Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9074
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi // (1.1) Par.?
tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ // (2.1) Par.?
kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi // (3.1) Par.?
vāmataścalitadṛṣṭiḥ samayā saudhabhittiṃ citrāstaraṇaśāyinam ativiśrabdhaprasuptam aṅganājanam alakṣayam // (4.1) Par.?
dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam // (5.1) Par.?
atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam // (6.1) Par.?
na tāvadeṣā devayoṣā yato mandamandam indukiraṇaiḥ saṃvāhyamānā kamalinīva saṃkucati // (7.1) Par.?
bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam // (8.1) Par.?
vāsasī ca parībhogānurūpaṃ dhūsarimāṇam ādarśayataḥ tadeṣā mānuṣyeva // (9.1) Par.?
diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ // (10.1) Par.?
āsattyanurūpaṃ punarāśliṣṭā yadi spaṣṭamārtaraveṇaiva saha nidrāṃ mokṣyati // (11.1) Par.?
athāhaṃ na śakṣyāmi cānupaśliṣya śayitum // (12.1) Par.?
ato yadbhāvi tadbhavatu // (13.1) Par.?
bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi // (14.1) Par.?
sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa // (15.1) Par.?
ajaniṣṭa me rāgāviṣṭacetaso 'pi kimapi nidrā // (16.1) Par.?
punar ananukūlasparśaduḥkhāyattagātraḥ prābudhye // (17.1) Par.?
prabuddhasya ca saiva me mahāṭavī tadeva tarutalam sa eva patrāstaraḥ mamābhūt // (18.1) Par.?
vibhāvarī ca vyayāsīt // (19.1) Par.?
abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā // (20.1) Par.?
yadbhāvi tadbhavatu // (21.1) Par.?
nāhamidaṃ tattvato nāvabudhya mokṣyāmi bhūmiśayyām // (22.1) Par.?
yāvadāyuratratyāyai devatāyai pratiśayito bhavāmi iti niścitamatiratiṣṭham // (23.1) Par.?
athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī // (24.1) Par.?
piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye // (25.1) Par.?
gataṃ ca tadvarṣaṃ varṣasahasradīrgham // (26.1) Par.?
atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si // (27.1) Par.?
evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ // (28.1) Par.?
pratyāsanne ca tasmindevagṛhe punaracintayam kathamiha taruṇenānena saha samājaṃ gamiṣyāmi iti // (29.1) Par.?
atha rājñaḥ śrāvastīśvarasya yathārthanāmno dharmavardhanasya kanyāṃ navamālikāṃ gharmakālasubhage kanyāpuravimānaharmyatale viśālakomalatalaṃ śayyātalamadhiśayānāṃ yadṛcchayopalabhya diṣṭyeyaṃ suptā parijanaśca gāḍhanidraḥ // (30.1) Par.?
śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam // (31.1) Par.?
dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ // (32.1) Par.?
bhavedānīṃ bhartṛpārśvagāminī // (33.1) Par.?
gataste śāpaḥ ityanugṛhītā sadya eva pratyāpannamahimā pratinivṛttya dṛṣṭvaiva tvāṃ yathāvadabhyajānām kathaṃ matsuta evāyaṃ vatsasyārthapālasya prāṇabhūtaḥ sakhā pramatiriti pāpayā mayāsmin ajñānād audāsīnyam ācaritam // (34.1) Par.?
api cāyamasyām āsaktabhāvaḥ // (35.1) Par.?
kanyā cainaṃ kāmayate yuvānam // (36.1) Par.?
ubhau cemau lakṣasuptau trapayā sādhvasena vānyonyamātmānaṃ na vivṛṇvāte // (37.1) Par.?
gantavyaṃ ca mayā // (38.1) Par.?
kāmāghrātayāpyanayā kanyayā rahasyarakṣaṇāya na samābhāṣitaḥ sakhījanaḥ parijano vā // (39.1) Par.?
nayāmi tāvatkumāram // (40.1) Par.?
punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam // (41.1) Par.?
evamidaṃ vṛttam // (42.1) Par.?
eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt // (43.1) Par.?
ahaṃ ca pañcabāṇavaśyaḥ śrāvastīm abhyavartiṣi // (44.1) Par.?
mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt // (45.1) Par.?
ahaṃ ca tatra saṃnihitaḥ kiṃcid asmeṣi // (46.1) Par.?
saṃnidhiniṣaṇṇastu me vṛddhaviṭaḥ ko 'pi brāhmaṇaḥ śanakaiḥ smitahetum apṛcchat // (47.1) Par.?
abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti // (48.1) Par.?
so 'pi tajjñaḥ kimajñairebhirvyutpāditaiḥ // (49.1) Par.?
tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat // (50.1) Par.?
prāyudhyata cātisaṃrabdham anuprahārapravṛttasvapakṣamuktakaṇṭhīravaravaṃ vihaṅgamadvayam // (51.1) Par.?
jitaścāsau pratīcyavāṭakukkuṭaḥ // (52.1) Par.?
so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt // (53.1) Par.?
ahaṃ ca gatvā śrāvastīmadhvaśrānto bāhyodyāne latāmaṇḍape śayito 'smi // (54.1) Par.?
haṃsaravaprabodhitaścotthāya kāmapi kvaṇitanūpuramukharābhyāṃ caraṇābhyāṃ madantikam upasarantīṃ yuvatīmadrākṣam // (55.1) Par.?
sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat // (56.1) Par.?
mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ // (57.1) Par.?
kimiti cirasthitikleśo 'nubhūyate // (58.1) Par.?
nanūpaveṣṭavyam ityabhihitā sā sasmitam anugṛhītāsmi iti nyaṣīdat // (59.1) Par.?
saṃkathā ca deśavārtānuviddhā kācanāvayorabhūt // (60.1) Par.?
kathāsaṃśritā ca sā deśātithirasi // (61.1) Par.?
dṛśyante ca te 'dhvaśrāntānīva gātrāṇi // (62.1) Par.?
yadi na doṣo madgṛhe 'dya viśramitumanugrahaḥ kriyatām ityaśaṃsat // (63.1) Par.?
ahaṃ ca ayi mugdhe naiṣa doṣaḥ guṇa eva iti tadanumārgagāmī tadgṛhagato rājārheṇa snānabhojanādinopacaritaḥ sukhaṃ niṣaṇṇo rahasi paryapṛcchaye mahābhāga digantarāṇi bhramatā kaccidasti kiṃcid adbhutaṃ bhavatopalabdham iti // (64.1) Par.?
mamābhavanmanasi mahadidamāśāspadam // (65.1) Par.?
eṣā khalu nikhilaparijanasaṃbādhasaṃlakṣitāyāḥ sakhī rājadārikāyāḥ // (66.1) Par.?
citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā // (67.1) Par.?
yasyāmasahyamadanajvaravyathitonmāditā satī sakhīnirbandhapṛṣṭavikriyānimittā cāturyeṇaitadrūpanirmāṇenaiva samarthamuttaraṃ dattavatī // (68.1) Par.?
rūpasaṃvādācca saṃśayādanayā pṛṣṭo bhindyāmasyāḥ saṃśayaṃ yathānubhavakathanena iti jātaniścayo 'bravam bhadre dehi citrapaṭam iti // (69.1) Par.?
sā tvarpitavatī maddhaste // (70.1) Par.?
punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā // (71.1) Par.?
kilaiṣa svapnaḥ ityālapaṃ ca // (72.1) Par.?
hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvameva vṛttāntamakathayam // (73.1) Par.?
asau ca sakhyā mannimittānyavasthāntarāṇyavarṇayat // (74.1) Par.?
tadākarṇya ca yadi tatra sakhyā madanugrahonmukhaṃ mānasam // (75.1) Par.?
gamaya kānicidahāni // (76.1) Par.?
kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi // (77.1) Par.?
sasaṃbhramaṃ so 'pi viśramayya tathaiva snānabhojanādi kārayitvā rahasyapṛccham ārya kasya hetoracireṇaivapratyāgato 'si // (78.1) Par.?
pratyavādiṣam enam sthāna evāhamāryeṇāsmi pṛṣṭaḥ // (79.1) Par.?
