Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): narrative literature
Show parallels Show headlines
Use dependency labeler
Chapter id: 7409
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti // (1.1) Par.?
kutaścitsaṃlapato janasamājādupalabhyāmutobubhutsustvadgatiṃ tamuddeśamagamam // (2.1) Par.?
nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam // (3.1) Par.?
amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam // (4.1) Par.?
athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame // (5.1) Par.?
tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa // (6.1) Par.?
tasminneva ca kṣaṇe mātṛpramukhas tadāptavargaḥ sānukrośam anupradhāvitas tatraivāvicchinnapātam apatat // (7.1) Par.?
sa kila kṛpālustaṃ janamārdrayā girāśvāsyārtikāraṇaṃ tāṃ gaṇikāmapṛcchat // (8.1) Par.?
sā tu savrīḍeva saviṣādeva sagauraveva cābravīt // (9.1) Par.?
bhagavan aihikasya sukhasyābhājanaṃ jano 'yamāmuṣmikāya śvovasīyāyārtābhyupapattivittayor bhagavatpādayormūlaṃ śaraṇamabhiprapannaḥ iti // (10.1) Par.?
tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati // (11.1) Par.?
doṣaśca mama svādhikārānuṣṭhāpanam // (12.1) Par.?
eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti // (13.1) Par.?
gaṇikāyāśca gamyaṃ prati sajjataiva na saṅgaḥ // (14.1) Par.?
satyāmapi prītau na māturmātṛkāyā vā śāsanātivṛttiḥ // (15.1) Par.?
evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi // (16.1) Par.?
gamyajanaśca bhūyānarthayogyaḥ pratyācakṣāṇayānayā prakopitaḥ // (17.1) Par.?
svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā // (18.1) Par.?
sā cediyam ahāryaniścayā sarva eṣa jano 'traivānanyagatiranaśanena saṃsthāsyate ityarodīt // (19.1) Par.?
atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ // (20.1) Par.?
tasya phalamapavargaḥ svargo vā // (21.1) Par.?
prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ // (22.1) Par.?
tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata // (23.1) Par.?
sa tu muniranuvimṛśya gaṇikāmātaram avadat saṃprati gaccha gṛhān // (24.1) Par.?
pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti // (25.1) Par.?
tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat // (26.1) Par.?
ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata // (27.1) Par.?
kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam // (28.1) Par.?
athavaitadapi prakārāntaraṃ dāsajanānugrahasya // (29.1) Par.?
bhavatu śrūyatām // (30.1) Par.?
nanu dharmād ṛte 'rthakāmayor anutpattireva // (31.1) Par.?
tadanapekṣa eva dharmo nivṛttisukhaprasūtihetur ātmasamādhānamātrasādhyaśca // (32.1) Par.?
so 'rthakāmavadbāhyasādhaneṣu nātyāyatate // (33.1) Par.?
tattvadarśanopabṛṃhitaśca yathākathaṃcid apy anuṣṭhīyamānābhyāṃ nārthakāmābhyāṃ bādhyate // (34.1) Par.?
bādhito 'pi cālpāyāsapratisamāhitastamapi doṣaṃ nirhṛtya śreyase 'nalpāya kalpate // (35.1) Par.?
tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti // (36.1) Par.?
amarāṇāṃ ca teṣu teṣu kāryeṣvāsuravipralambhanāni jñānabalānna dharmapīḍāmāvahanti // (37.1) Par.?
dharmapūte ca manasi nabhasīva na jātu rajo 'nuṣajyate // (38.1) Par.?
tanmanye nārthakāmau dharmasya śatatamīmapi kalāṃ spṛśataḥ iti // (39.1) Par.?
śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti // (40.1) Par.?
kiṃtu janmanaḥ prabhṛtyarthakāmavārtānabhijñā vayam // (41.1) Par.?
jñeyau cemau kiṃrūpau kimparivārau kimphalau ca iti // (42.1) Par.?
sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca // (43.1) Par.?
kāmastu viṣayātisaktacetasoḥ strīpuṃsayor niratiśayasukhasparśaviśeṣaḥ // (44.1) Par.?
parivārastvasya yāvadiha ramyamujjvalaṃ ca // (45.1) Par.?
phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva // (46.1) Par.?
tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti // (47.1) Par.?
niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamam anādṛtya tasyāmasau prāsajat // (48.1) Par.?
sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt // (49.1) Par.?
abhūcca ghoṣaṇā śvaḥ kāmotsavaḥ iti // (50.1) Par.?
uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat // (51.1) Par.?
tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt // (52.1) Par.?
vismayaharṣamūlaśca kolāhalo lokasyodajihīta // (53.1) Par.?
hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti // (54.1) Par.?
sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat // (55.1) Par.?
kuta idamaudāsīnyam // (56.1) Par.?
kva gatastava mayyasādhāraṇo 'nurāgaḥ iti // (57.1) Par.?
atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā // (58.1) Par.?
dāsyapaṇabandhena cāsminnarthe prāvartiṣi // (59.1) Par.?
siddhārthā cāsmi tvatprasādāt iti // (60.1) Par.?
sa tayā tathāvadhūto durmatiḥ kṛtānuśayaḥ śūnyavanāny avartiṣṭa // (61.1) Par.?
yastayaivaṃ kṛtastapasvī tameva māṃ mahābhāga manyasva // (62.1) Par.?
svaśaktiniṣiktaṃ rāgamuddhṛtya tayaiva bandhakyā mahadvairāgyamarpitam // (63.1) Par.?
acirādeva śakya ātmā tvadarthasādhanakṣamaḥ kartum // (64.1) Par.?
asyāmeva tāvad vasāṅgapuryāṃ campāyām iti // (65.1) Par.?
atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt // (66.1) Par.?
ṛṣimuktaśca rāgaḥ saṃdhyātvenāsphurat // (67.1) Par.?
tatkathādattavairāgyāṇīva kamalavanāni samakucan // (68.1) Par.?
anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam // (69.1) Par.?
adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam // (70.1) Par.?
urasi cāsya śithilitamalanicayānmukhānnipatato 'śrubindūnalakṣayam // (71.1) Par.?
aprākṣaṃ cāntikopaviṣṭaḥ kva tapaḥ kva ca ruditam // (72.1) Par.?
na cedrahasyamicchāmi śrotuṃ śokahetum iti // (73.1) Par.?
so 'brūta saumya śrūyatām // (74.1) Par.?
ahamasyāmeva campāyāṃ nidhipālitanāmnaḥ śreṣṭhino jyeṣṭhasūnurvasupālito nāma // (75.1) Par.?
vairūpyānmama nirūpaka iti prasiddhirāsīt // (76.1) Par.?
anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat // (77.1) Par.?
tasya ca mama ca vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtair udapādyata // (78.1) Par.?
ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān // (79.1) Par.?
ato yuvatilalāmabhūtā kāmamañjarī yaṃ vā kāmayate sa haratu subhagapatākām iti vyavāsthāpayan // (80.1) Par.?
abhyupetyāvāṃ prāhiṇuva tasyai dūtān // (81.1) Par.?
ahameva kilāmuṣyāḥ smaronmādaheturāsam // (82.1) Par.?
āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta // (83.1) Par.?
subhagaṃmanyena ca mayā svadhanasya svagṛhasya svagaṇasya svadehasya svajīvitasya ca saiveśvarī kṛtā // (84.1) Par.?
kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām // (85.1) Par.?
atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam // (86.1) Par.?
ahamasmi dvijātiḥ // (87.1) Par.?
asvadharmo mamaiṣa pākhaṇḍipathāvatāraḥ // (88.1) Par.?
śrutismṛtivihitenaiva vartmanā mama pūrvajāḥ prāvartanta // (89.1) Par.?
mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti // (90.1) Par.?
śrutvā caitadanukampamāno 'bravam bhadra kṣamasva // (91.1) Par.?
kaṃcit kālam atraiva nivasa // (92.1) Par.?
nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye // (93.1) Par.?
santyupāyāstādṛśāḥ ityāśvāsya tamanutthito 'ham // (94.1) Par.?
nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam // (95.1) Par.?
anupraviśya ca dyūtasabhām akṣadhūrtaiḥ samagaṃsi // (96.1) Par.?
teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham // (97.1) Par.?
ahasaṃ ca kiṃcit pramādadattaśāre kvacitkitave // (98.1) Par.?
pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena // (99.1) Par.?
