UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 389
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
svataḥ svasmād anubhavāt svapnasaṃkalpanādiṣu // (1)
Par.?
karaṇaṃ nijasaṃvedyagrāhyagrāhakanirmitiḥ // (2)
Par.?
śaktis tatkartṛtonmeṣaḥ svasaṃvittyaiva sidhyati // (3)
Par.?
sambhavantīṃ tathā sṛṣṭiṃ yadi dārḍhyena bhāvayet // (4)
Par.?
sarvasādhāraṇāśeṣanirmitiś ca bhavet tadā // (5) Par.?
yataḥ karaṇaśaktyātra śaktiḥ svātantryarūpiṇī // (6)
Par.?
pramātur bodharūpasya sāraṃ tasmāt svamāyayā // (7)
Par.?
tirohitāyāḥ svātantryaśakter uttejanaṃ prati // (8)
Par.?
Duration=0.028171062469482 secs.