Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9094
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājādhirājanandana nagarandhragatasya te gatiṃ jñāsyannahaṃ ca gataḥ kadācitkaliṅgān // (1) Par.?
kaliṅganagarasya nātyāsannasaṃsthitajanadāhasthānasaṃsaktasya kasyacit kāntāradharaṇijasyāstīrṇasarasakisalayasaṃstare tale nipadya nidrālīḍhadṛṣṭiraśayiṣi // (2) Par.?
galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ // (3) Par.?
kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam // (4) Par.?
tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam // (5) Par.?
tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ kiṃ karaṇīyam dīyatāṃ nideśaḥ ityatiṣṭhat // (6) Par.?
ādiṣṭaścāyaṃ tenātinikṛṣṭāśayena gaccha kaliṅgarājasya kardanasya kanyāṃ kanakalekhāṃ kanyāgṛhādihānaya iti // (7) Par.?
sa ca tathākārṣīt // (8) Par.?
tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata // (9) Par.?
jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām // (10) Par.?
tannidhyāya hṛṣṭataraḥ sa rākṣasaḥ kṣīṇādhirakathayat ārya kadaryasyāsya kadarthanānna kadācin nidrāyāti netre // (11) Par.?
tarjayati trāsayati ca akṛtye cājñāṃ dadāti // (12) Par.?
tadatra kalyāṇarāśinā sādhīyaḥ kṛtam // (13) Par.?
yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāṃcid ājñāṃ cikīrṣati // (14) Par.?
ādiśa alaṃ kālaharaṇena ityanaṃsīt // (15) Par.?
ādiśaṃ ca tam sakhe saiṣā sajjanācaritā saraṇiḥ yadaṇīyasi kāraṇe 'naṇīyān ādaraḥ saṃdṛśyate // (16) Par.?
na cedidaṃ necchasi seyaṃ saṃnatāṅgayaṣṭir akleśārhā satyanenākṛtyakāriṇātyarthaṃ kleśitā tannayaināṃ nijanilayam // (17) Par.?
nānyaditaḥ kiṃcid asti cittārādhanaṃ naḥ iti // (18) Par.?
atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi // (19) Par.?
yathā te caraṇasarasijarajaḥkaṇikā tathāhaṃ cintanīyā // (20) Par.?
yadyasti dayā te 'tra jane ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām // (21) Par.?
yadi ca kanyāgārādhyāsane rahasyakṣaraṇād anartha āśaṅkyeta naitadasti // (22) Par.?
raktatarā hi nastatrasakhyaśceṭyaśca // (23) Par.?
yathā na kaścidetajjñāsyati tathā yatiṣyante iti // (24) Par.?
sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām // (25) Par.?
janaṃ cainaṃ saha nayānayā kanyayā kanyāgṛhaṃ hariṇanayanayā iti // (26) Par.?
nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham // (27) Par.?
sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt // (28) Par.?
athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā // (29) Par.?
dattā ceyaṃ cittajena garīyasā sākṣīkṛtya rāgānalam // (30) Par.?
tadanenāścaryaratnena nalinākṣasya te ratnaśailaśilātalasthiraṃ rāgataralenālaṃkriyatāṃ hṛdayam // (31) Par.?
asyāścaritārthaṃ stanataṭaṃ gāḍhāliṅganaiḥ sadṛśatarasya sahacarasya ca iti // (32) Par.?
tataḥ sakhījanenātidakṣiṇena dṛḍhatarīkṛtasnehanigalastayā saṃnatāṅgyā saṃgatyāraṃsi // (33) Par.?
atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt // (34) Par.?
atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā // (35) Par.?
tadāhaṃ dāhenānaṅgadahanajanitenāntaritāhāracintaś cintayan dayitāṃ galitagātrakāntirityatarkayam gatā sā kaliṅgarājatanayā janayitrā janayitryā ca sahārihastam // (36) Par.?
nirastadhairyastāṃ sa rājā niyataṃ saṃjighṛkṣet // (37) Par.?
tadasahā ca sā satī gararasādinā sadyaḥ saṃtiṣṭheta // (38) Par.?
tasyāṃ ca tādṛśīṃ daśāṃ gatāyāṃ janasyāsyānanyajena hanyeta śarīradhāraṇā // (39) Par.?
sā kā syādgatiḥ iti // (40) Par.?
atrāntara āndhranagarādāgacchannagrajaḥ kaścidaikṣyata // (41) Par.?
tena ceyaṃ kathā kathitā yathā kila jayasiṃhenānekanikāradattasaṃgharṣaṇajighāṃsitaḥ sa kardanaḥ kanakalekhādarśanaidhitena rāgeṇārakṣyata // (42) Par.?
sā ca dārikā yakṣeṇa kenacidadhiṣṭhitā na tiṣṭhatyagre narāntarasya // (43) Par.?
