Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7486
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣo 'smi paryaṭannekadā gato videheṣu // (1.1) Par.?
mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi // (2.1) Par.?
tasyāstu maddarśanādeva kimapyābaddhadhāramaśru prāvartata // (3.1) Par.?
kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt // (4.1) Par.?
tasya khalu magadharājo rājahaṃsaḥ paraṃ mitramāsīt // (5.1) Par.?
tayośca vallabhe balaśambalayoriva vasumatīpriyaṃvade sakhyamapratimamadhattām // (6.1) Par.?
atha prathamagarbhābhinanditāṃ tāṃ ca priyasakhīṃ didṛkṣuḥ priyaṃvadā vasumatīṃ saha bhartrā puṣpapuramagamat // (7.1) Par.?
tasmineva ca samaye mālavena magadharājasya mahajjanyamajani // (8.1) Par.?
tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt // (9.1) Par.?
tatsutena ca kanīyasā hastavartinā sahaikākinā vanacaraśaravarṣabhayapalāyitā vanamagāhiṣi // (10.1) Par.?
tatra ca me śārdūlanakhāvalīnipatitāyāḥ pāṇibhraṣṭaḥ sa bālakaḥ kasyāpi kapilāśavasya kroḍamabhyalīyata // (11.1) Par.?
tacchavākarṣiṇaśca vyāghrasyāsūn iṣur iṣvasanayantramuktaḥ kṣaṇād alikṣat // (12.1) Par.?
bhilladārakaiḥ sa bālo 'pāhāri // (13.1) Par.?
sā tvahaṃ mohasuptā kenāpi vṛṣṇipālenopanīya svaṃ kuṭīramāveśya kṛpayopakrāntavraṇā svasthībhūya svabhartur antikam upatiṣṭhāsur asahāyatayā yāvadvyākulībhavāmi tāvanmamaiva duhitā saha yūnā kenāpi tamevoddeśamāgamat // (14.1) Par.?
sā bhṛśaṃ ruroda // (15.1) Par.?
ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat // (16.1) Par.?
sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusārijātaḥ // (17.1) Par.?
saha tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva // (18.1) Par.?
sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ // (19.1) Par.?
devī ca bandhanaṃ gamitā // (20.1) Par.?
dagdhā punaraham asmin api vārddhake hatajīvitam apārayantī hātuṃ pravrajyāṃ kilāgrahīṣam // (21.1) Par.?
duhitā tu mama hatajīvitākṛṣṭā vikaṭavarmamahādevīṃ kalpasundarīṃ kilāśiśriyat // (22.1) Par.?
tau ced rājaputrau nirupadravāv evāvardhiṣyetām iyatā kālena tavemāṃ vayo'vasthām asprakṣyetām // (23.1) Par.?
tayośca satorna dāyādā narendrasya prasahyakāriṇo bhaveyuḥ iti pramanyur abhiruroda // (24.1) Par.?
śrutvā ca tāpasīgiramahamapi pravṛddhabāṣpo nigūḍham abhyadhām yadyevamamba samāśvasihi // (25.1) Par.?
nanvasti kaścinmunistvayā tadavasthayā putrābhyupapādanārthaṃ yācitastena sa labdho vardhitaśca // (26.1) Par.?
vārteyamatimahatī // (27.1) Par.?
kimanayā // (28.1) Par.?
so 'hamasmi // (29.1) Par.?
śakyaśca mayāsau vikaṭavarmā yathākathaṃcid upaśliṣya vyāpādayitum // (30.1) Par.?
anujāḥ punaratibahavaḥ tairapi ghaṭante paurajānapadāḥ // (31.1) Par.?
māṃ tu na kaścid ihatya īdṛktayā jano jānāti // (32.1) Par.?
pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam // (33.1) Par.?
sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata // (34.1) Par.?
uktaṃ ca tayā kumāra kāmarūpeśvarasya kalindavarmanāmnaḥ kanyā kalpasundarī kalāsu rūpe cāpsaraso 'pyatikrāntā patimabhibhūya vartate // (35.1) Par.?
tadekavallabhaḥ sa tu bahvavarodho 'pi vikaṭavarmā iti // (36.1) Par.?
tāmavocam upasarpaināṃ matprayuktairgandhamālyaiḥ // (37.1) Par.?
upajanaya cāsamānadoṣanindādinā svabhartari dveṣam // (38.1) Par.?
anurūpabhartṛgāminīnāṃ ca vāsavadattādīnāṃ varṇanena grāhayānuśayam // (39.1) Par.?
