpi kālajanitaviśeṣasūcakavākyairasyā jñānamutpādayiṣyāmīti // (11.5) Par.?
tasminneva samaye ko'pi manoramo rājahaṃsaḥ kelīvidhitsayā tadupakaṇṭhamagamat / (12.1) Par.?
samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste / (12.2) Par.?
svecchayānena gamyatām iti // (12.3) Par.?
so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti / (13.1) Par.?
viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti / (13.2) Par.?
sa tāpasaḥ karuṇākṛṣṭacetāstam avadat rājan iha janmani bhavataḥ śāpaphalābhāvo bhavatu / (13.3) Par.?
madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti // (13.4) Par.?
tadanu jātismaratvamapi tayoranvagṛhṇāt / (14.1) Par.?
tasmānmarālabandhanaṃ na karaṇīyaṃ tvayā iti / (14.2) Par.?
sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt / (14.3) Par.?
tathā hi loke paṇḍitā api dākṣiṇyenākāryaṃ kurvanti iti / (14.4) Par.?
kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ // (14.5) Par.?
tasminnavasare mālavendramahiṣī parijanaparivṛtā duhitṛkelīvilokanāya taṃ deśamavāpa / (15.1) Par.?
bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot / (15.2) Par.?
sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva / (15.3) Par.?
mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt // (15.4) Par.?
tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva // (16.1) Par.?
tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat / (17.1) Par.?
tadapi śītalopacaraṇaṃ salilamiva taptataile tadaṅgadahanameva samantādāviścakāra / (17.2) Par.?
kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate / (17.3) Par.?
iyamahamayomayairasaṃkhyairiṣubhiranena hanye / (17.4) Par.?
sakhi candramasaṃ vaḍavānalādatitāpakaraṃ manye / (17.5) Par.?
yadasminnantaḥpraviśati śuṣyati pārāvāraḥ sati nirgate tadaiva vardhate / (17.6) Par.?
doṣākarasya duṣkarma kiṃ varṇyate mayā / (17.7) Par.?
yadanena nijasodaryāḥ padmālayāyāḥ gehabhūtamapi kamalaṃ vihanyate // (17.8) Par.?
virahānalasaṃtaptahṛdayasparśena nūnam uṣṇīkṛtaḥ svalpībhavati malayānilaḥ / (18.1) Par.?
navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti / (18.2) Par.?
haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram / (18.3) Par.?
tasmādalamalamāyāsena śītalopacāre / (18.4) Par.?
lāvaṇyajitamāro rājakumāra evāgadaṃkāro manmathajvarāpaharaṇe / (18.5) Par.?
so 'pi labdhumaśakyo mayā / (18.6) Par.?
kiṃ karomi iti // (18.7) Par.?
bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā / (19.1) Par.?
no cedenāṃ smaraṇīyāṃ gatiṃ neṣyati mīnaketanaḥ / (19.2) Par.?
tatrodyāne kumārayor anyonyāvalokanavelāyām asamasāyakaḥ samaṃ muktasāyako 'bhūt / (19.3) Par.?
tasmātkumārānayanaṃ sukaram iti / (19.4) Par.?
tato 'vantisundarīrakṣaṇāya samayocitakaraṇīyacaturaṃ sakhīgaṇaṃ niyujya rājakumāramandiramavāpa / (19.5) Par.?
puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat / (19.6) Par.?
tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī / (19.7) Par.?
rājakumāraḥ pattrikāṃ tāmādāya papāṭha // (19.8) Par.?
subhaga kusumasukumāraṃ jagadanavadyaṃ vilokya te rūpam / (20.1) Par.?
mama mānasamabhilaṣati tvaṃ cittaṃ kuru tathā mṛdulam // (20.2) Par.?
iti paṭhitvā sādaramabhāṣata sakhi chāyāvanmāmanuvartamānasya puṣpodbhavasya vallabhā tvameva tasyā mṛgīdṛśo bahiścarāḥ prāṇā iva vartase / (21.1) Par.?
tvaccāturyamasyāṃ kriyālatāyām ālavālam abhūt / (21.2) Par.?
yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi / (21.3) Par.?
natāṅgyā manmanaḥkāṭhinyam ākhyātam / (21.4) Par.?
yadā kelivane kuraṅgalocanā locanapathamavartata tadaiṣāpahṛtamadīyamānasā sā svamandiramagāt / (21.5) Par.?
sā cetaso mādhuryakāṭhinye svayameva jānāti / (21.6) Par.?
duṣkaraḥ kanyāntaḥpurapraveśaḥ / (21.7) Par.?
tadanurūpamupāyamupapādya śvaḥ paraśvo vā natāṅgīṃ saṃgamiṣyāmi / (21.8) Par.?
madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti // (21.9) Par.?
bālacandrikāpi tasya premagarbhitaṃ vacanamākarṇya saṃtuṣṭā kanyāpuramagacchat / (22.1) Par.?
rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma / (22.2) Par.?
tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma // (22.3) Par.?
tasminnavasare dharaṇīsura ekaḥ sūkṣmacitranivasanaṃ sphuranmaṇikuṇḍalamaṇḍito muṇḍitamastakamānavasametaś caturaveśamanoramo yadṛcchayā samāgataḥ samantato 'bhyullasattejomaṇḍalaṃ rājavāhanamāśīrvādapūrvakaṃ dadarśa / (23.1) Par.?
rājavāhanaḥ sādaram ko bhavān kasyāṃ vidyāyāṃ nipuṇaḥ iti taṃ papraccha / (23.2) Par.?
sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa / (23.3) Par.?
punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat / (23.4) Par.?
puṣpodbhavaśca nijakāryakaraṇaṃ tarkayannenamādareṇa babhāṣe nanu satāṃ sakhyasyābhāṣaṇapūrvatayā ciraṃ rucirabhāṣaṇo bhavānasmākaṃ priyavayasyo jātaḥ / (23.5) Par.?
suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata / (23.6) Par.?
satatasaṃbhogasiddhyapāyābhāvenāsāv īdṛśīm avasthām anubhavati iti / (23.7) Par.?
vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti / (23.8) Par.?
ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti / (23.9) Par.?
saṃtuṣṭamanā mahīpatiranimittaṃ mitraṃ prakaṭīkṛtakṛtrimakriyāpāṭavaṃ vipralambhakṛtrimapremasahajasauhārdavedinaṃ taṃ vidyeśvaraṃ sabahumānaṃ visasarja // (23.10) Par.?
atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat / (24.1) Par.?
paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat / (24.2) Par.?
tadanu viṣamaṃ viṣamulbaṇaṃ vamantaḥ phaṇālaṃkaraṇā ratnarājinīrājitarājamandirābhogā bhogino bhayaṃ janayanto niśceruḥ / (24.3) Par.?
gṛdhrāśca bahavastuṇḍairahipatīnādāya divi samacaran // (24.4) Par.?
tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam / (25.1) Par.?
tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ iti / (25.2) Par.?
tadavalokanakutūhalena mahīpālenānujñātaḥ saḥ saṃkalpitārthasiddhisaṃbhāvanasamphullavadanaḥ sakalamohajanakamañjanaṃ locanayornikṣipya parito vyalokayat / (25.3) Par.?
sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa / (25.4) Par.?
kriyāvasāne sati indrajālapuruṣāḥ sarve gacchantu bhavantaḥ iti dvijanmanoccairucyamāne sarve māyāmānavā yathāyathamantarbhāvaṃ gatāḥ / (25.5) Par.?
rājavāhano 'pi pūrvakalpitena gūḍhopāyacāturyeṇendrajālikapuruṣavat kanyāntaḥpuraṃ viveśa / (25.6) Par.?
mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram idānīṃ sādhaya iti visṛjya svayamantarmandiraṃ jagāma / (25.7) Par.?
tato 'vantisundarī priyasahacarīvaraparivārā vallabhopetā sundaraṃ mandiraṃ yayau / (25.8) Par.?
evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa // (25.9) Par.?
iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'vantisundarīpariṇayo nāma pañcama ucchvāsaḥ // (26.1) Par.?
Duration=0.21908187866211 secs.