Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9078
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
so 'pyācacakṣe deva so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntamutsavasamājamālokayam // (1.1) Par.?
tatra kvacidatimuktakalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantamutkaṇṭhitaṃ yuvānamadrākṣam // (2.1) Par.?
aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti // (3.1) Par.?
so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam // (4.1) Par.?
anayā ca kilāsmai pratiśayitāya svapne samādiṣṭam samutpatsyate tavaikaḥ putraḥ janiṣyate caikā duhitā // (5.1) Par.?
sa tu tasyāḥ pāṇigrāhakamanujīviṣyati // (6.1) Par.?
sā tu saptamād varṣād ārabhyā pariṇayanāt pratimāsaṃ kṛttikāsu kandukanṛtyena guṇavadbhartṛlābhāya māṃ samārādhayatu // (7.1) Par.?
yaṃ cābhilaṣetsāmuṣmai deyā // (8.1) Par.?
sa cotsavaḥ kandukotsavanāmāstu iti // (9.1) Par.?
tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putramasūta // (10.1) Par.?
samutpannā caikā duhitā // (11.1) Par.?
sādya nāma kanyā kandukāvatī somāpīḍāṃ devīṃ kandukavihāreṇārādhayiṣyati // (12.1) Par.?
tasyāstu sakhī candrasenā nāma dhātreyikā mama priyāsīt // (13.1) Par.?
sā caiṣu divaseṣu rājaputreṇa bhīmadhanvanā balavadanuruddhā // (14.1) Par.?
tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti // (15.1) Par.?
asminn eva ca kṣaṇe kimapi nūpurakvaṇitamupātiṣṭhat // (16.1) Par.?
āgatā ca kācidaṅganā dṛṣṭaiva sa enāmutphulladṛṣṭirutthāyopagūḍhakaṇṭhaśca tayā tatraivopāviśat // (17.1) Par.?
aśaṃsacca saiṣā me prāṇasamā yadviraho dahana iva dahati mām // (18.1) Par.?
idaṃ ca me jīvitamapaharatā rājaputreṇa mṛtyuneva niruṣmatāṃ nītaḥ // (19.1) Par.?
na ca śakṣyāmi rājasūnurityamuṣmin pāpamācaritum // (20.1) Par.?
ato 'nayātmānaṃ sudṛṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān iti // (21.1) Par.?
sā tu paryaśrumukhī samabhyadhāt mā sma nātha matkṛte 'dhyavasyaḥ sāhasam // (22.1) Par.?
yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam // (23.1) Par.?
ato 'dyaiva naya māmīpsitaṃ deśam iti // (24.1) Par.?
sa tu māmabhyadhatta bhadra bhavaddṛṣṭeṣu rāṣṭreṣu katamatsamṛddhaṃ sampannasasyaṃ satpuruṣabhūyiṣṭhaṃ ca iti // (25.1) Par.?
tamahamīṣadvihasyābravam bhadra vistīrṇeyamarṇavāmbarā // (26.1) Par.?
na paryanto 'sti sthānasthāneṣu ramyāṇāṃ janapadānām // (27.1) Par.?
apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām // (28.1) Par.?
tato 'hameva bhaveyamadhvadarśī // (29.1) Par.?
tāvatodairata raṇitāni maṇinūpurāṇām // (30.1) Par.?
athāsau jātasaṃbhramā prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīmārādhayitum // (31.1) Par.?
aniṣiddhadarśanā ceyamasminkandukotsave // (32.1) Par.?
saphalamastu yuṣmaccakṣuḥ // (33.1) Par.?
āgacchataṃ draṣṭum // (34.1) Par.?
ahamasyāḥ sakāśavartinī bhaveyam ityayāsīt // (35.1) Par.?
tāmanvayāva cāvām // (36.1) Par.?
mahati ratnaraṅgapīṭhe sthitāṃ prathamaṃ tāmroṣṭhīm apaśyam // (37.1) Par.?
atiṣṭhacca sā sadya eva mama hṛdaye // (38.1) Par.?
na mayānyena vāntarāle dṛṣṭā // (39.1) Par.?
citrīyāviṣṭacittaś cācintayam kimiyaṃ lakṣmīḥ // (40.1) Par.?
nahi nahi // (41.1) Par.?
tasyāḥ kila haste vinyastaṃ kamalam asyāstu hasta eva kamalam // (42.1) Par.?
abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata // (43.1) Par.?
līlāśithilaṃ ca bhūmau muktavatī // (44.1) Par.?
mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt // (45.1) Par.?
amuñcacca // (46.1) Par.?
madhyavilambitadrutalaye mṛdumṛdu ca praharantī tatkṣaṇaṃ cūrṇapadamadarśayat // (47.1) Par.?
praśāntaṃ ca taṃ nirdayaprahārairudapātayat // (48.1) Par.?
viparyayeṇa ca prāśamayat // (49.1) Par.?
pakṣamṛjvāgataṃ ca vāmadakṣiṇābhyāṃ karābhyāṃ paryāyeṇābhighnatī śakuntamivodasthāpayat // (50.1) Par.?
dūrotthitaṃ ca prapatantamāhṛtya gītamārgamāracayat // (51.1) Par.?
pratidiśaṃ ca gamayitvā pratyāgamayat // (52.1) Par.?
evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā // (53.1) Par.?
abhihatya bhūtalākāśayorapi krīḍāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat // (54.1) Par.?
candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat // (55.1) Par.?
ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabhojanādikam anubhāvito 'smi // (56.1) Par.?
sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalam āghaṭṭayantyupāviśat // (57.1) Par.?
ācaṣṭa ca hṛṣṭaḥ kośadāsaḥ bhūyāsamevaṃ yāvadāyur āyatākṣi tvatprasādasya pātram iti // (58.1) Par.?
mayā tu sasmitamabhihitam sakhe kimetadāśāsyam // (59.1) Par.?
asti kiṃcid añjanam // (60.1) Par.?
anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti // (61.1) Par.?
tayā tu smerayāsmi kathitaḥ so 'yamāryeṇājñākaro jano 'tyarthamanugṛhītaḥ yadasminn eva janmani mānuṣaṃ vapurapanīya vānarīkariṣyate // (62.1) Par.?
tadāstāmidam // (63.1) Par.?
anyathāpi siddhaṃ naḥ samīhitam // (64.1) Par.?
adya khalu kandukotsave bhavantamapahasitamanobhavākāramabhilaṣantī roṣādiva śambaradviṣātimātramāyāsyate rājaputrī // (65.1) Par.?
so 'yamartho viditabhāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate // (66.1) Par.?
viditārthastu pārthivastvayā duhituḥ pāṇiṃ grāhayiṣyati // (67.1) Par.?
tataśca tvadanujīvinā rājaputreṇa bhavitavyam // (68.1) Par.?
eṣa hi devatāsamādiṣṭo vidhiḥ // (69.1) Par.?
tvadāyatte ca rājye nālameva tvāmatikramya māmavaroddhuṃ bhīmadhanvā // (70.1) Par.?
tatsahatāmayaṃ tricaturāṇi dināni iti māmāmantrya priyaṃ copagūhya pratyayāsīt // (71.1) Par.?
mama ca kośadāsasya ca taduktānusāreṇa bahuvikalpayatoḥ kathañcid akṣīyata kṣapā // (72.1) Par.?
kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi // (73.1) Par.?
tatraiva copasṛtya rājaputro nirabhimānamanukūlābhiḥ kathābhirmāmanuvartamāno muhūrtamāsta // (74.1) Par.?
nītvā copakāryāmātmasamena snānabhojanaśayanādivyatikareṇopācaram // (75.1) Par.?
talpagataṃ ca svapnenānubhūyamānapriyādarśanāliṅganasukham āyasena nigaḍenātibalavadbahupuruṣaiḥ pīvarabhujadaṇḍoparuddhamabandhayanmām // (76.1) Par.?
pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti // (77.1) Par.?
sa tu labdharājya ivātihṛṣṭaḥ deva yadājñāpayasi iti yathādiṣṭamakarot // (78.1) Par.?
ahaṃ tu nirālambano bhujābhyāmitastataḥ spandamānaḥ kimapi kāṣṭhaṃ daivadattamurasopaśliṣya tāvad aploṣi yāvadapāsaradvāsaraḥ śarvarī ca sarvā // (79.1) Par.?
pratyuṣasyadṛśyata kimapi vahitram // (80.1) Par.?
amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ // (81.1) Par.?
so 'yamapi siñcet sahasraṃ drākṣāṇāṃ kṣaṇenaikena iti // (82.1) Par.?
asminn eva kṣaṇe naikanaukāparivṛtaḥ ko'pi madgurabhyadhāvat // (83.1) Par.?