avarodhanāntareṣu ca rājño vilasitāni sugūḍhānyapi prayatnenānviṣya prakāśayantī mānam asyā vardhaya iti // (40.1) Par.?
punaridamambāmavocam itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā // (41.1) Par.?
pratyahaṃ ca yadyatra vṛttaṃ tadasmi tvayaiva bodhyaḥ maduktā punariyamudarkasvāduno 'smatkarmaṇaḥ prasādhanāya chāyevānapāyinī kalpasundarīmanuvartatām iti // (42.1) Par.?
tena ca tamarthaṃ tathaivānvatiṣṭhatām // (43.1) Par.?
keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā // (44.1) Par.?
kiṃ bhūyaḥ kṛtyam iti // (45.1) Par.?
punarahamabhilikhyātmanaḥ pratikṛtim iyamamuṣyai neyā // (46.1) Par.?
nītāṃ caināṃ nirvarṇya sā niyatamevaṃ vakṣyati // (47.1) Par.?
nanvasti kaścidīdṛśākāraḥ pumān iti // (48.1) Par.?
pratibrūhyenām yadi syāttataḥ kim iti // (49.1) Par.?
tasya yaduttaraṃ sā dāsyati tadahamasmi pratibodhanīyaḥ iti // (50.1) Par.?
sā tathā iti rājakulamupasaṃkramya pratinivṛttā māmekānte nyavedayat vatsa darśito 'sau citrapaṭastasyai mattakāśinyai // (51.1) Par.?
citrīyamāṇā cāsau bhuvanamidaṃ sanāthīkṛtaṃ yaddeve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ saṃnidhatte // (52.1) Par.?
citrametaccitrataram // (53.1) Par.?
na ca tamavaimi ya īdṛśam idam ihatyo nirmimīte // (54.1) Par.?
kenedamālikhitam ityādṛtavatī vyāhṛtavatī ca // (55.1) Par.?
mayā ca smerayodīritam devi sadṛśamājñāpayasi // (56.1) Par.?
bhagavān makaraketur apy evaṃ sundaram iti na śakyameva saṃbhāvayitum // (57.1) Par.?
atha ca vistīrṇeyamarṇavanemiḥ // (58.1) Par.?
kvacidīdṛśamapi rūpaṃ daivaśaktyā sambhavet // (59.1) Par.?
atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti // (60.1) Par.?
tayoktam amba kiṃ bravīmi // (61.1) Par.?
śarīraṃ hṛdayaṃ jīvitamiti sarvamidamalpamanarhaṃ ca // (62.1) Par.?
tato na kiṃcillapsyate na cedayaṃ vipralambhas tasyāmuṣya darśanānubhavena yathedaṃ cakṣuścaritārthaṃ bhavettathānugrahaḥ kāryaḥ iti // (63.1) Par.?
bhūyo 'pi mayā dṛḍhatarīkartum upanyastam asti ko'pi rājasūnurnigūḍhaṃ caran // (64.1) Par.?
amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi // (65.1) Par.?
gataścāsau kāmaśaraikalakṣyatāṃ mām anvavartiṣṭa // (66.1) Par.?
mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi // (67.1) Par.?
sādṛśyaṃ ca svamanena svayamevābhilikhya tvatsamādhigāḍhatvadarśanāya preṣitam // (68.1) Par.?
eṣa cedartho niścitas tasyāmuṣyātimānuṣaprāṇasattvaprajñāprakarṣasya na kiṃcid duṣkaraṃ nāma // (69.1) Par.?
tamadyaiva darśayeyam // (70.1) Par.?
saṃketo deyaḥ iti // (71.1) Par.?
tayā tu kiṃcid iva dhyātvā punarabhihitam amba tava naitadidānīṃ gopyatamam // (72.1) Par.?
ataḥ kathayāmi // (73.1) Par.?
mama tātasya rājñā prahāravarmaṇā saha mahatī prītirāsīt // (74.1) Par.?
mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt // (75.1) Par.?
tābhyāṃ punar ajātāpatyābhyām eva kṛtaḥ samayo 'bhūt āvayoḥ putramatyāḥ putrāya duhitṛmatyā duhitā deyā iti // (76.1) Par.?
tātastu māṃ jātāṃ pranaṣṭāpatyā priyaṃvadeti prārthayamānāya vikaṭavarmaṇe daivāddattavān // (77.1) Par.?
ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī // (78.1) Par.?
nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt // (79.1) Par.?
madupabhuktamukte citrakūṭagarbhavedikāgate ratnatalpe tayā saha vyahārṣīt // (80.1) Par.?
ayogyaśca pumānavajñātaṃ ca pravṛttaḥ // (81.1) Par.?
tatkimityapekṣyate paralokabhayaṃ caihikena duḥkhenāntaritam // (82.1) Par.?
aviṣahyaṃ hi yoṣitām anaṅgaśaraniṣaṅgībhūtacetasām aniṣṭajanasaṃvāsayantraṇāduḥkham // (83.1) Par.?
ato 'munā puruṣeṇa mamādyodyānamādhavīgṛhe samāgamaya // (84.1) Par.?
tadvārttāśravaṇamātreṇaiva hi mamātimātraṃ mano'nuraktam // (85.1) Par.?
asti cāyamartharāśiḥ // (86.1) Par.?
anenāmuṣya pade pratiṣṭhāpya tamevātyantamupacarya jīviṣyāmi iti // (87.1) Par.?
mayāpi tadabhyupetya pratyāgatam // (88.1) Par.?
ataḥ paraṃ bhartṛdārakaḥ pramāṇam iti // (89.1) Par.?
tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje // (90.1) Par.?
vyacīcaraṃ ca siddhaprāya evāyamarthaḥ // (91.1) Par.?
kintu parakalatralaṅghanād dharmapīḍā bhavet sāpyarthakāmayor dvayor upalambhe śāstrakārair anumataiveti // (92.1) Par.?
gurujanabandhamokṣopāyasaṃdhinā mayā caiṣa vyatikramaḥ kṛtaḥ tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayed iti // (93.1) Par.?
api tvetadākarṇya devo rājavāhanaḥ suhṛdo vā kiṃ nu vakṣyanti iti cintāparādhīna eva nidrayā parāmṛśye // (94.1) Par.?
adṛśyata ca svapno hastivaktro bhagavān // (95.1) Par.?
āha sma ca saumya upahāravarman mā sma te durvikalpo bhūt // (96.1) Par.?
yatastvamasi madaṃśaḥ // (97.1) Par.?
śaṅkarajaṭābhāralālanocitā surasaridasau varavarṇinī // (98.1) Par.?
sā ca kadācin madviloḍanāsahiṣṇur māmaśapat ehi martyatvam iti // (99.1) Par.?
aśapyata mayā ca yatheha bahubhogyā tathā prāpyāpi mānuṣyakam anekasādhāraṇī bhava iti // (100.1) Par.?
abhyarthitaścānayā ekapūrvā punastvāmevopacarya yāvajjīvaṃ rameyam iti // (101.1) Par.?
tadayamartho bhavya eva bhavatā nirāśaṅkyaḥ iti // (102.1) Par.?
pratibudhya ca prītiyuktastadaharapi priyāsaṃketavyatikarādismaraṇenāham anaiṣam // (103.1) Par.?
anyedyurananyathāvṛttiranaṅgo mayyeveṣuvarṣamavarṣat // (104.1) Par.?
aśuṣyacca jyotiṣmataḥ prabhāmayaṃ saraḥ // (105.1) Par.?
prāsaracca timiramayaḥ kardamaḥ // (106.1) Par.?
kārdamikanivasanaśca dṛḍhataraparikaraḥ khaḍgapāṇir upahṛtaprakṛtopaskaraḥ // (107.1) Par.?
smaranmātṛdattānyabhijñānāni rājamandiraparikhām udambhasam upātiṣṭham // (108.1) Par.?
athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam // (109.1) Par.?
adhiruhya pakveṣṭakacitena gopuroparitalādhiroheṇa sopānapathena bhuvamavātaram // (110.1) Par.?
avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam // (111.1) Par.?
punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi // (112.1) Par.?
tataśca gahanataram udaropacitaratnavedikaṃ mādhavīlatāmaṇḍapam īṣadvivṛtasamudgakonmiṣitabhāsā dīpavartyā nyarūpayam // (113.1) Par.?
praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ // (114.1) Par.?
samupaviśya muhūrtaṃ viśrāntaḥ parimalam atiśayavantam āghrāsiṣam // (115.1) Par.?
aśrauṣaṃ ca mandamandaṃ padaśabdam // (116.1) Par.?
śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi // (117.1) Par.?
sā ca subhrūḥ suṣīmakāmā śanairupetya tatra mām adṛṣṭvā balavad avyathiṣṭa // (118.1) Par.?
vyasṛjacca mattarājahaṃsavikaṇṭharāgavalgugadgadāṃ giram vyaktamasmi vipralabdhā // (119.1) Par.?
nāstyupāyaḥ prāṇitum // (120.1) Par.?
ayi hṛdaya kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevam uttāmyasi // (121.1) Par.?
bhagavanpañcabāṇa kastavāparādhaḥ kṛto mayā yadevaṃ dahasi na ca bhasmīkaroṣi iti // (122.1) Par.?
athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ // (123.1) Par.?
ataḥ sthāna eva tvāṃ dunoti mīnaketuḥ // (124.1) Par.?
māṃ punar anaparādham adhikam āyāsayatītyeṣa eva tasya doṣaḥ // (125.1) Par.?
tatprasīda sundari jīvaya māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān // (126.1) Par.?
arīramaṃ cānaṅgarāgapeśalaviśālalocanām // (127.1) Par.?
avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam // (128.1) Par.?
tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi // (129.1) Par.?
punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam // (130.1) Par.?
aśrumukhī tu sā yadi prāyāsi nātha prayātameva me jīvitaṃ gaṇaya // (131.1) Par.?
naya māmapi // (132.1) Par.?
na cedasau dāsajano niṣprayojanaḥ ityañjalimavataṃsatāmanaiṣīt // (133.1) Par.?
avādiṣaṃ ca tām ayi mugdhe kaḥ sacetanaḥ striyamabhikāmayamānāṃ nābhinandati // (134.1) Par.?
yadi madanugrahaniścalas tavābhisaṃdhir ācarāvicāraṃ madupadiṣṭam // (135.1) Par.?
ādarśaya rahasi rājñe matsādṛśyagarbhaṃ citrapaṭam // (136.1) Par.?
ācakṣva ca kimiyamākṛtiḥ puruṣasaundaryasya pāramārūḍhā na vā iti // (137.1) Par.?
bāḍhamārūḍhā iti nūnamasau vakṣyati // (138.1) Par.?
brūhi bhūyaḥ yadyevam asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā // (139.1) Par.?
tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ // (140.1) Par.?
atha cālayiṣyasi ghaṇṭām // (141.1) Par.?
ghaṇṭāpuṭakvaṇitāhūtaśca bhartā bhavatyai sarvarahasyamākhyāya nimīlitākṣo yadi tvāmāliṅget iyamākṛtiramumupasaṃkrāmet // (142.1) Par.?
tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti // (143.1) Par.?
vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti // (144.1) Par.?
sa niyatamabhyupaiṣyati // (145.1) Par.?
punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam // (146.1) Par.?
tvaṃ punaḥ pragāḍhāyāṃ pradoṣavelāyām ālapiṣyasi karṇe kṛtanarmasmitā vikaṭavarmāṇam dhūrto 'si tvamakṛtajñaśca // (147.1) Par.?
madanugrahalabdhenāpi rūpeṇa lokalocanotsavāyamānena matsapatnīr abhiramayiṣyasi // (148.1) Par.?
nāhamātmavināśāya vetālotthāpanam ācareyam iti // (149.1) Par.?
śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi // (150.1) Par.?
matpadacihnāni copavane puṣkarikayā pramārjaya iti // (151.1) Par.?
sā tathā iti śāstropadeśamiva maduktamādṛtyātṛptasuratarāgaiva kathaṃ kathamapy agād antaḥpuram // (152.1) Par.?
ahamapi yathāpraveśaṃ nirgatya svamevāvāsam ayāsiṣam // (153.1) Par.?
atha sā mattakāśinī tathā tamarthamanvatiṣṭhat // (154.1) Par.?
atiṣṭhacca tanmate sa durmatiḥ // (155.1) Par.?
abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati // (156.1) Par.?
nūnameṣa vipralambho nātikalyāṇa // (157.1) Par.?
kaiva kathā pramādasya // (158.1) Par.?
svasmin evāntaḥpuropavane svāgramahiṣyaiva saṃpādyaḥ kilāyamarthaḥ // (159.1) Par.?
tathāhi bṛhaspatipratimabuddhibhirmantribhir apyabhyūhyānumataḥ // (160.1) Par.?
yadyevaṃ bhāvi nānyadataḥ paramasti kiṃcid adbhutam // (161.1) Par.?
acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ // (162.1) Par.?
kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt // (163.1) Par.?
praśānte ca sahasā dhūmodgame tasmin ahamaviśam // (164.1) Par.?
niśāntodyānam agācca gajagāminī // (165.1) Par.?
