Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7409
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti // (1.1) Par.?
kutaścitsaṃlapato janasamājādupalabhyāmutobubhutsustvadgatiṃ tamuddeśamagamam // (2.1) Par.?
nyaśāmayaṃ ca tasminnāśrame kasyaciccūtapotakasya chāyāyāṃ kamapyudvignavarṇaṃ tāpasam // (3.1) Par.?
amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam // (4.1) Par.?
athāsāvuṣṇamāyataṃ ca niḥśvasyāśaṃsata āsīttādṛśo munirasminnāśrame // (5.1) Par.?
tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa // (6.1) Par.?
tasminneva ca kṣaṇe mātṛpramukhas tadāptavargaḥ sānukrośam anupradhāvitas tatraivāvicchinnapātam apatat // (7.1) Par.?
sa kila kṛpālustaṃ janamārdrayā girāśvāsyārtikāraṇaṃ tāṃ gaṇikāmapṛcchat // (8.1) Par.?
sā tu savrīḍeva saviṣādeva sagauraveva cābravīt // (9.1) Par.?
bhagavan aihikasya sukhasyābhājanaṃ jano 'yamāmuṣmikāya śvovasīyāyārtābhyupapattivittayor bhagavatpādayormūlaṃ śaraṇamabhiprapannaḥ iti // (10.1) Par.?
tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati // (11.1) Par.?
doṣaśca mama svādhikārānuṣṭhāpanam // (12.1) Par.?
eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti // (13.1) Par.?
gaṇikāyāśca gamyaṃ prati sajjataiva na saṅgaḥ // (14.1) Par.?
satyāmapi prītau na māturmātṛkāyā vā śāsanātivṛttiḥ // (15.1) Par.?
evaṃ sthite 'nayā prajāpativihitaṃ svadharmamullaṅghya kvacidāgantukaṃ rūpamātradhane viprayūni svenaiva dhanavyayena ramamāṇayā māsamātram atyavāhi // (16.1) Par.?
gamyajanaśca bhūyānarthayogyaḥ pratyācakṣāṇayānayā prakopitaḥ // (17.1) Par.?
svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā // (18.1) Par.?
sā cediyam ahāryaniścayā sarva eṣa jano 'traivānanyagatiranaśanena saṃsthāsyate ityarodīt // (19.1) Par.?
atha sā vārayuvatistena tāpasena bhadre nanu duḥkhākaro 'yaṃ vanavāsaḥ // (20.1) Par.?
tasya phalamapavargaḥ svargo vā // (21.1) Par.?
prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ // (22.1) Par.?
tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata // (23.1) Par.?
sa tu muniranuvimṛśya gaṇikāmātaram avadat saṃprati gaccha gṛhān // (24.1) Par.?
pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti // (25.1) Par.?
tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat // (26.1) Par.?
ekadā ca rahasi raktaṃ tamupalakṣya mūḍhaḥ khalu loko yatsaha dharmeṇārthakāmāvapi gaṇayatīti kiṃcid asmayata // (27.1) Par.?
kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam // (28.1) Par.?
athavaitadapi prakārāntaraṃ dāsajanānugrahasya // (29.1) Par.?
bhavatu śrūyatām // (30.1) Par.?
nanu dharmād ṛte 'rthakāmayor anutpattireva // (31.1) Par.?
tadanapekṣa eva dharmo nivṛttisukhaprasūtihetur ātmasamādhānamātrasādhyaśca // (32.1) Par.?
so 'rthakāmavadbāhyasādhaneṣu nātyāyatate // (33.1) Par.?
tattvadarśanopabṛṃhitaśca yathākathaṃcid apy anuṣṭhīyamānābhyāṃ nārthakāmābhyāṃ bādhyate // (34.1) Par.?
bādhito 'pi cālpāyāsapratisamāhitastamapi doṣaṃ nirhṛtya śreyase 'nalpāya kalpate // (35.1) Par.?
tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti // (36.1) Par.?
amarāṇāṃ ca teṣu teṣu kāryeṣvāsuravipralambhanāni jñānabalānna dharmapīḍāmāvahanti // (37.1) Par.?
dharmapūte ca manasi nabhasīva na jātu rajo 'nuṣajyate // (38.1) Par.?
tanmanye nārthakāmau dharmasya śatatamīmapi kalāṃ spṛśataḥ iti // (39.1) Par.?
śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti // (40.1) Par.?
kiṃtu janmanaḥ prabhṛtyarthakāmavārtānabhijñā vayam // (41.1) Par.?
jñeyau cemau kiṃrūpau kimparivārau kimphalau ca iti // (42.1) Par.?
sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca // (43.1) Par.?
kāmastu viṣayātisaktacetasoḥ strīpuṃsayor niratiśayasukhasparśaviśeṣaḥ // (44.1) Par.?
parivārastvasya yāvadiha ramyamujjvalaṃ ca // (45.1) Par.?
phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva // (46.1) Par.?
tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti // (47.1) Par.?
niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamam anādṛtya tasyāmasau prāsajat // (48.1) Par.?
sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt // (49.1) Par.?
abhūcca ghoṣaṇā śvaḥ kāmotsavaḥ iti // (50.1) Par.?
uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat // (51.1) Par.?
tatra kācidutthāya baddhāñjaliruttamāṅganā deva jitānayāham asyai dāsyamadyaprabhṛtyabhyupetaṃ mayā iti prabhuṃ prāṇaṃsīt // (52.1) Par.?