abibhayur yavanāḥ // (84.1) Par.?
tāvad atijavā naukāḥ śvāna iva varāhamasmatpotaṃ paryarutsata // (85.1) Par.?
prāvartata saṃprahāraḥ // (86.1) Par.?
parājayiṣata yavanāḥ // (87.1) Par.?
tānahamagatīnavasīdataḥ samāśvāsyālapiṣam apanayata me nigalabandhanam // (88.1) Par.?
ayamahamavasādayāmi vaḥ sapatnān iti // (89.1) Par.?
amī tathākurvan sarvāṃśca tānpratibhaṭānbhallavarṣiṇā bhīmaṭaṅkṛtena śārṅgeṇa lavalavīkṛtāṅgān akārṣam // (90.1) Par.?
avaplutya hatavidhvastayodhamasmatpotasaṃsaktapotamamutra nāvikanāyakam anabhisaram abhipatya jīvagrāhamagrahīṣam // (91.1) Par.?
asau cāsītsa eva bhīmadhanvā // (92.1) Par.?
taṃ cāhamavabudhya jātavrīḍamabravam tāta kiṃ dṛṣṭāni kṛtāntavilasitāni iti // (93.1) Par.?
te tu sāṃyātrikā madīyenaiva śṛṅkhalena tamatigāḍhaṃ baddhvā harṣakilakilāravam akurvan māṃ cāpūjayan // (94.1) Par.?
durvārā tu sā naur ananukūlavātanunnā dūramabhipatya kamapi dvīpaṃ nibiḍam āśliṣṭavatī // (95.1) Par.?
tatra ca svādu pānīyamedhāṃsi kandamūlaphalāni saṃjighṛkṣavo gāḍhapātitaśilāvalayam avātarāma // (96.1) Par.?
tatra cāsīnmahāśailaḥ // (97.1) Par.?
so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam // (98.1) Par.?
snātaśca kāṃścid amṛtasvādūn bisabhaṅgān āsvādya aṃsalagnakahlārastīravartinā kenāpi bhīmarūpeṇa brahmarākṣasenābhipatya ko 'si kutastyo 'si iti nirbhartsayatābhyadhīye // (99.1) Par.?
nirbhayena ca mayā so 'bhyadhīyata saumya so 'hamasmi dvijanmā // (100.1) Par.?
śatruhastād arṇavam arṇavādyavananāvam yavananāvaścitragrāvāṇamenaṃ parvatapravaraṃ gataḥ yadṛcchayāsminsarasi viśrāntaḥ bhadraṃ tava iti // (101.1) Par.?
so 'brūta na cedbravīṣi praśnān aśnāmi tvām iti // (102.1) Par.?
mayoktam pṛccha tāvat // (103.1) Par.?
bhavatu iti // (104.1) Par.?
athāvayorekayāryayāsītsaṃlāpa kiṃ krūraṃ strīhṛdayaṃ kiṃ gṛhiṇaḥ priyahitāya dāraguṇāḥ // (105.1) Par.?
kaḥ kāmaḥ saṃkalpaḥ kiṃ duṣkarasādhanaṃ prajñā // (106.1) Par.?
tatra dhūminīgominīnimbavatīnitambavatyaḥ pramāṇam ityupadiṣṭo mayā so 'brūta kathaya kīdṛśyastāḥ iti // (107.1) Par.?
atrodāharaṇam asti trigarto nāma janapadaḥ // (108.1) Par.?
tatrāsangṛhiṇastrayaḥ sphītasāradhanāḥ sodaryā dhanakadhānyakadhanyakākhyāḥ // (109.1) Par.?
teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni // (110.1) Par.?
ta ete gṛhapatayaḥ sarvadhānyanicayamupayujyājāvikaṭaṃ gavalagaṇaṃ gavāṃ yūthaṃ dāsīdāsajanamapatyāni jyeṣṭhamadhyamabhārye ca krameṇa bhakṣayitvā kaniṣṭhabhāryā dhūminī śvo bhakṣaṇīyā iti samakalpayan // (111.1) Par.?
atha kaniṣṭho dhanyakaḥ priyāṃ svāmattumakṣamastayā saha tasyāmeva niśyapāsarat // (112.1) Par.?
mārgaklāntāṃ codvahanvanaṃ jagāhe // (113.1) Par.?
svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt // (114.1) Par.?
tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat // (115.1) Par.?
amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa // (116.1) Par.?
puṣṭaṃ ca tamudriktadhātumekadā mṛgānveṣaṇāya ca prayāte dhanyake sā dhūminī riraṃsayopātiṣṭhata // (117.1) Par.?
bhartsitāpi tena balātkāramarīramat // (118.1) Par.?
nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa // (119.1) Par.?
udañcayantaṃ ca taṃ kūpādapaḥ kṣaṇātpṛṣṭhato gatvā praṇunoda // (120.1) Par.?
taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāśca pūjāḥ // (121.1) Par.?
punaravantirājānugrahād atimahatyā bhūtyā nyavasat // (122.1) Par.?
atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra // (123.1) Par.?
dhanyakastu dattapaścādbandho vadhyabhūmiṃ nīyamānaḥ saśeṣatvādāyuṣaḥ yo mayā vikalīkṛto 'bhimato bhikṣuḥ sa cenme pāpamācakṣīta yukto me daṇḍa ityadīnamadhikṛtaṃ jagāda // (124.1) Par.?
ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe // (125.1) Par.?
kupitena rājñā virūpitamukhī sā duṣkṛtakāriṇī kṛtā śvabhyaḥ pācikā // (126.1) Par.?
kṛtaśca dhanyakaḥ prasādabhūmiḥ tadbravīmi strīhṛdayaṃ krūram iti // (127.1) Par.?
punar anuyukto gominīvṛttāntamākhyātavān asti draviḍeṣu kāñcī nāma nagarī // (128.1) Par.?
tasyāmanekakoṭisāraḥ śreṣṭhiputraḥ śaktikumāro nāmāsīt // (129.1) Par.?
so 'ṣṭādaśavarṣadeśīyaścintāmāpede nāstyadārāṇām ananuguṇadārāṇāṃ vā sukhaṃ nāma // (130.1) Par.?
tatkathaṃ nu guṇavadvindeyaṃ kalatram iti // (131.1) Par.?
atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma // (132.1) Par.?
lakṣaṇajño 'yam ityamuṣmai kanyāḥ kanyāvantaḥ pradarśayāṃbabhūvuḥ // (133.1) Par.?
yāṃ kāṃcillakṣaṇavatīṃ savarṇāṃ kanyāṃ dṛṣṭvā sa kila sma bravīti bhadre śaknoṣi kimanena śāliprasthena guṇavad annam asmān abhyavahārayitum iti // (134.1) Par.?
sa hasitāvadhūto gṛhādgṛhaṃ praviśyābhramat // (135.1) Par.?
ekadā tu śibiṣu paṭṭane saha pitṛbhyām avasitamaharddhim avaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa // (136.1) Par.?
asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca // (137.1) Par.?
raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ // (138.1) Par.?
seyamākṛtirna vyabhicarati śīlam // (139.1) Par.?
āsajati ca me hṛdayamasyāmeva // (140.1) Par.?
tatparīkṣyaināmudvaheyam // (141.1) Par.?
avimṛśyakāriṇāṃ hi niyatamanekāḥ patanty anuśayaparamparāḥ iti snigdhadṛṣṭirācaṣṭa bhadre kaccidasti kauśalaṃ śāliprasthenānena sampannam āhāram asmān abhyavahārayitum iti // (142.1) Par.?
tatastayā vṛddhadāsī sākūtamālokitā // (143.1) Par.?
tasya hastātprasthamātraṃ dhānyamādāya kvacidalindoddeśe susiktasaṃmṛṣṭe dattapādaśaucamupāveśayat // (144.1) Par.?
sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra // (145.1) Par.?
jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ // (146.1) Par.?
jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ // (147.1) Par.?
tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara iti // (148.1) Par.?
tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat // (149.1) Par.?
praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthām ativartamāneṣu saṃkṣipyānalamupahitamukhapidhānayā sthālyānnamaṇḍamagālayat // (150.1) Par.?
darvyā cāvaghaṭya mātrayā parivartya samapakveṣu siktheṣu tāṃ sthālīm adhomukhīm avātiṣṭhipat // (151.1) Par.?
indhanānyantaḥsārāṇyambhasā samabhyukṣya praśamitāgnīni kṛṣṇāṅgārīkṛtya tadarthibhyaḥ prāhiṇot // (152.1) Par.?
ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti // (153.1) Par.?
tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat // (154.1) Par.?
tayā ca snānaśuddhayā dattatailāmalakaḥ krameṇa sasnau // (155.1) Par.?
snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat // (156.1) Par.?
sā tu tāṃ peyāmevāgre samupāharat // (157.1) Par.?
pītvā cāpanītādhvaklamaḥ prahṛṣṭaḥ praklinnasakalagātraḥ sthito 'bhūt // (158.1) Par.?
tatastasya śālyodanasya darvīdvayaṃ dattvā sarpirmātrāṃ sūpamupadaṃśaṃ copajahāra // (159.1) Par.?
imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣamannamabhojayat // (160.1) Par.?
saśeṣa evāndhasyasāvatṛṣyat // (161.1) Par.?
ayācata ca pānīyam // (162.1) Par.?
atha navabhṛṅgārasaṃbhṛtam agurudhūpadhūpitam abhinavapāṭalākusumavāsitam utphullotpalagrathitasaurabhaṃ vāri nālīdhārātmanā pātayāṃbabhūva // (163.1) Par.?
so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau // (164.1) Par.?
śiraḥkampasaṃjñāvāritā ca punaraparakarakeṇācamanamadatta kanyā // (165.1) Par.?
vṛddhayā tu taducchiṣṭamapohya haritagomayopalipte kuṭṭime svamevottarīyakarpaṭaṃ vyavadhāya kṣaṇamaśeta // (166.1) Par.?
parituṣṭaśca vidhivadupayamya kanyāṃ ninye // (167.1) Par.?
nītvaitadanapekṣaḥ kāmapi gaṇikāmavarodhamakarot // (168.1) Par.?
tāmapyasau priyasakhīmivopācarat // (169.1) Par.?
patiṃ ca daivatamiva muktatandrā paryacarat // (170.1) Par.?
gṛhakāryāṇi cāhīnamanvatiṣṭhat // (171.1) Par.?
parijanaṃ ca dākṣiṇyanidhirātmādhīnamakarot // (172.1) Par.?
tadguṇavaśīkṛtaśca bhartā sarvameva kuṭumbaṃ tadāyattameva kṛtvā tadekādhīnajīvitaśarīrastrivargaṃ nirviveśa // (173.1) Par.?
tadbravīmi gṛhiṇaḥ priyahitāya dāraguṇāḥ iti // (174.1) Par.?
tatastenānuyukto nimbavatīvṛttam ākhyātavān asti saurāṣṭreṣu valabhī nāma nagarī // (175.1) Par.?
tasyāṃ guhaguptanāmno guhyakendratulyavibhavasya nāvikapaterduhitā ratnavatī nāma // (176.1) Par.?
tāṃ kila madhumatyāḥ samupāgamya balabhadro nāma sārthavāhaputraḥ paryaṇaiṣīt // (177.1) Par.?
tayāpi navavadhvā rahasi rabhasavighnitasuratasukho jhaṭiti dveṣamalpetaraṃ babandha // (178.1) Par.?
na tāṃ punardraṣṭumiṣṭavān // (179.1) Par.?
tadgṛhāgamanamapi suhṛdvākyaśatātivartī lajjayā parijahāra // (180.1) Par.?
tāṃ ca durbhagāṃ tadāprabhṛtyeva neyaṃ ratnavatī nimbavatī ceyam iti svajanaḥ parijanaśca paribabhūva // (181.1) Par.?
gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat // (182.1) Par.?
tasyāḥ puro rahasi sakaruṇaṃ ruroda // (183.1) Par.?
tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām // (184.1) Par.?
tasyāhamasmyudāharaṇabhūtā // (185.1) Par.?
mātṛpramukho 'pi jñātivargo māmavajñayaiva paśyati // (186.1) Par.?
tena sudṛṣṭāṃ māṃ kuru // (187.1) Par.?
na cettyajeyamadyaiva niṣprayojanānprāṇān // (188.1) Par.?
