Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, politeness, Brahmin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8175
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet // (1.1) Par.?
snātakaḥ // (2.1) Par.?
nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ // (3.1) Par.?
sati vibhave na jīrṇamalavadvāsāḥ syāt // (4.1) Par.?
na raktam ulbaṇam anyadhṛtaṃ vāso bibhṛyāt // (5.1) Par.?
na sragupānahau // (6.1) Par.?
nirṇiktam aśaktau // (7.1) Par.?
na rūḍhaśmaśrur akasmāt // (8.1) Par.?
nāgnim apaś ca yugapad dhārayet // (9.1) Par.?
nāñjalinā pibet // (10.1) Par.?
na tiṣṭhann uddhṛtodakenācamet // (11.1) Par.?
na śūdrāśucyekapāṇyāvarjitena // (12.1) Par.?
na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet // (13.1) Par.?
naitā devatāḥ prati pādau prasārayet // (14.1) Par.?
na parṇaloṣṭāśmabhir mūtrapurīṣāpakarṣaṇaṃ kuryāt // (15.1) Par.?
na bhasmakeśanakhatuṣakapālamedhyāny adhitiṣṭhet // (16.1) Par.?
na mlecchāśucyadhārmikaiḥ saha sambhāṣeta // (17.1) Par.?
sambhāṣya puṇyakṛto manasā dhyāyet // (18.1) Par.?
brāhmaṇena vā saha sambhāṣeta // (19.1) Par.?
adhenuṃ dhenubhavyeti brūyāt // (20.1) Par.?
abhadraṃ bhadram iti // (21.1) Par.?
kapālaṃ bhagālam iti // (22.1) Par.?
maṇidhanur itīndradhanuḥ // (23.1) Par.?
gāṃ dhayantīṃ parasmai nācakṣīta // (24.1) Par.?
na cainām vārayet // (25.1) Par.?
na mithunībhūtvā śaucaṃ prati vilambeta // (26.1) Par.?
na ca tasmin śayane svādhyāyam adhīyīta // (27.1) Par.?
na cāpararātram adhītya punaḥ pratisaṃviśet // (28.1) Par.?
nākalpāṃ nārīm abhiramayet // (29.1) Par.?
na rajasvalām // (30.1) Par.?
na caināṃ śliṣyen na kanyām // (31.1) Par.?
agnimukhopadhamanavigṛhyavādabahirgandhamālyadhāraṇapāpīyasāvalekhanabhāryāsahabhojanāñjantyavekṣaṇakudvārapraveśanapādapādadhāvanāsandīsthabhojananadībāhutaraṇavṛkṣaviṣamārohaṇāvarohaṇaprāṇavyāyacchanāni varjayet // (32.1) Par.?
na saṃdigdhāṃ nāvam adhirohet // (33.1) Par.?
sarvata evātmānaṃ gopāyet // (34.1) Par.?
na prāvṛtya śiro 'hani paryaṭet // (35.1) Par.?
prāvṛtya rātrau // (36.1) Par.?
mūtroccāre ca // (37.1) Par.?
na bhūmāv anantardhāya // (38.1) Par.?
nārāc cāvasathāt // (39.1) Par.?
na bhasmakarīṣakṛṣṭacchāyāpathikāmyeṣu // (40.1) Par.?
ubhe mūtrapurīṣe tu divā kuryād udaṅmukhaḥ // (41.1) Par.?
saṃdhyayoś ca // (42.1) Par.?
rātrau dakṣiṇāmukhaḥ // (43.1) Par.?
pālāśam āsanaṃ pāduke dantadhāvanam iti ca varjayet // (44.1) Par.?
sopānatkaraścāsanābhivādananamaskārān varjayet // (45.1) Par.?
na pūrvāhṇamadhyaṃdināparāhṇān aphalān kuryādyathāśakti dharmārthakāmebhyaḥ // (46.1) Par.?
teṣu tu dharmottaraḥ syāt // (47.1) Par.?
na nagnāṃ parayoṣitam īkṣeta // (48.1) Par.?
na padāsanam ākarṣet // (49.1) Par.?
na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt // (50.1) Par.?
chedanabhedanavilekhanavimardanāvasphoṭanāni nākasmāt kuryāt // (51.1) Par.?
nopari vatsatantīṃ gacchet // (52.1) Par.?
na kulaṃkulaḥ syāt // (53.1) Par.?
na yajñam avṛto gacchet // (54.1) Par.?
darśanāya tu kāmam // (55.1) Par.?
na bhakṣān utsaṅge bhakṣayet // (56.1) Par.?
na rātrau preṣyāhṛtam // (57.1) Par.?
uddhṛtasnehavilapanapiṇyākamathitaprabhṛtīni cāttavīryāṇi nāśnīyāt // (58.1) Par.?
sāyaṃ prātas tvannam abhipūjitam anindan bhuñjīta // (59.1) Par.?
na kadācid rātrau nagnaḥ svapet // (60.1) Par.?
snāyād vā // (61.1) Par.?
yac cātmavanto vṛddhāḥ samyagvinītādambhalobhamohaviyuktā vedavida ācakṣate tat samācaret // (62.1) Par.?
yogakṣemārtham īśvaram adhigacchet // (63.1) Par.?
nānyam anyatra devagurudhārmikebhyaḥ // (64.1) Par.?
prabhūtaidhodakayavasakuśamālyopaniṣkramaṇam āryajanabhūyiṣṭham analasasamṛddhaṃ dhārmikādhiṣṭhitaṃ niketanam āvasituṃ yateta // (65.1) Par.?
praśastamaṅgalyadevatāyatanacatuṣpadam pradakṣiṇam āvarteta // (66.1) Par.?
manasā vā tatsamagram ācāram anupālayed āpatkalpaḥ // (67.1) Par.?
satyadharmā // (68.1) Par.?
āryavṛttiḥ // (69.1) Par.?
śiṣṭādhyāpakaḥ // (70.1) Par.?
śaucaśiṣṭaḥ // (71.1) Par.?
śrutinirataḥ syāt // (72.1) Par.?
nityam ahiṃsro mṛdur dṛḍhakārī damadānaśīlaḥ // (73.1) Par.?
evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate // (74.1) Par.?
Duration=0.12065696716309 secs.