śrūyatām // (80.1) Par.?
asti hi śrāvastī nāma nagarī // (81.1) Par.?
tasyāḥ patirapara iva dharmaputro dharmavardhano nāma rājā // (82.1) Par.?
tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadhanvanaḥ saukumāryaviḍambitanavamālikā navamālikā nāma kanyakā // (83.1) Par.?
sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat // (84.1) Par.?
tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi // (85.1) Par.?
tatprasīda kaṃcid upāyamācaritum // (86.1) Par.?
ayamahaṃ parivartitastrīveṣaste kanyā nāma bhaveyam // (87.1) Par.?
anugataśca mayā tvamupagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi mameyamekaiva duhitā // (88.1) Par.?
jātamātrāyāṃ tvasyāṃ jananyasyāḥ saṃsthitā // (89.1) Par.?
mātā ca pitā ca bhūtvāhameva vyavardhayam // (90.1) Par.?
etadarthameva vidyāmayaṃ śulkam arjituṃ gato 'bhūd avantinagarīm ujjayinīm asmadvaivāhyakulajaḥ ko'pi vipradārakaḥ // (91.1) Par.?
tasmai ceyamanumatā dātum itarasmai na yogyā // (92.1) Par.?
taruṇībhūtā ceyam // (93.1) Par.?
sa ca vilambitaḥ // (94.1) Par.?
tena tamānīya pāṇimasyā grāhayitvā tasmin nyastabhāraḥ saṃnyasiṣye // (95.1) Par.?
durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām viśeṣataś cāmātṛkāṇām iha devaṃ mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam āgato 'smi // (96.1) Par.?
yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti // (97.1) Par.?
sa evamukto niyatamabhimanāyamānaḥ svaduhitṛsaṃnidhau māṃ vāsayiṣyati // (98.1) Par.?
gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati // (99.1) Par.?
tīrthasthānātprācyāṃ diśi gorutāntaram atikramya vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi // (100.1) Par.?
sa khalvaham anabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminn utsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamāje magnopasṛtas tvadabhyāśa evonmaṅkṣyāmi // (101.1) Par.?
punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam // (102.1) Par.?
nṛpātmajā tu māmitastato 'nviṣyānāsādayantī tayā vinā na bhokṣye iti rudantyevāvarodhane sthāsyati // (103.1) Par.?
tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam // (104.1) Par.?
adhītī caturṣvāmnāyeṣu gṛhītī ṣaṭsvaṅgeṣu ānvīkṣikīvicakṣaṇaḥ catuḥṣaṣṭikalāgamaprayogacaturaḥ viśeṣeṇa gajarathaturaṅgatantravit iṣvasanāstrakarmaṇi gadāyuddhe ca nirupamaḥ purāṇetihāsakuśalaḥ kartā kāvyanāṭakākhyāyikānām vettā sopaniṣado 'rthaśāstrasya nirmatsaro guṇeṣu viśrambhī suhṛtsu śakyaḥ saṃvibhāgaśīlaḥ śrutadharaḥ gatasmayaśca // (105.1) Par.?
nāsya doṣamaṇīyāṃsamapyupalabhe // (106.1) Par.?
na ca guṇeṣvavidyamānam // (107.1) Par.?
tanmādṛśasya brāhmaṇamātrasya na labhya eva sambandhī // (108.1) Par.?
duhitaramasmai samarpya vārddhakocitam antyam āśramaṃ saṃkrameyam yadi devaḥ sādhu manyate iti // (109.1) Par.?
sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha // (110.1) Par.?
tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase // (111.1) Par.?
sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati // (112.1) Par.?
so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate iti // (113.1) Par.?
so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇam upakrāntavān // (114.1) Par.?
āsīcca mama samīhitānāmahīnakālasiddhiḥ // (115.1) Par.?
anvabhavaṃ ca madhukara iva navamālikāmārdrasumanasam // (116.1) Par.?
asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanam ityubhayam apekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi iti // (117.1) Par.?
śrutvaitat pramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām // (118.1) Par.?
athedānīmatrabhavānpraviśatu iti mitraguptamaikṣata kṣitīśaputraḥ // (119.1) Par.?
iti śrīdaṇḍinaḥ kṛtau daśakumāracaritaṃ nāma pañcama ucchvāsaḥ // (120.1) Par.?
Duration=0.49584794044495 secs.