Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9105
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ // (1) Par.?
sa ca trāsagadgadamagadat mahābhāga kliṣṭasya me kriyatāmārya sāhāyyakam // (2) Par.?
asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ // (3) Par.?
tamalamasmi nāhamuddhartum // (4) Par.?
iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti // (5) Par.?
so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt // (6) Par.?
sa puṇyaiḥ karmabhiḥ prāṇya puruṣāyuṣam punarapuṇyena prajānām agaṇyatāmareṣu // (7) Par.?
tadanantaram anantavarmā nāma tadāyatiravanimadhyatiṣṭhat // (8) Par.?
sa sarvaguṇaiḥ samṛddho 'pi daivāddaṇḍanītyāṃ nātyādṛto 'bhūt // (9) Par.?
tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate // (10) Par.?
buddhiśca nisargapaṭvī kalāsu nṛtyagītādiṣu citreṣu ca kāvyavistareṣu prāptavistarā tavetarebhyaḥ prativiśiṣyate // (11) Par.?
tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ // (12) Par.?
buddhihīno hi bhūbhṛdatyucchrito 'pi parair adhyāruhyamāṇam ātmānaṃ na cetayate // (13) Par.?
na ca śaktaḥ sādhyaṃ sādhanaṃ vā vibhajya vartitum // (14) Par.?
ayathāvṛttaśca karmasu pratihanyamānaḥ svaiḥ paraiśca paribhūyate // (15) Par.?
na cāvajñātasyājñā prabhavati prajānāṃ yogakṣemārādhanāya // (16) Par.?
atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta // (17) Par.?
āgamadīpadṛṣṭena khalvadhvanā sukhena vartate lokayātrā // (18) Par.?
divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti // (19) Par.?
tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām // (20) Par.?
tadarthānuṣṭhānena cāvarjitaśaktisiddhir askhalitaśāsanaḥ śādhi ciramudadhimekhalāmurvīm iti // (21) Par.?
etadākarṇya sthāna eva gurubhiranuśiṣṭam // (22) Par.?
tathā kriyate ityantaḥpuramaviśat // (23) Par.?
tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti // (24) Par.?
tebhyo 'pi ghoratarāḥ pāṣaṇḍinaḥ putradāraśarīrajīvitānyapi mocayanti // (25) Par.?
yadi kaścitpaṭujātīyo nāsyai mṛgatṛṣṇikāyai hastagataṃ tyaktumicchet // (26) Par.?
tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti // (27) Par.?
sa punarimānpratyāha ko 'sau mārgaḥ iti // (28) Par.?
punarime bruvate nanu catasro rājavidyāstrayī vārtānvīkṣikī daṇḍanītiriti // (29) Par.?
tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām // (30) Par.?
adhīṣva tāvaddaṇḍanītim // (31) Par.?
iyamidānīmācāryaviṣṇuguptena mauryārthe ṣaḍbhiḥ ślokasahasraiḥ saṃkṣiptā // (32) Par.?
saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā iti // (33) Par.?
sa tathā ityadhīte // (34) Par.?
śṛṇoti ca // (35) Par.?
tatraiva jarāṃ gacchati // (36) Par.?
tattu kila śāstraṃ śāstrāntarānubandhi // (37) Par.?
sarvameva vāṅmayam aviditvā na tattvato 'dhigaṃsyate // (38) Par.?
bhavatu kālena bahunālpena vā tadarthādhigatiḥ // (39) Par.?
adhigataśāstreṇa cādāveva putradāramapi na viśvāsyam // (40) Par.?
ātmakukṣerapi kṛte taṇḍulairiyadbhiriyānodanaḥ sampadyate // (41) Par.?
iyata odanasya pākāyaitāvad indhanaṃ paryāptamiti mānonmānapūrvakaṃ deyam // (42) Par.?
utthitena ca rājñā kṣālitākṣālite mukhe muṣṭimardhamuṣṭiṃ vābhyantarīkṛtya kṛtsnamāyavyayajātamahnaḥ prathame 'ṣṭame vā bhāge śrotavyam // (43) Par.?
śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ // (44) Par.?
dvitīye 'nyonyaṃ vivadamānānāṃ janānāmākrośāddahyamānakarṇaḥ kaṣṭaṃ jīvati / (45.1) Par.?
tatrāpi prāḍvivākādayaḥ svecchayā jayaparājayau vidadhānāḥ pāpenākīrtyā ca bhartāramātmanaścārthairyojayanti // (45.2) Par.?
tṛtīye snātuṃ ca labhate // (46) Par.?
bhuktasya yāvad andhaḥ pariṇāmas tāvadasya viṣabhayaṃ na śāmyatyeva // (47) Par.?
caturthe hiraṇyapratigrahāya hastaṃ prasārayannevottiṣṭhati // (48) Par.?
pañcame mantracintayā mahāntamāyāsamanubhavati // (49) Par.?
tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti // (50) Par.?
bāhyābhyantarāṃśca kopān gūḍham utpādya prakāśaṃ praśamayanta iva svāminamavaśamavagṛhṇanti // (51) Par.?
ṣaṣṭhe svairavihāro mantro vā sevyaḥ // (52) Par.?
so 'syaitāvānsvairavihārakālo yasya tisrastripādottarā nāḍikāḥ // (53) Par.?
saptame caturaṅgabalapratyavekṣaṇaprayāsaḥ // (54) Par.?
aṣṭame 'sya senāpatisakhasya vikramacintākleśaḥ // (55) Par.?
punarupāsyaiva saṃdhyām prathame rātribhāge gūḍhapuruṣā draṣṭavyāḥ // (56) Par.?
tanmukhena cātinṛśaṃsāḥ śastrāgnirasapraṇidhayo 'nuṣṭheyāḥ // (57) Par.?
dvitīye bhojanānantaraṃ śrotriya iva svādhyāyamārabheta // (58) Par.?
tṛtīye tūryaghoṣeṇa saṃviṣṭaścaturthapañcamau śayīta kila // (59) Par.?
kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet // (60) Par.?
punaḥ ṣaṣṭhe śāstracintākāryacintārambhaḥ // (61) Par.?
saptame tu mantragraho dūtābhipreṣaṇāni ca // (62) Par.?
dūtāśca nāmobhayatra priyākhyānalabdhān arthān vītaśulkabādhavartmani vāṇijyayā vardhayantaḥ kāryam avidyamānam api leśenotpādyānavarataṃ bhramanti // (63) Par.?
aṣṭame purohitādayo 'bhyetyainam āhuḥ adya dṛṣṭo duḥsvapnaḥ // (64) Par.?
duḥsthā grahāḥ śakunāni cāśubhāni // (65) Par.?
śāntayaḥ kriyantām // (66) Par.?
sarvamastu sauvarṇameva homasādhanam // (67) Par.?
evaṃ sati karma guṇavadbhavati // (68) Par.?
brahmakalpā ime brāhmaṇāḥ // (69) Par.?
kṛtamebhiḥ svastyayanaṃ kalyāṇataraṃ bhavati // (70) Par.?
te cāmī kaṣṭadāridryā bahvapatyā yajvāno vīryavantaścādyāpy aprāptapratigrahāḥ // (71) Par.?
dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti // (72) Par.?
tadevamaharniśam avihitasukhaleśam āyāsabahulam aviralakadarthanaṃ ca nayato 'nayajñasyāstāṃ cakravartitā svamaṇḍalamātramapi durārakṣyaṃ bhavet // (73) Par.?
śāstrajñasamājñāto hi yaddadāti yanmānayati yatpriyaṃ bravīti tatsarvamatisaṃdhātumityaviśvāsaḥ // (74) Par.?
aviśvāsatā hi janmabhūmiralakṣmyāḥ // (75) Par.?
yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni // (76) Par.?
ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate // (77) Par.?
ke caite varākāḥ // (78) Par.?
ye 'pi mantrakarkaśāstantrakartāraḥ śukrāṅgirasaviśālākṣabāhudantiputraparāśaraprabhṛtayas taiḥ kimariṣaḍvargo jitaḥ kṛtaṃ vā taiḥ śāstrānuṣṭhānam // (79) Par.?
tairapi hi prārabdheṣu kāryeṣu dṛṣṭe siddhyasiddhī // (80) Par.?
paṭhantaś cāpaṭhadbhir atisaṃdhīyamānā bahavaḥ // (81) Par.?
nanvidamupapannaṃ devasya yaduta sarvalokasya vandyā jātiḥ ayātayāmaṃ vayaḥ darśanīyaṃ vapuḥ aparimāṇā vibhūtiḥ // (82) Par.?
tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā // (83) Par.?
santi hi te dantināṃ daśasahasrāṇi hayānāṃ lakṣatrayam anantaṃ ca pādātam // (84) Par.?
api ca pūrṇānyeva hemaratnaiḥ kośagṛhāṇi // (85) Par.?
sarvaścaiṣa jīvalokaḥ samagramapi yugasahasraṃ bhuñjāno na te koṣṭhāgārāṇi recayiṣyati // (86) Par.?
kimidamaparyāptaṃ yadanyāyārjitāyāsaḥ kriyate // (87) Par.?
jīvitaṃ hi nāma janmavatāṃ catuḥpañcānyahāni // (88) Par.?
tatrāpi bhogayogyamalpālpaṃ vayaḥkhaṇḍam // (89) Par.?
apaṇḍitāḥ punararjayanta eva dhvaṃsante // (90) Par.?
nārjitasya vastuno lavamapyāsvādayitumīhante // (91) Par.?
kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta // (92) Par.?
prāhasīcca prītiphullalocano 'ntaḥpurapramadājanaḥ // (93) Par.?
jananāthaśca sasmitam uttiṣṭha nanu hitopadeśādguravo bhavantaḥ // (94) Par.?
kimiti gurutvaviparītamanuṣṭhitam iti tamutthāpya krīḍānirbharam atiṣṭhat // (95) Par.?
athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān // (96) Par.?
athaivaṃ mantriṇo manasyabhūt aho me mohādbāliśyam // (97) Par.?
arucite 'rthe codayannarthīvākṣigato 'hamasya hāsyo jātaḥ // (98) Par.?
spaṣṭamasya ceṣṭānāmāyathāpūrvyam // (99) Par.?
tathā hi // (100) Par.?
na māṃ snigdhaṃ paśyati na smitapūrvaṃ bhāṣate na rahasyāni vivṛṇoti na haste spṛśati na vyasaneṣvanukampate notsaveṣvanugṛhṇāti na vilobhanavastu preṣayati na matsukṛtāni pragaṇayati na me gṛhavārtāṃ pṛcchati na matpakṣānpratyavekṣate na mām āsannakāryeṣvabhyantarīkaroti na māmantaḥpuraṃ praveśayati // (101) Par.?
api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ // (102) Par.?
dakṣiṇā api tadbhāvabahiṣkṛtā dveṣyā bhaveyuḥ iti // (103) Par.?
tathāpi kā gatiḥ // (104) Par.?
avinīto 'pi na parityājyaḥ pitṛpitāmahānuyātair asmādṛśair ayamadhipatiḥ // (105) Par.?
aparityajanto 'pi kamupakāram aśrūyamāṇavācaḥ kurmaḥ // (106) Par.?
sarvathā nayajñasya vasantabhānoraśmakendrasya haste rājyamidaṃ patitam // (107) Par.?
api nāmāpado bhāvinyaḥ prakṛtisthamenamāpādayeyuḥ // (108) Par.?
anartheṣu sulabhavyalīkeṣu kvacidutpanno 'pi dveṣaḥ sadvṛttam asmai na rocayet // (109) Par.?
bhavatu bhavitā tāvadanarthaḥ // (110) Par.?
stambhitapiśunajihvo yathākathaṃcid abhraṣṭapadas tiṣṭheyam iti // (111) Par.?
evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot // (112) Par.?
amunā caiva saṃkrameṇa rājanyāspadamalabhata // (113) Par.?
labdharandhraśca sa yadyad vyasanam ārabhate tattathetyavarṇayat deva yathā mṛgayā hyaupakārikī na tathānyat // (114) Par.?
atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ // (115) Par.?
dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti // (116) Par.?
uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam // (117) Par.?
apatyotpādanenobhayalokaśreyaskaratvamiti // (118) Par.?
pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti // (119) Par.?
vākpāruṣyaṃ daṇḍo dāruṇo dūṣaṇāni cārthānāmeva yathāvakāśamaupakārikāṇi // (120) Par.?
nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti // (121) Par.?
asāvapi gurūpadeśam ivātyādareṇa tasya matamanvavartata // (122) Par.?
tacchīlānusāriṇyaśca prakṛtayo viśṛṅkhalamasevanta vyasanāni // (123) Par.?
sarvaśca samānadoṣatayā na kasyacicchidrānveṣaṇāyāyatiṣṭa // (124) Par.?
