UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 8206
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca // (1.1)
Par.?
tasya vidyāgurūn yonisaṃbandhāṃś ca saṃnipātya sarvāṇy udakādīni pretakāryāṇi kuryuḥ // (2.1)
Par.?
pātraṃ cāsya viparyasyeyuḥ // (3.1)
Par.?
dāsaḥ karmakaro vāvakarād amedhyapātram ānīya dāsīghaṭāt pūrayitvā dakṣiṇāmukho yadā viparyasyed amukam anudakaṃ karomi iti nāmagrāham // (4.1)
Par.?
taṃ sarve 'nvālabheran prācīnāvītino muktaśikhāḥ // (5.1)
Par.?
vidyāguravo yonisaṃbandhāś ca vīkṣeran // (6.1)
Par.?
apa upaspṛśya grāmaṃ praviśanti // (7.1)
Par.?
ata uttaraṃ tena sambhāṣya tiṣṭhed ekarātraṃ japansāvitrīm ajñānapūrvam // (8.1)
Par.?
jñānapūrvaṃ ca trirātram // (9.1)
Par.?
yas tu prāyaścittena śudhyet tasmiñ śuddhe śātakumbhamayaṃ pātraṃ puṇyatamāddhradāt pūrayitvā sravantībhyo vā tata enam apa upasparśayeyuḥ // (10.1)
Par.?
athāsmai tatpātram dadyus tat pratigṛhya japecchāntā dyauḥ śāntā pṛthivī śāntaṃ śivam antarikṣaṃ yo rocanas tam iha gṛhṇāmīti // (11.1)
Par.?
etair yajurbhiḥ pāvamānībhis taratsamandībhiḥ kūṣmāṇḍaiś cājyaṃ juhuyāddhiraṇyaṃ brāhmaṇāya dadyāt // (12.1)
Par.?
ācāryāya ca // (13.1)
Par.?
yasya tu prāṇāntikaṃ prāyaścittaṃ sa mṛtaḥ śudhyet // (14.1)
Par.?
sarvāṇy eva tasmin udakādīni pretakarmāṇi kuryuḥ // (15.1)
Par.?
etad eva śāntyudakaṃ sarveṣūpapātakeṣu sarveṣūpapātakeṣu // (16.1) Par.?
Duration=0.14637994766235 secs.