Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 390
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tripadaṃ jāgarāsvapnasauṣuptānām anukramāt // (1) Par.?
pratyekam ādimadhyāntarūpaṃ bhaṅgyā nirūpitam // (2) Par.?
bhāvaunmukhyatadāsaktitadekīkaraṇātmakam // (3) Par.?
sṛṣṭisthitilayākāraṃ turyeṇaiva tadādinā // (4) Par.?
tattrayāntaś camatkārarasānandaghanātmanā // (5) Par.?
māyayācchāditenāpi tirodhānasvarūpayā // (6) Par.?
tattadviṣayabhogeṣu vidyudvatsphuratā kṣaṇam // (7) Par.?
anuprāṇanam ādadhyād avadhānena sādhakaḥ // (8) Par.?
tenaiva jīvitenāpi jīvitasya nijātmanaḥ // (9) Par.?
samyaguttejanaṃ kuryād yenāsau tanmayo bhavet // (10) Par.?
turyānuprāṇanaṃ proktaṃ jāgarādau purā triṣu // (11) Par.?
caturtham iti sūtreṇa tripadetyādināmunā // (12) Par.?
jāgarādyādimadhyāntaparvasv iti viśiṣyate // (13) Par.?
antarmukhasvarūpāyām avasthāyāṃ na kevalam // (14) Par.?
tripadādiprāṇanam ity etad uktam athāpi tu // (15) Par.?
Duration=0.029767990112305 secs.