āstāmayamaśikṣito varākaḥ // (100.1) Par.?
tvayaiva tāvadvicakṣaṇena deviṣyāmīti dyūtādhyakṣānumatyā vyatyaṣajat // (101.1) Par.?
mayā jitaścāsau ṣoḍaśasahasrāṇi dīnārāṇām // (102.1) Par.?
tadardhaṃ sabhikāya sabhyebhyaśca dattvārdhaṃ svīkṛtyodatiṣṭham // (103.1) Par.?
udatiṣṭhaṃśca tatragatānāṃ harṣagarbhāḥ praśaṃsālāpāḥ // (104.1) Par.?
prārthayamānasabhikānurodhācca tadagāre 'tyudāramabhyavahāravidhimakaravam // (105.1) Par.?
yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt // (106.1) Par.?
tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām // (107.1) Par.?
nīlanīradanikarapīvaratamonibiḍitāyāṃ rājavīthyāṃ jhaṭiti śatahradāsaṃpātamiva kṣaṇamālokamalakṣayam // (108.1) Par.?
athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt // (109.1) Par.?
kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati // (110.1) Par.?
asmyahaṃ tasya kanyā // (111.1) Par.?
māṃ jātamātrāṃ dhanamitranāmne 'tratyāyaiva kasmaicid ibhyakumārāyānvajānād bhāryāṃ me pitā // (112.1) Par.?
sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā // (113.1) Par.?
tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca // (114.1) Par.?
gṛhāṇaitadbhāṇḍam ityunmucya mahyamarpitavatī // (115.1) Par.?
dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam // (116.1) Par.?
āpatacca dīpikālokaparilupyamānatimirabhāraṃ yaṣṭikṛpāṇapāṇi nāgarikabalam analpam // (117.1) Par.?
dṛṣṭvaiva pravepamānāṃ kanyakāmavadam bhadre mā bhaiṣīḥ // (118.1) Par.?
astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ // (119.1) Par.?
śaye 'haṃ bhāvitaviṣavegavikriyaḥ // (120.1) Par.?
tvayāpyamī vācyāḥ niśi vayamimāṃ purīṃ praviṣṭāḥ // (121.1) Par.?
daṣṭaśca mamaiṣa nāyako darvīkareṇāmuṣminsabhāgṛhakoṇe // (122.1) Par.?
yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ iti // (123.1) Par.?
sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ // (124.1) Par.?
tathā hi stabdhaśyāvamaṅgam ruddhā dṛṣṭiḥ śānta evoṣmā // (125.1) Par.?
śucālaṃ vāsu śvo 'gnisātkariṣyāmaḥ // (126.1) Par.?
ko 'tivartate daivam iti sahetaraiḥ prāyāt // (127.1) Par.?
utthitaścāhamudārakāya tāṃ nītvābravam ahamasmi ko'pi taskaraḥ // (128.1) Par.?
tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam // (129.1) Par.?
bhūṣaṇamidamasyāḥ ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān // (130.1) Par.?
udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā // (131.1) Par.?
vākpunarmamāpahṛtā // (132.1) Par.?
tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti // (133.1) Par.?
na te svaśīlamadbhutavatpratibhāti // (134.1) Par.?
naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ // (135.1) Par.?
na hi tvayyanyadīyā lobhādayaḥ // (136.1) Par.?
tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate // (137.1) Par.?
tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ // (138.1) Par.?
priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam // (139.1) Par.?
athavaitāvadatra prāptarūpam // (140.1) Par.?
adyaprabhṛti bhartavyo 'yaṃ dāsajanaḥ iti mama pādayor apatat // (141.1) Par.?
utthāpya cainam urasopaśliṣyābhāṣiṣi bhadra kādya te pratipattiḥ iti // (142.1) Par.?
so 'bhyadhatta na śaknomi caināmatra pitror anabhyanujñayopayamya jīvitum // (143.1) Par.?
ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti // (144.1) Par.?
atha mayoktam astyetat // (145.1) Par.?
svadeśo deśāntaramiti neyaṃ gaṇanā vidagdhasya puruṣasya // (146.1) Par.?
kiṃtu bāleyamanalpasaukumāryā // (147.1) Par.?
kaṣṭāḥ pratyavāyabhūyiṣṭhāśca kāntārapathāḥ // (148.1) Par.?
śaithilyamiva kiṃcit prajñāsattvayor anarthenedṛśena deśatyāgena saṃbhāvyate // (149.1) Par.?
tatsahānayā sukhamihaiva vastavyam // (150.1) Par.?
ehi nayāvaināṃ svamevāvāsam iti // (151.1) Par.?
avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva // (152.1) Par.?
tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva // (153.1) Par.?
graiveyaprotapādayugalena ca mayotthāpyamāna eva pātitādhoraṇapṛthuloraḥsthalapariṇataḥ purītallatāparīdantakāṇḍaḥ sa rakṣikabalamakṣiṇot // (154.1) Par.?
adhvaṃsayāva cāmunaivārthapatibhavanam // (155.1) Par.?
apavāhya ca kvacana jīrṇodyāne śākhāgrāhikayā cāvātarāva // (156.1) Par.?
svagṛhagatau ca snātau śayanam adhyaśiśriyāva // (157.1) Par.?
tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam // (158.1) Par.?
utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam // (159.1) Par.?
athārthairarthapatiḥ kuberadattamāśvāsya kulapālikāvivāhaṃ māsāvadhikamakalpayat // (160.1) Par.?
upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam // (161.1) Par.?
