Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7318
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāg upanayanāt kāmacāraḥ kāmavādaḥ kāmabhakṣaḥ / (1.1) Par.?
ahutāt / (1.2) Par.?
brahmacārī / (1.3) Par.?
yathopapāditamūtrapurīṣo bhavati // (1.4) Par.?
nāsyācamanakalpo vidyate / (2.1) Par.?
anyatrāpamārjanapradhāvanāvokṣaṇebhyaḥ // (2.2) Par.?
na tadupasparśanād āśaucam // (3.1) Par.?
na tvevainam agnihavanabaliharaṇayor niyuñjyāt // (4.1) Par.?
na brahmābhivyāhārayed anyatra svadhāninayanāt // (5.1) Par.?
upanayanādir niyamaḥ // (6.1) Par.?
uktaṃ brahmacaryam // (7.1) Par.?
agnīndhanabhaikṣacaraṇe / (8.1) Par.?
satyavacanam / (8.2) Par.?
apām upasparśanam // (8.3) Par.?
eke godānādi // (9.1) Par.?
bahiḥsaṃdhyatvaṃ ca // (10.1) Par.?
tiṣṭhet pūrvām āsītottarāṃ sa jyotiṣy ā jyotiṣo darśanād vāgyataḥ // (11.1) Par.?
nādityam īkṣeta // (12.1) Par.?
varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni // (13.1) Par.?
gurudarśane kaṇṭhaprāvṛtāvasakthikāpāśrayaṇapādaprasāraṇāni // (14.1) Par.?
niṣṭhīvitahasitaviṣkambhitāvasphotanāni // (15.1) Par.?
strīprekṣaṇālambhane maithunaśaṅkāyām // (16.1) Par.?
dyūtaṃ hīnasevām adattādānaṃ hiṃsām // (17.1) Par.?
ācāryatatputrastrīdīkṣitanāmāni // (18.1) Par.?
śuklavāco vācaḥ // (19.1) Par.?
madyaṃ nityaṃ brāhmaṇaḥ // (20.1) Par.?
adhaḥśayyāsanī pūrvotthāyī jaghanyasaṃveśī // (21.1) Par.?
vāgbāhūdarasaṃyataḥ // (22.1) Par.?
nāmagotre guroḥ samānato nirdiśet // (23.1) Par.?
arcite śreyasi caivam // (24.1) Par.?
śayyāsanasthānāni vihāya pratiśravaṇam // (25.1) Par.?
abhikramaṇaṃ vacanād adṛṣṭena // (26.1) Par.?
adhaḥsthānāsanas tiryagvātasevāyāṃ gurudarśane cottiṣṭhet // (27.1) Par.?
gacchantam anuvrajet / (28.1) Par.?
karma vijñāpyākhyāya // (28.2) Par.?
āhuto 'dhyāyī // (29.1) Par.?
yuktaḥ priyahitayoḥ // (30.1) Par.?
tadbhāryāputreṣu caivam // (31.1) Par.?
nocchiṣṭāśanasnāpanaprasādhanapādaprakṣālanonmardanopasaṃgrahaṇāni // (32.1) Par.?
viproṣyopasaṃgrahaṇaṃ gurubhāryāṇām // (33.1) Par.?
naike yuvatīnāṃ vyavahāraprāptena // (34.1) Par.?
sārvavarṇikabhaikṣyacaraṇam abhiśastapatitavarjam // (35.1) Par.?
ādimadhyānteṣu bhavacchabdaḥ prayojyo varṇānukrameṇa // (36.1) Par.?
ācāryajñātiguruṣvalābhe 'nyatra // (37.1) Par.?
teṣāṃ pūrvaṃ pūrvaṃ pariharet // (38.1) Par.?
nivedya gurave 'nujñāto bhuñjīta // (39.1) Par.?
asaṃnidhau tadbhāryāputrasabrahmacāribhyaḥ // (40.1) Par.?
vāgyatas tṛpyannalolupyamānaḥ saṃnidhāyodakam // (41.1) Par.?
śiṣyaśiṣṭir avadhena // (42.1) Par.?
aśaktau rajjuveṇuvidalābhyāṃ tanubhyām // (43.1) Par.?
anyena ghnan rājñā śāsyaḥ // (44.1) Par.?
dvādaśa varṣāṇy ekavede brahmacaryaṃ caret // (45.1) Par.?
pratidvādaśa vā sarveṣu // (46.1) Par.?
grahaṇāntaṃ vā // (47.1) Par.?
vidyānte gurur arthena nimantryaḥ // (48.1) Par.?
kṛtvānujñātasya vā snānam // (49.1) Par.?
ācāryaḥ śreṣṭho gurūṇāṃ mātetyeke // (50.1) Par.?
Duration=0.11361813545227 secs.