vismayaharṣamūlaśca kolāhalo lokasyodajihīta // (53.1) Par.?
hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti // (54.1) Par.?
sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat // (55.1) Par.?
kuta idamaudāsīnyam // (56.1) Par.?
kva gatastava mayyasādhāraṇo 'nurāgaḥ iti // (57.1) Par.?
atha sā sasmitam avādīt bhagavan yayādya rājakule mattaḥ parājayo 'bhyupetas tasyāś ca mama ca kasmiṃścitsaṃgharṣe marīcim āvarjitavatīva ślāghase iti tayāsmyahamadhikṣiptā // (58.1) Par.?
dāsyapaṇabandhena cāsminnarthe prāvartiṣi // (59.1) Par.?
siddhārthā cāsmi tvatprasādāt iti // (60.1) Par.?
sa tayā tathāvadhūto durmatiḥ kṛtānuśayaḥ śūnyavanāny avartiṣṭa // (61.1) Par.?
yastayaivaṃ kṛtastapasvī tameva māṃ mahābhāga manyasva // (62.1) Par.?
svaśaktiniṣiktaṃ rāgamuddhṛtya tayaiva bandhakyā mahadvairāgyamarpitam // (63.1) Par.?
acirādeva śakya ātmā tvadarthasādhanakṣamaḥ kartum // (64.1) Par.?
asyāmeva tāvad vasāṅgapuryāṃ campāyām iti // (65.1) Par.?
atha tanmanaścyutatamaḥsparśabhiyevāstaṃ raviragāt // (66.1) Par.?
ṛṣimuktaśca rāgaḥ saṃdhyātvenāsphurat // (67.1) Par.?
tatkathādattavairāgyāṇīva kamalavanāni samakucan // (68.1) Par.?
anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam // (69.1) Par.?
adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam // (70.1) Par.?
urasi cāsya śithilitamalanicayānmukhānnipatato 'śrubindūnalakṣayam // (71.1) Par.?
aprākṣaṃ cāntikopaviṣṭaḥ kva tapaḥ kva ca ruditam // (72.1) Par.?
na cedrahasyamicchāmi śrotuṃ śokahetum iti // (73.1) Par.?
so 'brūta saumya śrūyatām // (74.1) Par.?
ahamasyāmeva campāyāṃ nidhipālitanāmnaḥ śreṣṭhino jyeṣṭhasūnurvasupālito nāma // (75.1) Par.?
vairūpyānmama nirūpaka iti prasiddhirāsīt // (76.1) Par.?
anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat // (77.1) Par.?
tasya ca mama ca vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtair udapādyata // (78.1) Par.?
ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān // (79.1) Par.?
ato yuvatilalāmabhūtā kāmamañjarī yaṃ vā kāmayate sa haratu subhagapatākām iti vyavāsthāpayan // (80.1) Par.?
abhyupetyāvāṃ prāhiṇuva tasyai dūtān // (81.1) Par.?
ahameva kilāmuṣyāḥ smaronmādaheturāsam // (82.1) Par.?
āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta // (83.1) Par.?
subhagaṃmanyena ca mayā svadhanasya svagṛhasya svagaṇasya svadehasya svajīvitasya ca saiveśvarī kṛtā // (84.1) Par.?
kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām // (85.1) Par.?
atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam // (86.1) Par.?
ahamasmi dvijātiḥ // (87.1) Par.?
asvadharmo mamaiṣa pākhaṇḍipathāvatāraḥ // (88.1) Par.?
śrutismṛtivihitenaiva vartmanā mama pūrvajāḥ prāvartanta // (89.1) Par.?
mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti // (90.1) Par.?
śrutvā caitadanukampamāno 'bravam bhadra kṣamasva // (91.1) Par.?
kaṃcit kālam atraiva nivasa // (92.1) Par.?
nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye // (93.1) Par.?
santyupāyāstādṛśāḥ ityāśvāsya tamanutthito 'ham // (94.1) Par.?
nagaramāviśanneva copalabhya lokavādāllubdhasamṛddhapūrṇaṃ puramityarthānāṃ naśvaratvaṃ ca pradarśya prakṛtisthān amūn vidhāsyan karṇīsutaprahite pathi matimakaravam // (95.1) Par.?
anupraviśya ca dyūtasabhām akṣadhūrtaiḥ samagaṃsi // (96.1) Par.?
teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham // (97.1) Par.?
ahasaṃ ca kiṃcit pramādadattaśāre kvacitkitave // (98.1) Par.?
pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena // (99.1) Par.?
āstāmayamaśikṣito varākaḥ // (100.1) Par.?
tvayaiva tāvadvicakṣaṇena deviṣyāmīti dyūtādhyakṣānumatyā vyatyaṣajat // (101.1) Par.?
mayā jitaścāsau ṣoḍaśasahasrāṇi dīnārāṇām // (102.1) Par.?
tadardhaṃ sabhikāya sabhyebhyaśca dattvārdhaṃ svīkṛtyodatiṣṭham // (103.1) Par.?
udatiṣṭhaṃśca tatragatānāṃ harṣagarbhāḥ praśaṃsālāpāḥ // (104.1) Par.?
prārthayamānasabhikānurodhācca tadagāre 'tyudāramabhyavahāravidhimakaravam // (105.1) Par.?
yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt // (106.1) Par.?
tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām // (107.1) Par.?
nīlanīradanikarapīvaratamonibiḍitāyāṃ rājavīthyāṃ jhaṭiti śatahradāsaṃpātamiva kṣaṇamālokamalakṣayam // (108.1) Par.?
athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt // (109.1) Par.?
kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati // (110.1) Par.?
asmyahaṃ tasya kanyā // (111.1) Par.?
māṃ jātamātrāṃ dhanamitranāmne 'tratyāyaiva kasmaicid ibhyakumārāyānvajānād bhāryāṃ me pitā // (112.1) Par.?
sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā // (113.1) Par.?
tadamaṅgalamadya kila prabhāte bhāvīti jñātvā prāgeva priyatamadattasaṃketā vañcitasvajanā nirgatya bālyābhyastena vartmanā manmathābhisarā tadagāram abhisarāmi tanmāṃ muñca // (114.1) Par.?
gṛhāṇaitadbhāṇḍam ityunmucya mahyamarpitavatī // (115.1) Par.?
dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam // (116.1) Par.?
āpatacca dīpikālokaparilupyamānatimirabhāraṃ yaṣṭikṛpāṇapāṇi nāgarikabalam analpam // (117.1) Par.?
dṛṣṭvaiva pravepamānāṃ kanyakāmavadam bhadre mā bhaiṣīḥ // (118.1) Par.?
astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ // (119.1) Par.?
śaye 'haṃ bhāvitaviṣavegavikriyaḥ // (120.1) Par.?
tvayāpyamī vācyāḥ niśi vayamimāṃ purīṃ praviṣṭāḥ // (121.1) Par.?
daṣṭaśca mamaiṣa nāyako darvīkareṇāmuṣminsabhāgṛhakoṇe // (122.1) Par.?
yadi vaḥ kaścinmantravit kṛpāluḥ sa enamujjīvayanmama prāṇānāharedanāthāyāḥ iti // (123.1) Par.?
sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ // (124.1) Par.?
tathā hi stabdhaśyāvamaṅgam ruddhā dṛṣṭiḥ śānta evoṣmā // (125.1) Par.?
śucālaṃ vāsu śvo 'gnisātkariṣyāmaḥ // (126.1) Par.?
ko 'tivartate daivam iti sahetaraiḥ prāyāt // (127.1) Par.?
utthitaścāhamudārakāya tāṃ nītvābravam ahamasmi ko'pi taskaraḥ // (128.1) Par.?
tvadgatenaiva cetasā sahāyabhūtena tvāmimām abhisarantīm antaropalabhya kṛpayā tvatsamīpamanaiṣam // (129.1) Par.?
bhūṣaṇamidamasyāḥ ityaṃśupaṭalapāṭitadhvāntajālaṃ tadapyarpitavān // (130.1) Par.?
udārakastu tadādāya salajjaṃ ca saharṣaṃ ca sasaṃbhramaṃ ca māmabhāṣata ārya tvayeveyamasyāṃ niśi priyā me dattā // (131.1) Par.?
vākpunarmamāpahṛtā // (132.1) Par.?
tathā hi na jāne vaktuṃ tvatkarmaitadadbhutamiti // (133.1) Par.?
na te svaśīlamadbhutavatpratibhāti // (134.1) Par.?
naivamanyenāpi kṛtapūrvamiti pratiniyataiva vastuśaktiḥ // (135.1) Par.?
na hi tvayyanyadīyā lobhādayaḥ // (136.1) Par.?
tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate // (137.1) Par.?
tvayāmunā sukṛtena krīto 'yaṃ dāsajana ityasāramatigarīyasā krīṇāsīti sa te prajñādhikṣepaḥ // (138.1) Par.?
priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam // (139.1) Par.?
athavaitāvadatra prāptarūpam // (140.1) Par.?
adyaprabhṛti bhartavyo 'yaṃ dāsajanaḥ iti mama pādayor apatat // (141.1) Par.?
utthāpya cainam urasopaśliṣyābhāṣiṣi bhadra kādya te pratipattiḥ iti // (142.1) Par.?
so 'bhyadhatta na śaknomi caināmatra pitror anabhyanujñayopayamya jīvitum // (143.1) Par.?
ato 'syāmeva yāminyāṃ deśam imaṃ jihāsāmi ko vāham yathā tvamājñapayasīti // (144.1) Par.?
atha mayoktam astyetat // (145.1) Par.?
svadeśo deśāntaramiti neyaṃ gaṇanā vidagdhasya puruṣasya // (146.1) Par.?
kiṃtu bāleyamanalpasaukumāryā // (147.1) Par.?
kaṣṭāḥ pratyavāyabhūyiṣṭhāśca kāntārapathāḥ // (148.1) Par.?
śaithilyamiva kiṃcit prajñāsattvayor anarthenedṛśena deśatyāgena saṃbhāvyate // (149.1) Par.?
tatsahānayā sukhamihaiva vastavyam // (150.1) Par.?
ehi nayāvaināṃ svamevāvāsam iti // (151.1) Par.?
avicārānumatena tena sadya evaināṃ tadgṛhamupanīya tayaivāpasarpabhūtayā tatra mṛdbhāṇḍāvaśeṣamacorayāva // (152.1) Par.?
tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva // (153.1) Par.?
graiveyaprotapādayugalena ca mayotthāpyamāna eva pātitādhoraṇapṛthuloraḥsthalapariṇataḥ purītallatāparīdantakāṇḍaḥ sa rakṣikabalamakṣiṇot // (154.1) Par.?
adhvaṃsayāva cāmunaivārthapatibhavanam // (155.1) Par.?
apavāhya ca kvacana jīrṇodyāne śākhāgrāhikayā cāvātarāva // (156.1) Par.?
svagṛhagatau ca snātau śayanam adhyaśiśriyāva // (157.1) Par.?
tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam // (158.1) Par.?
utthāya ca dhautavaktrau pragetanāni maṅgalānyanuṣṭhāyāsmatkarmatumulaṃ puramanuvicarantāvaśṛṇuva varavadhūgṛheṣu kolāhalam // (159.1) Par.?
athārthairarthapatiḥ kuberadattamāśvāsya kulapālikāvivāhaṃ māsāvadhikamakalpayat // (160.1) Par.?
upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam // (161.1) Par.?