āliṅgya ca māṃ sasmitaṃ samabhyadhatta dhūrta siddhaṃ te samīhetam // (166.1) Par.?
avasitaśca paśurasau // (167.1) Par.?
amuṣya pralobhanāya tvadādiṣṭayā diśā mayoktam kitava na sādhayāmi te saundaryam // (168.1) Par.?
evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi kimuta mānuṣīṇām // (169.1) Par.?
madhukara iva nisargacapalo yatra kvacidasajjati bhavādṛśo nṛśaṃsaḥ iti // (170.1) Par.?
tena tu me pādayornipatyābhihitam rambhoru sahasva matkṛtāni duścaritāni // (171.1) Par.?
manasāpi na cintayeyam itaḥ param itaranāram // (172.1) Par.?
tvarasva prastute karmaṇi iti // (173.1) Par.?
tad aham īdṛśena vaivāhikena nepathyena tvām abhisṛtavatī // (174.1) Par.?
prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā // (175.1) Par.?
punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat // (176.1) Par.?
athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam // (177.1) Par.?
akūjacaca sā taṃ janaṃ kṛtāntadṛtīvāhvayantī // (178.1) Par.?
prāvartiṣi cāhamagurucandanapramukhāni hotum // (179.1) Par.?
āyāsīcca rājā yathoktaṃ deśam // (180.1) Par.?
śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya // (181.1) Par.?
na cedanena rūpeṇa matsapatnīr abhiramayiṣyasi tatastvayīdaṃ rūpaṃ saṃkrāmayeyam iti // (182.1) Par.?
sa tadaiva devyaiveyam nopadhiḥ iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya // (183.1) Par.?
smitvā punarmayoktam kiṃ vā śapathena // (184.1) Par.?
kaiva hi mānuṣī māṃ paribhaviṣyati // (185.1) Par.?
yadyapsarobhiḥ saṃgacchase saṃgacchasva kāmam // (186.1) Par.?
kathaya kāni te rahasyāni // (187.1) Par.?
tatkathanānte hi tvatsvarūpabhraṃśaḥ iti // (188.1) Par.?
so 'bravīt asti baddho matpituḥ kanīyānbhrātā prahāravarmā // (189.1) Par.?
taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam // (190.1) Par.?
anujāya viśālavarmaṇe daṇḍacakraṃ puṇḍradeśābhikramaṇāya ditsitam // (191.1) Par.?
pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām // (192.1) Par.?
gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat // (193.1) Par.?
itthamidamaciraprastutaṃ rahasyam // (194.1) Par.?
ityākarṇya tam iyattavāyuḥ // (195.1) Par.?
upapadyasva svakarmocitāṃ gatim iti churikayā dvidhākṛtya kṛttamātraṃ tasmineva pravṛttasphītasarpiṣi hiraṇyaretasy ajūhavam // (196.1) Par.?
abhūccāsau bhasmasāt // (197.1) Par.?
atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān // (198.1) Par.?
savismitavilāsinīsārthamadhye kaṃcid vihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūm ūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam // (199.1) Par.?
alabhe ca tanmukhāttadrājakulasya śīlam // (200.1) Par.?
uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche // (201.1) Par.?
tāṃścābravam āryāḥ rūpeṇaiva saha parivṛttau mama svabhāvaḥ // (202.1) Par.?
ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ // (203.1) Par.?
pitṛvadamuṣminvayaṃ śuśrūṣayaiva vartāmahe // (204.1) Par.?
na hyasti pitṛvadhātparaṃ pātakam iti // (205.1) Par.?
bhrātaraṃ ca viśālavarmāṇamāhūyoktavān vatsa na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatās tyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ // (206.1) Par.?
ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi nādya yātrā yuktā iti // (207.1) Par.?
nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti // (208.1) Par.?
śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti // (209.1) Par.?
ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan // (210.1) Par.?
ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje // (211.1) Par.?
abhajye ca yauvarājyalakṣmyā tadanujñātayā // (212.1) Par.?
prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram // (213.1) Par.?
abhavaṃ ca bhūmitsvatpādalakṣmīsākṣātkriyāmahotsavānandarāśeḥ iti // (214.1) Par.?
śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat // (215.1) Par.?
kiṃ hi buddhimatprayuktaṃ nābhyupaiti śobhām iti // (216.1) Par.?
arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim ācaṣṭāṃ bhavānātmīyacaritam ityādideśa // (217.1) Par.?
so 'pi baddhāñjalirabhidadhe // (218.1) Par.?
iti śrīdaṇḍinaḥ kṛtau daśakumāracarite upahāravarmacaritaṃ nāma tṛtīya ucchvāsaḥ // (219.1) Par.?
Duration=0.88288807868958 secs.