āyasyati ca narendrasārthasaṃgrahaṇena tannirākariṣyannarendro na cāsti siddhiḥ iti // (44) Par.?
tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam // (45) Par.?
tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam // (46) Par.?
ayāsiṣaṃ ca dinaiḥ kaiścidāndhranagaram // (47) Par.?
tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati // (48) Par.?
asatyena nāsyāsyaṃ saṃsṛjyate // (49) Par.?
saśarīraścaiṣa dayārāśiḥ // (50) Par.?
etatsaṃgraheṇādya ciraṃ caritārthā dīkṣā // (51) Par.?
taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ // (52) Par.?
na tasya śakyaṃ śakteriyattājñānam // (53) Par.?
na cāsyāhaṅkārakaṇikā iti // (54) Par.?
sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa // (55) Par.?
dhyānadhīraḥ sthānadarśitajñānasaṃnidhiścainaṃ nirīkṣya nicāyyākathayam tāta sthāna eṣa hi yatnaḥ // (56) Par.?
tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam // (57) Par.?
na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti // (58) Par.?
tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam // (59) Par.?
ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam // (60) Par.?
kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam // (61) Par.?
yāte ca dinatraye astagiriśikharagairikataṭasādhāraṇachāyatejasi // (62) Par.?
acalarājakanyakākadarthanayāntarikṣākhyena śaṅkaraśarīreṇa saṃsṛṣṭāyāḥ saṃdhyāṅganāyāḥ raktacandanacarcitaikastanakalaśadarśanīye dinādhināthe janādhināthaḥ sa āgatya janasyāsya dharaṇinyastacaraṇanakhakiraṇacchāditakirīṭaḥ kṛtāñjaliratiṣṭhat // (63) Par.?
ādiṣṭaśca diṣṭyā dṛṣṭeṣṭasiddhiḥ // (64) Par.?
iha jagati hi na nirīhaṃ dehinaṃ śriyaḥ saṃśrayante // (65) Par.?
śreyāṃsi ca sakalānyanalasānāṃ haste nityasāṃnidhyāni // (66) Par.?
yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam yatheha te 'dya siddhiḥ syāt // (67) Par.?
tadetasyāṃ niśi galadardhāyāṃ gāhanīyam // (68) Par.?
gāhanānantaraṃ ca salilatale satatagatīnantaḥsaṃcāriṇaḥ saṃnigṛhya yathāśakti śayyā kāryā // (69) Par.?
tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam // (70) Par.?
śānte ca tatra salilaraṭite klinnagātraḥ kiṃcidāraktadṛṣṭir yenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye // (71) Par.?
sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt // (72) Par.?
asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ // (73) Par.?
taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā // (74) Par.?
kastatra tajjānāti yacchidreṇārayaścikīrṣanti iti // (75) Par.?
tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ // (76) Par.?
tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata rājan atra te janānte ciraṃ sthitam na caikatra cirasthānaṃ naḥ śastam // (77) Par.?
kṛtakṛtyaśceha na draṣṭāsi // (78) Par.?
yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiṃcid anācarya kāryaṃ gatirāryagarhyā iti // (79) Par.?
tatraitaccirasthānasya kāraṇam // (80) Par.?
taccādya siddham // (81) Par.?
gaccha gṛhān // (82) Par.?
yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti // (83) Par.?
sa kila kṛtajñatāṃ darśayan asiddhireṣā siddhiḥ yadasaṃnidhirihāryāṇām // (84) Par.?
kaṣṭā ceyaṃ niḥsaṅgatā yā nirāgasaṃ dāsajanaṃ tyājayati // (85) Par.?
na ca niṣedhanīyā garīyasāṃ giraḥ iti snānāya gṛhānayāsīt // (86) Par.?
ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ // (87) Par.?
sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata // (88) Par.?
gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam // (89) Par.?
kharatarakāladaṇḍaghaṭṭanāticaṇḍaiśca karacaraṇaghātairnirdayadattanigrahaḥ kṣaṇenaikenājahātsa ceṣṭām // (90) Par.?
tataścākṛṣya taccharīraṃ chidre nidhāya nīrānnirayāsiṣam // (91) Par.?
saṃgatānāṃ ca sainikānāṃ tad atyacitrīyatākārāntaragrahaṇam // (92) Par.?
gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam // (93) Par.?
nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt // (94) Par.?
adya sakalanāstikānāṃ jāyeta lajjānataṃ śiraḥ // (95) Par.?
tadidānīṃ candraśekharanarakaśāsanasarasijāsanādīnāṃ tridaśeśānāṃ sthānānyādararacitanṛtyagītārādhanāni kriyantām // (96) Par.?
hriyantāṃ ca gṛhāditaḥ kleśanirasanasahāny arthisārthair dhanāni iti // (97) Par.?
āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ // (98) Par.?
sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti // (99) Par.?
atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam // (100) Par.?
kathaṃ caitat // (101) Par.?
kathaya iti snehaniryantraṇaṃ śanairagādīt // (102) Par.?
ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti // (103) Par.?
tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam // (104) Par.?
atraiva khalu phalitamatikaṣṭaṃ tapaḥ tiṣṭhatu tāvannarma // (105) Par.?
harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam ityabhidhāya punaḥ avataratu bhavān iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ // (106) Par.?
iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mantraguptacaritaṃ nāma saptama ucchvāsaḥ // (107) Par.?
Duration=0.19218993186951 secs.