UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 380
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
proktacaitanyarūpasya sākṣātkaraṇamātmanaḥ // (1)
Par.?
yat taj jñānaṃ tad evāsya dānaṃ yatnena dīyate // (2)
Par.?
paripūrṇaṃ svarūpaṃ svaṃ dīyate khaṇḍyate bhidā // (3) Par.?
dāyate śodhyate rūpam ātmīyaṃ dīyate punaḥ // (4)
Par.?
rakṣyate pratyabhijñātaḥ śivātmā svasvabhāvatā // (5)
Par.?
dīyate ceti yatnena svātmajñānam anuttaram // (6)
Par.?
kṛpayā svātmaśiṣyebhyas tad anenaiva dīyate // (7)
Par.?
evaṃ samyagvrataṃ proktaṃ japaṃ
caryā ca pālayan // (8)
Par.?
śivatulyaḥ sadā svātmaśivārādhanatatparaḥ // (9)
Par.?
ayam eva mahāyogī mahāmantradhuraṃdharaḥ // (10)
Par.?
antevāsijanasyāntas tattvatas tattvabodhakaḥ // (11)
Par.?
ity āha bhagavān īśo nityānugrahakārakaḥ // (12)
Par.?
Duration=0.050088882446289 secs.