ācakṣva ca jānātyeva devo naikakoṭisārasya vasumitrasya māṃ dhanamitraṃ nāmaikaputram // (162.1) Par.?
so 'haṃ mūlaharatvametyārthivargādasmyavajñātaḥ // (163.1) Par.?
madarthameva saṃvardhitāyāṃ kulapālikāyāṃ maddāridryadoṣāt punaḥ kuberadattena duhitaryarthapataye ditsitāyām udvegād ujhitum asūn upanagarabhavaṃ jaradvanamavagāhya kaṇṭhanyastaśastrikaḥ kenāpi jaṭādhareṇa nivāryaivamuktaḥ kiṃ te sāhasasya mūlam iti // (164.1) Par.?
mayoktam avajñāsodaryaṃ dāridryam iti // (165.1) Par.?
sa punarevaṃ kṛpālur anvagrahīt tāta mūḍho 'si // (166.1) Par.?
nānyatpāpiṣṭhatamamātmatyāgāt // (167.1) Par.?
ātmānam ātmanānavasādyaivoddharanti santaḥ // (168.1) Par.?
santyupāyā dhanārjanasya bahavaḥ naiko 'pi chinnakaṇṭhapratisaṃdhānapūrvasya prāṇalābhasya // (169.1) Par.?
kimanena // (170.1) Par.?
so 'smyahaṃ mantrasiddhaḥ // (171.1) Par.?
sādhiteyaṃ lakṣagrāhiṇī carmaratnabhastrikā // (172.1) Par.?
ciramahamasyāḥ prasādātkāmarūpeṣu kāmapradaḥ prajānāmavātsam // (173.1) Par.?
matsariṇyāṃ jarasi bhūmisvargamatroddeśe pravekṣyannāgataḥ // (174.1) Par.?
tāmimāṃ pratigṛhāṇa // (175.1) Par.?
madanyatra ceyaṃ vaṇigbhyo vāramukhyābhyo vā dugdhe iti hi tadgatā pratītiḥ // (176.1) Par.?
kiṃtu yat sakāśād anyāyāpahṛtaṃ tattasmai pratyarpaṇīyam // (177.1) Par.?
nyāyārjitaṃ tu devabrāhmaṇebhyastyājyam // (178.1) Par.?
atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇaiva dṛśyate // (179.1) Par.?
sa eṣa kalpaḥ iti baddhāñjalaye mahyam enāṃ dattvā kimapi grāvacchidraṃ prāviśat // (180) Par.?
iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā // (181) Par.?
paraṃtu devaḥ pramāṇam iti // (182.1) Par.?
rājā ca niyatamevaṃ vakṣyati bhadra prīto 'smi // (183.1) Par.?
gaccha // (184.1) Par.?
yatheṣṭamimāmupabhuṅkṣva iti // (185.1) Par.?
bhūyaśca brūhi yathā na kaścidenāṃ muṣṇāti tathānugṛhyatām iti // (186.1) Par.?
tadapyavaśyamasāvabhyupaiṣyati // (187.1) Par.?
tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi // (188.1) Par.?
tataḥ kuberadattas tṛṇāya matvārthapatim arthalubdhaḥ kanyakayā svayameva tvām upasthāsyati // (189.1) Par.?
atha kupito 'rthapatir vyavahartum arthagarvād abhiyokṣyate // (190.1) Par.?
taṃ ca bhūyaścitrairupāyaiḥ kaupīnāvaśeṣaṃ kariṣyāvaḥ // (191.1) Par.?
svakaṃ cauryamanenaivābhyupāyena supracchannaṃ bhaviṣyatīti // (192.1) Par.?
hṛṣṭaśca dhanamitro yathoktamanvatiṣṭhat // (193.1) Par.?
tadahareva manniyogādvimardako 'rthapatisevābhiyuktas tasyodārake vairamabhyavardhayat // (194.1) Par.?
arthalubdhaśca kuberadatto nivṛttyārthapater dhanamitrāyaiva tanayāṃ sānunayaṃ prāditsata // (195.1) Par.?
pratyabadhnāccārthapatiḥ // (196.1) Par.?
eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ // (197.1) Par.?
sa cāhaṃ saha sakhyā dhanamitreṇa tatra saṃnyadhiṣi // (198.1) Par.?
pravṛttanṛtyāyāṃ ca tasyāṃ dvitīyaṃ raṅgapīṭhaṃ mamābhūnmanaḥ // (199.1) Par.?
taddṛṣṭivibhramotpalavanasaccāpāśrayaśca pañcaśaro bhāvarasānāṃ sāmagryātsamuditabala iva māmatimātramavyathayat // (200.1) Par.?
athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt // (201.1) Par.?
nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata // (202.1) Par.?
so 'haṃ svagṛhametya durnivārayotkaṇṭhayā dūrīkṛtāhāraspṛhaḥ śiraḥśūlasparśanam apadiśan vivikte talpe muktairavayavairaśayiṣi // (203.1) Par.?
