Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin, Rituals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8167
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dvau loke dhṛtavratau rājā brāhmaṇaś ca bahuśrutaḥ // (1.1) Par.?
tayoś caturvidhasya manuṣyajātasyāntaḥsaṃjñānāṃ calanapatanasarpaṇānām āyattaṃ jīvanam // (2.1) Par.?
prasūtirakṣaṇam asaṃkaro dharmaḥ // (3.1) Par.?
sa eva bahuśruto bhavati // (4.1) Par.?
lokavedavedāṅgavit // (5.1) Par.?
vākovākyetihāsapurāṇakuśalaḥ // (6.1) Par.?
tadapekṣas tadvṛttiḥ // (7.1) Par.?
catvāriṃśatsaṃskāraiḥ saṃskṛtaḥ // (8.1) Par.?
triṣu karmasv abhirataḥ // (9.1) Par.?
ṣaṭsu vā // (10.1) Par.?
sāmayācārikeṣv abhivinītaḥ // (11.1) Par.?
ṣaḍbhiḥ parihāryo rājñā // (12.1) Par.?
avadhyaś cābandhyaś cādaṇḍyaś cābahiṣkāryaścāparivādyaś cāparihāryaś ceti // (13.1) Par.?
garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇānnaprāśanacaulopanayanam // (14.1) Par.?
catvāri vedavratāni // (15.1) Par.?
snānaṃ sahadharmacāriṇīsaṃyogaḥ // (16.1) Par.?
pañcānāṃ yajñānām anuṣṭhānaṃ devapitṛmanuṣyabhūtabrāhmaṇānām // (17.1) Par.?
eteṣāṃ ca // (18.1) Par.?
aṣṭakā pārvaṇaḥ śrāddham śrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasaṃsthāḥ // (19.1) Par.?
agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasaṃsthāḥ // (20.1) Par.?
agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāma iti sapta somasaṃsthāḥ // (21.1) Par.?
ity ete catvāriṃśatsaṃskārāḥ // (22.1) Par.?
athāṣṭāv ātmaguṇāḥ // (23.1) Par.?
dayā sarvabhūteṣu kṣāntir anasūyā śaucam anāyāso maṅgalam akārpaṇyam aspṛheti // (24.1) Par.?
yasyaite catvāriṃśatsaṃskārā na cāṣṭāv ātmaguṇā na sa brahmaṇaḥ sāyujyaṃ sālokyaṃ gacchati // (25.1) Par.?
yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati // (26.1) Par.?
Duration=0.055015802383423 secs.