ācakṣva ca jānātyeva devo naikakoṭisārasya vasumitrasya māṃ dhanamitraṃ nāmaikaputram // (162.1) Par.?
so 'haṃ mūlaharatvametyārthivargādasmyavajñātaḥ // (163.1) Par.?
madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti // (164.1) Par.?
mayoktam avajñāsodaryaṃ dāridryam iti // (165.1) Par.?
sa punarevaṃ kṛpālur anvagrahīt tāta mūḍho 'si // (166.1) Par.?
nānyatpāpiṣṭhatamamātmatyāgāt // (167.1) Par.?
ātmānam ātmanānavasādyaivoddharanti santaḥ // (168.1) Par.?
santyupāyā dhanārjanasya bahavaḥ naiko 'pi chinnakaṇṭhapratisaṃdhānapūrvasya prāṇalābhasya // (169.1) Par.?
kimanena // (170.1) Par.?
so 'smyahaṃ mantrasiddhaḥ // (171.1) Par.?
sādhiteyaṃ lakṣagrāhiṇī carmaratnabhastrikā // (172.1) Par.?
ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam // (173.1) Par.?
matsariṇyāṃ jarasi bhūmisvargamatroddeśe pravekṣyannāgataḥ // (174.1) Par.?
tāmimāṃ pratigṛhāṇa // (175.1) Par.?
madanyatra ceyaṃ vaṇigbhyo vāramukhyābhyo vā dugdhe iti hi tadgatā pratītiḥ // (176.1) Par.?
kiṃtu yat sakāśād anyāyāpahṛtaṃ tattasmai pratyarpaṇīyam // (177.1) Par.?
nyāyārjitaṃ tu devabrāhmaṇebhyastyājyam // (178.1) Par.?
atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇaiva dṛśyate // (179.1) Par.?
sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat // (180) Par.?
iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā // (181) Par.?
paraṃtu devaḥ pramāṇam iti // (182.1) Par.?
rājā ca niyatamevaṃ vakṣyati bhadra prīto 'smi // (183.1) Par.?
gaccha // (184.1) Par.?
yatheṣṭamimāmupabhuṅkṣva iti // (185.1) Par.?
bhūyaśca brūhi yathā na kaścidenāṃ muṣṇāti tathānugṛhyatām iti // (186.1) Par.?
tadapyavaśyamasāvabhyupaiṣyati // (187.1) Par.?
tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi // (188.1) Par.?
tataḥ kuberadattas tṛṇāya matvārthapatim arthalubdhaḥ kanyakayā svayameva tvām upasthāsyati // (189.1) Par.?
atha kupito 'rthapatir vyavahartum arthagarvād abhiyokṣyate // (190.1) Par.?
taṃ ca bhūyaścitrairupāyaiḥ kaupīnāvaśeṣaṃ kariṣyāvaḥ // (191.1) Par.?
svakaṃ cauryamanenaivābhyupāyena supracchannaṃ bhaviṣyatīti // (192.1) Par.?
hṛṣṭaśca dhanamitro yathoktamanvatiṣṭhat // (193.1) Par.?
tadahareva manniyogādvimardako 'rthapatisevābhiyuktas tasyodārake vairamabhyavardhayat // (194.1) Par.?
arthalubdhaśca kuberadatto nivṛttyārthapater dhanamitrāyaiva tanayāṃ sānunayaṃ prāditsata // (195.1) Par.?
pratyabadhnāccārthapatiḥ // (196.1) Par.?
eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ // (197.1) Par.?
sa cāhaṃ saha sakhyā dhanamitreṇa tatra saṃnyadhiṣi // (198.1) Par.?
pravṛttanṛtyāyāṃ ca tasyāṃ dvitīyaṃ raṅgapīṭhaṃ mamābhūnmanaḥ // (199.1) Par.?
taddṛṣṭivibhramotpalavanasaccāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat // (200.1) Par.?
athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt // (201.1) Par.?
nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata // (202.1) Par.?