atiniṣṇātaśca madanatantre māmabhyupetya dhanamitro rahasyakathayat sakhe saiva dhanyā gaṇikādārikā yāmevaṃ bhavanmano 'bhiniviśate // (204.1) Par.?
tasyāśca mayā sulakṣitā bhāvavṛttiḥ // (205.1) Par.?
tāmapyacirād ayugmaśaraḥ śaraśayane śāyayiṣyati // (206.1) Par.?
sthānābhiniveśinośca vāmayatnasādhyaḥ samāgamaḥ // (207.1) Par.?
kiṃtu sā kila vārakanyakā gaṇikāsvadharmapratīpagāminā bhadrodāreṇāśayena samagirata guṇaśulkāham na dhanaśulkā // (208.1) Par.?
na ca pāṇigrahaṇādṛte 'nyabhogyaṃ yauvanam iti // (209.1) Par.?
tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā // (210.1) Par.?
yadiyamatikramya svakuladharmamarthanirapekṣā guṇebhya evaṃ svaṃ yauvanaṃ vicikrīṣate kulastrīvṛttam evācyutam anutiṣṭhāsati // (211.1) Par.?
sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti // (212.1) Par.?
rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti // (213.1) Par.?
tadevaṃ sthite dhanād ṛte na tatsvajano 'numanyate // (214.1) Par.?
na tu dhanadāyāsāvabhyupagacchatīti vicintyo 'trābhyupāyaḥ iti // (215.1) Par.?
atha mayoktam kimatra cintyam // (216.1) Par.?
guṇaistāmāvarjya gūḍhaṃ dhanaistatsvajanaṃ toṣayāvaḥ iti // (217.1) Par.?
tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti // (218.1) Par.?
so 'haṃ sampratipannāyāṃ ca tasyāṃ tathā tadarthaṃ sampādya madguṇonmāditāyā rāgamañjaryāḥ karakisalayam agrahīṣam // (219.1) Par.?
yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat // (220.1) Par.?
uktaṃ ca dhanamitreṇa bhadra kastavārtho yatparasya hetormāmākrośasi // (221.1) Par.?
na smarāmi svalpamapi tavāpakāraṃ matkṛtam iti // (222.1) Par.?
sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi // (223.1) Par.?
bravīṣi ca kastavāpakāro matkṛtaḥ iti nanu pratītamevaitat sārthavāhasyārthapatervimardako bahiścarāḥ prāṇāḥ iti // (224.1) Par.?
so 'haṃ tatkṛte prāṇānapi parityajāmi // (225.1) Par.?
brahmahatyāmapi na pariharāmi // (226.1) Par.?
mamaikarātrajāgarapratīkārastavaiṣa carmaratnāhaṅkāradāhajvaraḥ iti // (227.1) Par.?
tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt // (228.1) Par.?
iyaṃ ca vārtā kṛtrimārtinā dhanamitreṇa carmaratnanāśamādāvevopakṣipya pārthivāya niveditā // (229.1) Par.?
sa cārthapatimāhūyopahvare pṛṣṭavān aṅga kimasti kaścidvimardako nāmātrabhavataḥ iti // (230.1) Par.?
tena ca mūḍhātmanā asti deva paraṃ mitram // (231.1) Par.?
kaśca tenārthaḥ iti kathite rājñoktam api śaknoṣi tamāhvātum iti // (232.1) Par.?
bāḍhamasmi śaktaḥ iti nirgatya svagṛhe veśavāṭe dyūtasabhāyāmāpaṇe ca nipuṇamanviṣyannopalabdhavān // (233.1) Par.?
kathaṃ vopalabhyeta sa varākaḥ // (234.1) Par.?
sa khalu vimardako madgrāhitatvadabhijñānacihno manniyogāttvadanveṣaṇāyojjayinīṃ tadahareva prātiṣṭhata // (235.1) Par.?
arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata // (236.1) Par.?
teṣveva divaseṣu vidhinā kalpoktena carmaratnaṃ dogdhukāmā kāmamañjarī pūrvadugdhaṃ kṣapaṇībhūtaṃ virūpakaṃ rahasyupasṛtya tato 'pahṛtaṃ sarvamarthajātaṃ tasmai pratyarpya sapraśrayaṃ ca bahvanunīya pratyāgamat // (237.1) Par.?
so 'pi kathaṃcin nirgranthikagrahān mocitātmā madanuśiṣṭo hṛṣṭatamaḥ svadharmameva pratyapadyata // (238.1) Par.?
kāmamañjaryapi katipayairevāhobhiraśmantakaśeṣamajinaratnadohāśayā svamabhyudayamakarot // (239.1) Par.?
atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati // (240.1) Par.?
tanmanye maccarmaratnālābhaṃ hetum // (241.1) Par.?
tasya khalu kalpastādṛśaḥ // (242.1) Par.?
vaṇigbhyo vāramukhyābhyaśca dugdhe nānyebhya iti hi tadgatā pratītiḥ // (243.1) Par.?
ato 'muṣyāmasti me śaṅkā iti // (244.1) Par.?
sā sadya eva rājñā saha jananyā samāhūyata // (245.1) Par.?
vyathitavarṇeneva mayopahvare kathitam nūnamārye sarvasvatyāgād atiprakāśād āśaṅkanīyacarmaratnalābhā // (246.1) Par.?
tadanuyogāyāṅgarājena samāhūyase // (247.1) Par.?
