Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice, fast, upavāsa, upavasatha, vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7340
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vratamupaiṣyan / (1.1) Par.?
antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati // (1.2) Par.?
so 'gnim evābhīkṣamāṇo vratamupaiti / (2.1) Par.?
agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti // (2.2) Par.?
atha saṃsthite visṛjate / (3.1) Par.?
agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt // (3.2) Par.?
dvayaṃ vā idaṃ na tṛtīyamasti / (4.1) Par.?
satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti // (4.2) Par.?
sa vai satyameva vadet / (5.1) Par.?
etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati // (5.2) Par.?
atha saṃsthite visṛjate / (6.1) Par.?
idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta // (6.2) Par.?
athāto 'śanānaśanasyaiva / (7.1) Par.?
tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ // (7.2) Par.?
ed. p. 2
tannvevānavakᄆptam / (8.1) Par.?
yo manuṣyeṣv anaśnatsu pūrvo 'śnīyād atha kimu yo deveṣv anaśnatsu pūrvo 'śnīyāt tasmād u naivāśnīyāt // (8.2) Par.?
tad u hovāca yājñavalkyaḥ / (9.1) Par.?
yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti // (9.2) Par.?
sa vā āraṇyamevāśnīyāt / (10.1) Par.?
yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māsānme pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt // (10.2) Par.?
sa āhavanīyāgāre vaitāṃ rātrīṃ śayīta / (11.1) Par.?
gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ // (11.2) Par.?
sa vai prātar apa eva / (12.1) Par.?
prathamena karmaṇābhipadyate 'paḥ praṇayati yajño vā āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti // (12.2) Par.?
sa praṇayati / (13.1) Par.?
kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti // (13.2) Par.?
yad v evāpaḥ praṇayati / (14.1) Par.?
adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti // (14.2) Par.?
yadvevāsyātra / (15.1) Par.?
hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno nābhyāpayati tadevāsyaitena sarvam āptam bhavati // (15.2) Par.?
yadvevāpaḥ praṇayati / (16.1) Par.?
devānha vai yajñena yajamānāṃstān asurarakṣasāni rarakṣur na yakṣyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi // (16.2) Par.?
tato devā etaṃ vajraṃ dadṛśuḥ / (17.1) Par.?
yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati // (17.2) Par.?
ed. p. 3
tā utsicyottareṇa gārhapatyaṃ sādayati / (18.1) Par.?
yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti // (18.2) Par.?
sa yadgārhapatye sādayati / (19.1) Par.?
gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati // (19.2) Par.?
tā uttareṇāhavanīyam praṇayati / (20.1) Par.?
yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete // (20.2) Par.?
yoṣā
n.s.f.
vai
indecl.
ap.
n.p.f.
root
vṛṣan
n.s.m.
∞ agni.
n.s.m.
root
mithuna
n.s.n.
eva
indecl.
∞ etad
n.s.n.
prajanana
n.s.n.
kṛ.
3. sg., Ind. pass.
root
evam
indecl.
∞ iva
indecl.
hi
indecl.
mithuna
n.s.n.
kᄆp.
PPP, n.s.n.
root
uttaratas
indecl.
hi
indecl.
strī
n.s.f.
puṃs
ac.s.m.
∞ upaśī.
3. sg., Pre. ind.
root
tā nāntareṇa saṃcareyuḥ / (21.1) Par.?
nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati // (21.2) Par.?
atha tṛṇaiḥ paristṛṇāti / (22.1) Par.?
dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate // (22.2) Par.?
Duration=0.32297992706299 secs.