samānabhartṛprakṛtayastantrādhyakṣāḥ svāni karmaphalānyabhakṣayan // (125) Par.?
tataḥ kramādāyadvārāṇi vyaśīryanta // (126) Par.?
vyayamukhāni viṭavidheyatayā vibhoraharaharvyavardhanta // (127) Par.?
sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃ svamācāram atyacāriṣuḥ // (128) Par.?
tadaṅganāsu cānekāpadeśapūrvam apācarannarendraḥ // (129) Par.?
tadantaḥpureṣu cāmī bhinnavṛtteṣu mandratrāsā bahusukhairavartanta // (130) Par.?
sarvaśca kulāṅganājanaḥ sulabhabhaṅgibhāṣaṇarato bhagnacāritrayantraṇastṛṇāyāpi na gaṇayitvā bhartṝn dhātṛgaṇamantraṇānyaśṛṇot // (131) Par.?
tanmūlāśca kalahāḥ sāmarṣāṇāmudabhavan // (132) Par.?
ahanyanta durbalā balibhiḥ // (133) Par.?
apahṛtāni dhanavatāṃ dhanāni taskarādibhiḥ // (134) Par.?
apahṛtaparibhūtayaḥ prahatāśca pātakapathāḥ // (135) Par.?
hatabāndhavā hṛtavittā vadhabandhāturāśca muktakaṇṭhamākrośannaśrukaṇṭhyaḥ prajāḥ // (136) Par.?
daṇḍaś cāyathāpraṇīto bhayakrodhāvajanayat // (137) Par.?
kṛśakuṭumbeṣu lobhaḥ padamadhatta / (138.1) Par.?
vimānitāśca tejasvino 'mānenādahyanta // (138.2) Par.?
teṣu teṣu cākṛtyeṣu prāsaranparopajāpāḥ // (139) Par.?
tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ // (140) Par.?
prakṣapitapravīram anantavarmakaṭakaṃ jarjaramakurvan // (141) Par.?
atha vasantabhānur bhānuvarmāṇaṃ nāma vānavāsyaṃ protsāhyānantavarmaṇā vyagrāhayat // (142) Par.?
tatparāmṛṣṭarāṣṭraparyantaś cānantavarmā tamabhiyoktuṃ balasamutthānamakarot // (143) Par.?
sarvasāmantebhyaścāśmakendraḥ prāgupetyāsya priyataro 'bhūt // (144) Par.?
apare 'pi sāmantāḥ samagaṃsata // (145) Par.?
gatvā cābhyarṇe narmadārodhasi nyaviśan // (146) Par.?
tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt // (147) Par.?
atiraktaśca bhuktavānimāṃ madhumattām // (148) Par.?
aśmakendrastu kuntalapatimekānte samabhyadhatta pramatta eṣa rājā kalatrāṇi naḥ parāmṛśati // (149) Par.?
kiyatyavajñā soḍhavyā // (150) Par.?
mama śatamasti hastinām pañcaśatāni ca te // (151) Par.?
tadāvāṃ sambhūya muraleśaṃ vīrasenamṛcīkeśamekavīraṃ koṅkaṇapatiṃ kumāraguptaṃ nāsikyanāthaṃ ca nāgapālamupajapāva // (152) Par.?
te cāvaśyam asyāvinayam asahamānā asmanmatenaivopāvarteran // (153) Par.?
ayaṃ ca vānavāsyaḥ priyaṃ me mitram // (154) Par.?
amunainaṃ durvinītamagrato vyatiśaktaṃ pṛṣṭhataḥ prāharema // (155) Par.?
kośavāhanaṃ ca vibhajya gṛhṇīmaḥ iti // (156) Par.?
hṛṣṭena cāmunābhyupete viṃśatiṃ varāṃśukānām pañcaviṃśatiṃ kāñcanakuṅkumapalānām prābhṛtīkṛtyāptamukhena taiḥ sāmantaiḥ saṃmantrya tānapi svamatāvasthāpayat // (157) Par.?
uttaredyusteṣāṃ sāmantānāṃ vānavāsyasya ca anantavarmā nayadveṣādāmiṣatvam agamat // (158) Par.?
vasantabhānuśca tatkośavāhanam avaśīrṇam ātmādhiṣṭhitameva kṛtvā yathāprayāsaṃ yathābalaṃ ca vibhajya gṛhṇīta // (159) Par.?
yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat // (160) Par.?
tadīyaṃ ca sarvasvaṃ svayamevāgrasat // (161) Par.?
vānavāsyaṃ kenacidaṃśenānugṛhya pratyāvṛtya sarvamanantavarmarājyamātmasādakarot // (162) Par.?
asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt // (163) Par.?
asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt // (164) Par.?
tāṃ cāryāmanāryo 'sāvanyathābhyamanyata // (165) Par.?
nirbhartsitaśca tayā sutamiyamakhaṇḍacāritrā rājyārhaṃ cikīrṣati iti nairghṛṇyāttamenaṃ bālam ajighāṃsīt // (166) Par.?
idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva // (167) Par.?
jīveyaṃ cedahamapyenamanusariṣyāmi // (168) Par.?
jñāpaya māṃ kṣemapravṛttaḥ vyagāhiṣi // (169) Par.?
pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram // (170) Par.?
tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ // (171) Par.?
svamevāsyātaḥ śaraṇamedhi viśaraṇasya rājasūnoḥ ityañjalimabadhnāt // (172) Par.?
kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti // (173) Par.?
yadyevametanmāturmatpituścaiko mātāmahaḥ iti sasnehaṃ tamahaṃ sasvaje // (174) Par.?
vṛddhenoktam sindhudattaputrāṇāṃ katamaste pitā iti // (175) Par.?
suśrutaḥ ityukte so 'tyahṛṣyat // (176) Par.?
ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam // (177) Par.?
tāvadāpatitau ca kasyāpi vyādhasya trīniṣūn atītya dvau mṛgau sa ca vyādhaḥ // (178) Par.?
tasya hastādavaśiṣṭamiṣudvayaṃ kodaṇḍaṃ cākṣipyāvadhiṣam // (179) Par.?
ekaśca sapatrākṛto 'nyaśca niṣpatrākṛto 'patat // (180) Par.?
taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam // (181) Par.?
etasminkarmaṇi matsauṣṭhavenātihṛṣṭaṃ kirātamasmi pṛṣṭavān api jānāsi māhiṣmatīvṛttāntam iti // (182) Par.?
asāvācaṣṭa tatra vyāghratvaco dṛtīśca vikrīyādyaivāgataḥ kiṃ na jānāmi // (183) Par.?
pracaṇḍavarmā nāma caṇḍavarmānujo mitravarmaduhitaraṃ mañjuvādinīṃ vilipsur abhyetīti tenotsavottarā purī iti // (184) Par.?
atha karṇe jīrṇamabravam dhūrto mitravarmā duhitari samyakpratipattyā mātaraṃ viśvāsya tanmukhena pratyākṛṣya bālakaṃ jighāṃsati // (185) Par.?
tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam // (186) Par.?
sa durmatirantaḥprīto bahirduḥkhaṃ darśayandevīmanuneṣyati // (187) Par.?
punastayā tvanmukhena sa vācyaḥ yadapekṣayā tvanmatamatyakramiṣaṃ so 'pi bālaḥ pāpena me paralokamagāt // (188) Par.?
adya tu tvadādeśakāriṇyevāham iti // (189) Par.?
sa tayoktaḥ prītiṃ pratipadyābhipatsyati // (190) Par.?
punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ // (191) Par.?
sa evāyamasiprahāraḥ pāpīyasastava bhavatu yadyasmi pativratā // (192) Par.?
punaranenāgadena saṃgamite 'mbhasi tāṃ mālāṃ majjayitvā svaduhitre deyā // (193) Par.?
mṛte tu tasmiṃstasyāṃ ca nirvikārāyāṃ satyām satītyevaināṃ prakṛtayo 'nuvartiṣyante // (194) Par.?
punaḥ pracaṇḍavarmaṇe saṃdeśyam anāyakamidaṃ rājyam // (195) Par.?
anenaiva saha bālikeyaṃ svīkartavyā iti // (196) Par.?
tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ // (197) Par.?
punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ // (198) Par.?
adya caturthe 'hani pracaṇḍavarmā mariṣyati // (199) Par.?
pañcame 'hani revātaṭavartini madbhavane parīkṣya vaijanyam janeṣu nirgateṣu kapāṭam udghāṭya tvatsutena saha ko'pi dvijakumāro niryāsyati // (200) Par.?