bhūyobhūyaśca nirbaddhayā tvayā niyatamasmi tadāgatitvenāham apadeśyaḥ // (248.1) Par.?
tataśca me bhāvī citravadhaḥ // (249.1) Par.?
mṛte ca mayi na jīviṣyatyeva te bhaginī // (250.1) Par.?
tvaṃ ca niḥsvībhūtā // (251.1) Par.?
carmaratnaṃ ca dhanamitrameva pratibhajiṣyati // (252.1) Par.?
tadiyamāpatsamantato 'narthānubandhinī // (253.1) Par.?
tatkimatra pratividheyam iti // (254.1) Par.?
tayā tajjananyā cāśrūṇi visṛjyoktam astyevaitadasmadbāliśyān nirbhinnaprāyaṃ rahasyam // (255.1) Par.?
rājñaśca nirbandhād dviśtriścaturnihnutyāpi niyatamāgatirapadeśyaiva coritasya tvayi // (256.1) Par.?
tvayi tvapadiṣṭe sarvamasmatkuṭumbamavasīdet // (257.1) Par.?
arthapatau ca tadapayaśo rūḍham // (258.1) Par.?
aṅgapuraprasiddhaṃ ca tasya kīnāśasyāsmābhiḥ saṃgatam // (259.1) Par.?
amunaiva tadasmabhyaṃ dattamityapadiśya varamātmā gopāyitum iti mām abhyupagamayya rājakulamagamatām // (260.1) Par.?
rājñānuyukte ca naiṣa nyāyo veśakulasya yaddāturapadeśaḥ // (261.1) Par.?
na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata // (262.1) Par.?
kupitena ca rājñā tasya prāṇeṣūdyato daṇḍaḥ // (263.1) Par.?
prāñjalinā dhanamitreṇaiva pratyaṣidhyata ārya mauryadatta eṣa varo vaṇijām īdṛśeṣv aparādheṣv asubhir aviyogaḥ // (264.1) Par.?
yadi kupito 'si hṛtasarvasvo nirvāsanīyaḥ pāpa eṣaḥ iti // (265.1) Par.?
tanmūlā ca dhanamitrasya kīrtiraprathata // (266.1) Par.?
aprīyata ca bhartā // (267.1) Par.?
paṭaccaracchedaśeṣo 'rthapatir arthamattaḥ sarvapaurajanasamakṣaṃ niravāsyata // (268.1) Par.?
tasyaiva dravyāṇāṃ tu kenacidavayavena sā varākī kāmamañjarī carmaratnamṛgatṛṣṇikāpaviddhasarvasvā sānukampaṃ dhanamitrābhinoditena bhūpenānvagṛhyata // (269.1) Par.?
dhanamitraścāhani guṇini kulapālikām upāyaṃsta // (270.1) Par.?
tadevaṃ siddhasaṃkalpo rāgamañjarīgṛhaṃ hemaratnapūrṇamakaravam // (271.1) Par.?
asmiṃśca pure lubdhasamṛddhavargastathā muṣito yathā kapālapāṇiḥ svaireva dhanairmadviśrāṇitaiḥ samṛddhīkṛtasyārthavargasya gṛheṣu bhikṣārtham abhramat // (272.1) Par.?
na hyalamatinipuṇo 'pi puruṣo niyatilikhitāṃ lekhāmatikramitum // (273.1) Par.?
yato 'hamekadā rāgamañjaryāḥ praṇayakopapraśamanāya sānunayaṃ pāyitāyāḥ punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃ madenāspṛśye // (274.1) Par.?
śīlaṃ hi madonmādayoramārgeṇāpyucitakarmasveva pravartanam // (275.1) Par.?
yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam // (276.1) Par.?
abhipatato 'pi nāgarikapuruṣānaśaṅkameva vigṛhya taskara iti tairabhihanyamāno 'pi nātikupitaḥ krīḍanniva madāvasannahastapatitena nistriṃśena dvitrāneva hatvāvaghūrṇamānatāmradṛṣṭirapatam // (277.1) Par.?
anantaramārtaravānvisṛjantī śṛgālikā mamābhyāśamāgamat // (278.1) Par.?
abadhye cāhamaribhiḥ // (279.1) Par.?
āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā // (280.1) Par.?
prasṛtataraṃ ca sakhyaṃ mayā saha dhanamitrasya matparigrahatvaṃ ca rāgamañjaryāḥ // (281.1) Par.?
madenasā ca tau prorṇutau śvo niyataṃ nigrahīṣyete // (282.1) Par.?
tadiyamiha pratipattiryayānuṣṭhīyamānayā manniyogatastau paritrāsyete // (283.1) Par.?
māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi // (284.1) Par.?
tasya pāpasya carmaratnamoṣādduhituśca te sārābharaṇāpahārādahamadya niḥśalyamutsṛjeyaṃ jīvitam iti // (285.1) Par.?
sā punar uddhaṭitajñā paramadhūrtā sāśrugadgadamudañjalistān puruṣānsapraṇāmamāsāditavatī sāmapūrvaṃ mama purastādayācata bhadrakāḥ pratīkṣyatāṃ kaṃcit kālaṃ yāvadasmādasmadīyaṃ sarvaṃ muṣitamarthajātamavagaccheyam iti // (286.1) Par.?
tatheti taiḥ pratipanne punarmatsamīpamāsādya saumya kṣamasvāsya dāsījanasyaikamaparādham // (287.1) Par.?
astu sa kāmaṃ tvatkalatrābhimarśī vairāspadaṃ dhanamitraḥ // (288.1) Par.?
smaraṃstu cirakṛtāṃ te paricaryāmanugrahītumarhasi dāsīṃ rāgamañjarīm // (289.1) Par.?