ā virāmācca me rahasyaṃ nāśrāvyam iti pādayoḥ papāta // (189.1) Par.?
saināmutthāpyodvāṣpovāca vatse mādhyavasyaḥ sāhasam // (190.1) Par.?
iyamasmi tvannideśavartinī // (191.1) Par.?
yāvati mayopayogastāvati bhavāmyananyādhīnā // (192.1) Par.?
yadyevāsi nirviṇṇā tapaścara tvaṃ madadhiṣṭhitā pāralaukikāya kalyāṇāya // (193.1) Par.?
nanvayamudarkaḥ prāktanasya duṣkṛtasya yadanenākāreṇedṛśena śīlena jātyā caivaṃbhūtayā samanugatā satī akasmād eva bhartṛdveṣyatāṃ gatāsi // (194.1) Par.?
yadi kaścidastyupāyaḥ patidrohapratikriyāyai darśayāmum matirhi te paṭīyasī iti // (195.1) Par.?
athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām // (196.1) Par.?
atastacchuśrūṣaṇābhyupāyahetubhūtaṃ kiṃcid ācaraṇīyam // (197.1) Par.?
astyasmatprātiveśyo vaṇigabhijanena vibhavena rājāntaraṅgabhāvena ca sarvapaurānatītya vartate // (198.1) Par.?
tasya kanyā kanakavatī nāma matsamānarūpāvayavā mamātisnigdhā sakhī // (199.1) Par.?
tayā saha tadvimānaharmyatale tato 'pi dviguṇamaṇḍitā vihariṣyāmi // (200.1) Par.?
tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ // (201.1) Par.?
samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bhraṃśayeyam // (202.1) Par.?
atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma // (203.1) Par.?
tvāmiyamanavastho niṣkaruṇaśceti ratnavatīnimittamatyarthaṃ nindati // (204.1) Par.?
tadeṣa kanduko vipakṣadhanaṃ pratyarpaṇīyam iti // (205.1) Par.?
sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati // (206.1) Par.?
tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti // (207.1) Par.?
harṣābhyupetayā cānayā tathaiva sampāditam // (208.1) Par.?
athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasābharaṇām ādāya niśi nīrandhre tamasi prāvasat // (209.1) Par.?
sā tu tāpasī vārtāmāpādayat mandena mayā nirnimittamupekṣitā ratnavatī śvaśurau ca paribhūtau suhṛdaścātivartitāḥ // (210.1) Par.?
tadatraiva saṃsṛṣṭo jīvituṃ jihremīti balabhadraḥ pūrvedyurmāmakathayat // (211.1) Par.?
nūnamasau tena nītā vyaktiścācirādbhaviṣyati iti // (212.1) Par.?
tacchrutvā tadbāndhavāstadanveṣaṇāṃ prati śithilayatnāstasthuḥ // (213.1) Par.?
ratnavatī tu mārge kāṃcit paṇyadāsīṃ saṃgṛhya tayohyamānapātheyādyupaskarā kheṭakapuramagamat // (214.1) Par.?
amutra ca vyavahārakuśalo balabhadraḥ svalpenaiva mūlena mahaddhanam upārjayat // (215.1) Par.?
paurāgragaṇyaścāsīt // (216.1) Par.?
parijanaśca bhūyānarthavaśātsamājagāma // (217.1) Par.?
tatastāṃ prathamadāsīm na karma karoṣi dṛṣṭaṃ muṣṇāsi apriyaṃ bravīṣi iti paruṣamuktvā bahvatāḍayat // (218.1) Par.?
ceṭī tu prasādakālopākhyātarahasyasya vṛttāntaikadeśamāttaroṣā nirbibheda // (219.1) Par.?
tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ // (220.1) Par.?
tasya sarvasvaharaṇaṃ na bhavadbhiḥ pratibandhanīyam iti nitarām abhartsyata // (221.1) Par.?
bhītaṃ ca balabhadram abhijagāda ratnavatī na bhetavyam // (222.1) Par.?
brūhi neyaṃ nidhipatidattakanyā kanakavatī // (223.1) Par.?
valabhyām eva gṛhaguptaduhitā ratnavatī nāmeyaṃ dattā pitṛbhyāṃ mayā ca nyāyoḍhā // (224.1) Par.?
na cetpratītha praṇidhiṃ prahiṇutāsyā bandhupārśvam iti // (225.1) Par.?
balabhadrastu tathoktvā śreṇīprātibhāvyena tāvadavātiṣṭhata yāvattatpuravṛddhalekhyalabdhavṛttānto gṛhaguptaḥ kheṭakapuramāgatya saha jāmātrā duhitaramatiprītaḥ pratyanaiṣīt // (226.1) Par.?
tathā dṛṣṭvā ratnavatīṃ kanakavatīti bhāvayatastasyaiva balabhadrasyātivallabhā jātā // (227.1) Par.?
tad bravīmi kāmo nāma saṃkalpaḥ iti // (228.1) Par.?
