Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 380
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
proktacaitanyarūpasya sākṣātkaraṇamātmanaḥ // (1) Par.?
yat taj jñānaṃ tad evāsya dānaṃ yatnena dīyate // (2) Par.?
paripūrṇaṃ svarūpaṃ svaṃ dīyate khaṇḍyate bhidā // (3) Par.?
dāyate śodhyate rūpam ātmīyaṃ dīyate punaḥ // (4) Par.?
rakṣyate pratyabhijñātaḥ śivātmā svasvabhāvatā // (5) Par.?
dīyate ceti yatnena svātmajñānam anuttaram // (6) Par.?
kṛpayā svātmaśiṣyebhyas tad anenaiva dīyate // (7) Par.?
evaṃ samyagvrataṃ proktaṃ japaṃ caryā ca pālayan // (8) Par.?
śivatulyaḥ sadā svātmaśivārādhanatatparaḥ // (9) Par.?
ayam eva mahāyogī mahāmantradhuraṃdharaḥ // (10) Par.?
antevāsijanasyāntas tattvatas tattvabodhakaḥ // (11) Par.?
ity āha bhagavān īśo nityānugrahakārakaḥ // (12) Par.?
Duration=0.050088882446289 secs.