ākalpasāro hi rūpājīvājanaḥ // (290.1) Par.?
tadbrūhi kva nihitamasyāṃ bhūṣaṇam iti pādayorapatat // (291.1) Par.?
tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti // (292.1) Par.?
sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat // (293.1) Par.?
ānīye cāhamārakṣakanāyakasya śāsanāccārakam // (294.1) Par.?
athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam // (295.1) Par.?
adattvaiva tadayutamapi yātanānāmanubhaveyam // (296.1) Par.?
iyaṃ me sādhīyasī saṃdhā iti // (297.1) Par.?
tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam // (298.1) Par.?
atha kadācid acyutāmbarapītātapatviṣi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravīt ārya diṣṭyā vardhase // (299.1) Par.?
phalitā tava sunītiḥ // (300.1) Par.?
yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ // (301.1) Par.?
tvayā punaraviśaṅkamadyaiva rājā vijñāpanīyaḥ deva devaprasādādeva purāpi tad ajinaratnam arthapatimuṣitam āsāditam // (302.1) Par.?
atha tu bhartā rāgamañjaryāḥ kaścidakṣadhūrtaḥ kalāsu kavitveṣu lokavārtāsu cātivaicakṣaṇyānmayā samasṛjyata tatsambandhācca vastrābharaṇapreṣaṇādinā tadbhāryāṃ pratidinamanvavarte // (303.1) Par.?
tadasāv aśaṅkiṣṭa nikṛṣṭāśayaḥ kitavaḥ // (304.1) Par.?
tena ca kupitena hṛtaṃ taccarmaratnam ābharaṇasamudgakaśca tasyāḥ // (305.1) Par.?
sa tu bhūyaḥ steyāya bhramannagṛhyata nāgarikapuruṣaiḥ // (306.1) Par.?
āpannena cāmunānusṛtya rudatyai rāgamañjarīparicārikāyai pūrvapraṇayānuvartinā tadbhāṇḍanidhānoddeśaḥ kathitaḥ // (307.1) Par.?
mamāpi carmaratnamupāyopakrānto yadi prayacched iha devapādaiḥ prasādaḥ kāryaḥ iti // (308.1) Par.?
tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti // (309.1) Par.?
śrutvaiva ca tvadanubhāvapratyayād anatitrasnunā tena tattathaiva sampāditam // (310.1) Par.?
athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam // (311.1) Par.?
tāmeva ca saṃkramīkṛtya rāgamañjaryāścāmbālikāyāḥ sakhyaṃ paramavīvṛdham // (312.1) Par.?
aharahaśca navanavāni prābhṛtānyupaharantī kathāścitrāścittahāriṇīḥ kathayantī tasyāḥ paraṃ prasādapātramāsam // (313.1) Par.?
ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam // (314.1) Par.?
so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam // (315.1) Par.?
ākṛṣṭadhanvanā ca manasijena viddhaḥ saṃdigdhaphalena patriṇātimugdhaḥ kathaṃkathamapyapāsarat // (316.1) Par.?
sāyaṃ ca rājakanyāṅgulīyakamudritāṃ vāsatāmbūlapaṭṭāṃśukayugalabhūṣaṇāvayavagarbhāṃ ca vaṅgerikāṃ kayācidvālikayā grāhayitvā rāgamañjaryā iti nītvā kāntakasyāgāramagām // (317.1) Par.?
agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata // (318.1) Par.?
tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam // (319.1) Par.?
tadīyāni ca rājakanyārthamityupādāya channam evāpoḍhāni // (320.1) Par.?
itthaṃ ca saṃdhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūd ārya lakṣaṇānyeva tavāvisaṃvādīni // (321.1) Par.?
tathā hi matprātiveśyaḥ kaścit kārtāntikaḥ kāntakasya haste rājyam idaṃ patiṣyati tādṛśāṇi tasya lakṣaṇāni ity ādikṣat tadanurūpam eva ca tvāmiyaṃ rājakanyakā kāmayate // (322.1) Par.?
tadekāpatyaśca rājā tayā tvāṃ samāgatamupalabhya kupito 'pi duhiturmaraṇabhayānnocchetsyati // (323.1) Par.?
pratyuta prāpayiṣyatyeva yauvarājyam // (324.1) Par.?
itthaṃ cāyamartho 'rthānubandhī // (325.1) Par.?
kimiti tāta nārādhyate // (326.1) Par.?
yadi kumārīpurapraveśābhyupāyaṃ nāvabudhyase // (327.1) Par.?
nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā // (328.1) Par.?
raktataro hi tasyāḥ parijano na rahasyaṃ bhetsyatīti // (329.1) Par.?
so 'bravīt sādhu bhadra darśitam // (330.1) Par.?
asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti // (331.1) Par.?
katamo 'sau kimiti labhyate iti mayokte yena taddhanamitrasya carmaratnaṃ muṣitam iti tvāmeva niradikṣat // (332.1) Par.?
yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti // (333.1) Par.?
athānītenāmunā manmocanāya śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaśca snānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam // (334.1) Par.?
acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti // (335.1) Par.?
niṣpatataśca me nigaḍanāya prasāryamāṇapāṇestasya pādenorasi nihatya patitasya tasyaivāsidhenvā śiro nyakṛntam // (336.1) Par.?
akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ prayāso mā vṛthaiva bhūt // (337.1) Par.?
amutra kiṃciccorayitvā nivartiṣye iti // (338.1) Par.?
tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam // (339.1) Par.?
dṛṣṭvaiva sphuradanaṅgarāgaś cakitaś corayitavyanispṛhas tayaiva tāvaccoryamāṇahṛdayaḥ kiṃkartavyatāmūḍhaḥ kṣaṇamatiṣṭham // (340.1) Par.?
atarkayaṃ ca na cedimāṃ vāmalocanāmāpnuyāṃ na mṛṣyati māṃ jīvituṃ vasantabandhuḥ asaṃketitaparāmṛṣṭā ceyam atibālā vyaktamārtasvareṇa nihanyānme manoratham // (341.1) Par.?
tato 'ham evāhanyeya // (342.1) Par.?
tadiyamatra pratipattiḥ iti // (343.1) Par.?
nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate // (344.1) Par.?
svapihi mayā saha suratavyatikarakhinneva mā maivam // (345.1) Par.?
hemakaraṇḍakācca vāsatāmbūlavīṭikāṃ karpūrasphuṭikāṃ pārijātakaṃ copayujyālaktakapāṭalena tadrasena sudhābhittau cakravākamithunaṃ niraṣṭhīvam // (346.1) Par.?
aṅgulīyakavinimayaṃ ca kṛtvā kathaṃkathamapi niragām // (347.1) Par.?
suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam // (348.1) Par.?
nṛpatipathe ca samāgatya rakṣikapuruṣairagṛhye // (349.1) Par.?
acintayaṃ ca alamasmi javenāpasartumanāmṛṣṭa evaibhiḥ // (350.1) Par.?
eṣā punarvarākī gṛhyeta // (351.1) Par.?
tadidamatra prāptarūpam iti tān eva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā bhadrāḥ yadyaham asmi taskaraḥ badhnīta mām // (352.1) Par.?
yuṣmākam ayam adhikāraḥ na punarasyā varṣīyasyāḥ ityavādiṣam // (353.1) Par.?
sā tu tāvataivonnītamadabhiprāyā tān sapraṇāmam abhyetya bhadramukhāḥ mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ // (354.1) Par.?
pūrvedyuḥ prasannakalpaḥ prakṛtistha eva jātaḥ // (355.1) Par.?
jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam abhyavahārya paramānnam auśīre 'dya kāmacāraḥ kṛto 'bhūt // (356.1) Par.?
atha niśīthe bhūya eva vāyunighnaḥ nihatya kāntakaṃ nṛpatiduhitrā rameya iti raṃhasā pareṇa rājapathamabhyapatat // (357.1) Par.?
nirūpya cāhaṃ putram evaṃgatamasyāṃ velāyāmanudhāvāmi // (358.1) Par.?
tatprasīdata // (359.1) Par.?
baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ // (360.1) Par.?
kimete kākāḥ śauṅgeyasya me nigrahītāraḥ // (361.1) Par.?
śāntaṃ pāpam ityabhyadhāvam // (362.1) Par.?
asāvapyamībhiḥ tvam evonmattayānunmatta ityunmattaṃ muktavatī // (363.1) Par.?
kastamidānīṃ badhnātīti ninditā kadarthitā rudatyevamāmanvadhāvat // (364.1) Par.?
gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam // (365.1) Par.?
pratyūṣe punarudārakeṇa ca samagacche // (366.1) Par.?
atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ // (367.1) Par.?
siṃhaghoṣaśca kāntakāpacāraṃ nirbhidya tatpade prasannena rājñā pratiṣṭhāpitaḥ tenaiva cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat // (368.1) Par.?
samagaṃsi cāhaṃ śṛgālikāmukhaniḥsṛtavārtānuraktayā rājaduhitrā // (369.1) Par.?
teṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat // (370.1) Par.?
amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata // (371.1) Par.?
ambālikā ca balavadabhigṛhya caṇḍavarmaṇā haṭhāt pariṇetum ātmabhavanam anīyata // (372.1) Par.?
kautukaṃ ca sa kila kṣapāvasāne vivāha ityabadhnāt // (373.1) Par.?
ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisaras tam evam avocam sakhe samāpatitam evāṅgarājābhisaraṃ rājamaṇḍalam // (374.1) Par.?
sugūḍhameva sambhūya pauravṛddhais tad upāvartaya // (375.1) Par.?
upāvṛttaśca kṛttaśirasameva śatruṃ drakṣyasīti // (376.1) Par.?
tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam // (377.1) Par.?
sphurataśca katipayānanyānapi yamaviṣayam agamayam // (378.1) Par.?
hatavidhvastaṃ ca tadgṛham anuvicaran vepamānamadhuragātrīṃ viśālalocanām abhiniśāmya tadāliṅganasukham anububhūṣus tām ādāya garbhagṛham avikṣam // (379.1) Par.?
asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ iti // (380.1) Par.?
śrutvā ca smitvā ca devo 'pi rājavāhanaḥ kathamasi kārkaśyena karṇīsutamapyatikrāntaḥ ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva tavedānīmavasaraḥ ityabhāṣata // (381.1) Par.?
so 'pi sasmitaṃ praṇamyārabhatābhidhātum // (382.1) Par.?
iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'pahāravarmacaritaṃ nāma dvitīya ucchvāsaḥ // (383.1) Par.?
Duration=1.0433559417725 secs.