tadanantaramasau nitambavatīvṛttāntam aprākṣīt // (229.1) Par.?
so 'hamabravam asti śūraseneṣu mathurā nāma nagarī // (230.1) Par.?
tatra kaścitkulaputraḥ kalāsu gaṇikāsu cātiraktaḥ mitrārthaṃ svabhujamātranirvyūḍhānekakalahaḥ kalahakaṇṭaka iti karkaśairabhikhyāpitākhyaḥ pratyavātsīt // (231.1) Par.?
sa caikadā kasyacidāgantościtrakarasya haste citrapaṭaṃ dadarśa // (232.1) Par.?
tatra kācid ālekhyagatā yuvatirālokamātreṇaiva kalahakaṇṭakasya kāmāturaṃ cetaścakāra // (233.1) Par.?
sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ // (234.1) Par.?
na caiṣā proṣitabhartṛkā pravāsacihnasya veṇyāderadarśanāt // (235.1) Par.?
lakṣma caitaddakṣiṇapārśvavarti // (236.1) Par.?
tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti // (237.1) Par.?
sa tamabhipraśasyāśaṃsat satyamidam // (238.1) Par.?
avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti // (239.1) Par.?
sa tadaivonmanāyamānas taddarśanāya parivavrājojjayinīm // (240.1) Par.?
bhārgavo nāma bhūtvā bhikṣānibhena tadgṛhaṃ praviśya tāṃ dadarśa // (241.1) Par.?
dṛṣṭvā cātyārūḍhamanmatho nirgatya pauramukhyebhyaḥ śmaśānarakṣāmayācata // (242.1) Par.?
alabhata ca // (243.1) Par.?
tatra labdhaiśca śavāvaguṇṭhanapaṭādibhiḥ kāmapyarhantikāṃ nāma śramaṇikāmupāsāṃcakre // (244.1) Par.?
tanmukhena ca nitambavatīmupāṃśu mantrayāmāsa // (245.1) Par.?
sā caināṃ nirbhartsayantī pratyācacakṣe // (246.1) Par.?
śramaṇikāmukhācca duṣkaraśīlabhraṃśāṃ kulastriyamupalabhya rahasi dūtikāmaśikṣayat bhūyo 'pyupatiṣṭha sārthavāhabhāryām // (247.1) Par.?
brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate // (248.1) Par.?
etadapi tvām apyudārayā samṛddhyā rūpeṇātimānuṣeṇa prathamena vayasopapannāṃ kimitaranārīsulabhaṃ cāpalaṃ spṛṣṭaṃ na veti parīkṣā kṛtā // (249.1) Par.?
tuṣṭāsmi tathaivamaduṣṭabhāvatayā // (250.1) Par.?
tvāmidānīmutpannāpatyāṃ draṣṭumicchāmi // (251.1) Par.?
bhartā tu bhavatyāḥ kenacidgraheṇādhiṣṭhitaḥ pāṇḍurogadurbalo bhoge cāsamarthaḥ sthito 'bhūt // (252.1) Par.?
na ca śakyaṃ tasya vighnam apratikṛtyāpatyam asmāllabdhum // (253.1) Par.?
ataḥ prasīda // (254.1) Par.?
vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi // (255.1) Par.?
uparyasāvuttamadhātupuṣṭim ūrjitāpatyotpādanakṣamām āsādayiṣyati // (256.1) Par.?
anuvartiṣyate devīmivātra bhavatīm // (257.1) Par.?
nātra śaṅkā kāryā iti // (258.1) Par.?
sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti // (259.1) Par.?
sā tathaivopagrāhitavatī // (260.1) Par.?
so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat // (261.1) Par.?
sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye // (262.1) Par.?
sa dhūrtaḥ vikreṣye iti tena nūpureṇa tamanantakīrtim upāsasāda // (263.1) Par.?
sa dṛṣṭvā mama gṛhiṇyā evaiṣa nūpuraḥ kathamayamupalabdhastvayā iti tam abruvāṇaṃ nirbandhena papraccha // (264.1) Par.?
sa tu vaṇiggrāmasyāgre vakṣyāmi iti sthito 'bhūt // (265.1) Par.?
punarasau gṛhiṇyai svanūpurayugalaṃ preṣaya iti saṃdideśa // (266.1) Par.?
sa ca salajjaṃ sasādhvasaṃ cādya rātrau viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ // (267.1) Par.?
