Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): animal sacrifice, paśubandha, binding the animal to the yūpa, consent of the animal, driving the animal to the sacrificial area, upākaraṇa
Show parallels Show headlines
Use dependency labeler
Chapter id: 13803
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
animals become sacrificial animals
paśuśca vai yūpaśca / (1.1) Par.?
na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ // (1.2) Par.?
tato devā etaṃ vajraṃ dadṛśuḥ / (2.1) Par.?
yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana // (2.2) Par.?
athopākṛtya paśum / (3.1) Par.?
agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ // (3.2) Par.?
te hocuḥ / (4.1) Par.?
na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti // (4.2) Par.?
ta uparudhyaiva paśūn / (5.1) Par.?
agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan // (5.2) Par.?
tatho evaiṣa etat / (6.1) Par.?
uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti // (6.2) Par.?
tadāhuḥ / (7.1) Par.?
nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt // (7.2) Par.?
atha tṛṇamādāyopākaroti / (8.1) Par.?
dvitīyavān niruṇadhā iti dvitīyavānhi vīryavān // (8.2) Par.?
sa tṛṇamādatte / (9.1) Par.?
upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti // (9.2) Par.?
uśijo vahnitamāniti / (10.1) Par.?
vidvāṃso hi devās tasmād āhośijo vahnitamāniti // (10.2) Par.?
deva tvaṣṭarvasu rameti / (11.1) Par.?
tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti // (11.2) Par.?
havyā te svadantāmiti / (12.1) Par.?
yadā vā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti // (12.2) Par.?
revatī ramadhvamiti / (13.1) Par.?
revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva // (13.2) Par.?
Duration=0.24810099601746 secs.