so 'dyāpyanviṣṭo na dṛṣṭaḥ sa punarayaṃ dvitīya ityaparaṃ prāhiṇot // (268.1) Par.?
anayā ca vārtayāmuṃ puraskṛtya sa vaṇik vaṇigjanasamājamājagāma // (269.1) Par.?
sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi // (270.1) Par.?
lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapi śmaśānam adhiśaye // (271.1) Par.?
aparedyurdagdhādagdhaṃ mṛtakaṃ citāyāḥ prasabhamākarṣantī śyāmākārāṃ nārīmapaśyam // (272.1) Par.?
arthalobhāttu nigṛhya sādhvasaṃ sā gṛhītā śastrikayorumūle yadṛcchayā kiṃcid ullikhitam // (273.1) Par.?
eva ca nūpuraścaraṇādākṣiptaḥ // (274.1) Par.?
tāvatyeva drutagatiḥ sā palāyiṣṭa // (275.1) Par.?
so 'yamasyāgamaḥ // (276.1) Par.?
paraṃ bhavantaḥ pramāṇam iti // (277.1) Par.?
vimarśena ca tasyāḥ śākinītvamaikamatyena paurāṇāmabhimatamāsīt // (278.1) Par.?
bhartrā ca parityaktā tasminn eva śmaśāne bahu vilapya pāśenodbadhya kartukāmā tena dhūrtena naktamagṛhyata // (279.1) Par.?
anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ // (280.1) Par.?
tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot // (281.1) Par.?
tadidamuktam duṣkarasādhanaṃ prajñā iti // (282.1) Par.?
idamākarṇya brahmarākṣaso mām apūpujat // (283.1) Par.?
asminn eva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan // (284.1) Par.?
ahaṃ tu kiṃ nvidam ity uccakṣur ālokayankamapi rākṣasaṃ kāṃcid aṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam // (285.1) Par.?
kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye // (286.1) Par.?
sa tu matsaṃbandhī brahmarākṣasaḥ tiṣṭha tiṣṭha pāpa kvāpaharasi iti bhartsayannutthāya rākṣasena samasṛjyata // (287.1) Par.?
tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam // (288.1) Par.?
upagṛhya ca vepamānāṃ saṃmīlitākṣīṃ madaṅgasparśasukhenodbhinnaromāñcāṃ tādṛśīmeva tām anavatārayann atiṣṭham // (289.1) Par.?
tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām // (290.1) Par.?
punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam // (291.1) Par.?
sā hi mayā samāśvāsyamānā tiryaṅmām abhinirūpya jātapratyabhijñā sakaruṇaṃ arodīt // (292.1) Par.?
avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi // (293.1) Par.?
tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam // (294.1) Par.?
tatra ca mām acakamata kāmarūpa eṣa rākṣasādhamaḥ // (295.1) Par.?
so 'yaṃ mayā bhītayāvadhūtaprārthanaḥ sphurantīṃ māṃ nigṛhyābhyadhāvat // (296.1) Par.?
atraivamavasito 'bhūt // (297.1) Par.?
ahaṃ ca daivāttavaiva jīviteśasya haste patitā // (298.1) Par.?
bhadraṃ tava iti // (299.1) Par.?
śrutvā ca tayā sahāvaruhya nāvamadhyāroham // (300.1) Par.?
muktā ca nauḥ prativātapreritā tāmeva dāmaliptāṃ pratyupātiṣṭhat // (301.1) Par.?
avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate // (302.1) Par.?
saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma // (303.1) Par.?
athāhamasmai rājñe yathāvṛttamākhyāya tadapatyadvayaṃ pratyarpitavān // (304.1) Par.?
prītena tena jāmātā kṛto 'smi dāmalipteśvareṇa // (305.1) Par.?
tatputro madanujīvī jātaḥ // (306.1) Par.?
madājñaptena cāmunā prāṇavadujjhitā candrasenā kośadāsamabhajat // (307.1) Par.?
tataśca siṃhavarmasāhāyyārtham atrāgatya bhartus tava darśanotsavasukhamanubhavāmi iti // (308.1) Par.?
śrutvā citreyaṃ daivagatiḥ // (309.1) Par.?
avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe // (310.1) Par.?
iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mitraguptacaritaṃ nāma ṣaṣṭha ucchvāsaḥ // (311.1) Par.?
Duration=1.1550478935242 secs.