Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): śrāddha
Show parallels Show headlines
Use dependency labeler
Chapter id: 8192
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha śrāddham // (1.1) Par.?
amāvāsyāyāṃ pitṛbhyo dadyāt // (2.1) Par.?
pañcamīprabhṛtiṣu vāparapakṣasya // (3.1) Par.?
yathāśraddhaṃ sarvasmin vā // (4.1) Par.?
dravyadeśabrāhmaṇasaṃnidhāne vākālaniyamaḥ // (5.1) Par.?
śaktitaḥ prakarṣed guṇasaṃskāravidhinānnasya // (6.1) Par.?
navāvarān bhojayed ayujaḥ // (7.1) Par.?
yathotsāhaṃ vā // (8.1) Par.?
śrotriyān vāgrūpavayaḥśīlasampannān // (9.1) Par.?
yuvabhyo dānaṃ prathamam // (10.1) Par.?
eke pitṛvat // (11.1) Par.?
na ca tena mitrakarma kuryāt // (12.1) Par.?
putrābhāve sapiṇḍā mātṛsapiṇḍāḥ śiṣyāś ca dadyuḥ // (13.1) Par.?
tadabhāva ṛtvijācāryau // (14.1) Par.?
tilamāṣavrīhiyavodakadānair māsaṃ pitaraḥ prīṇanti / (15.1) Par.?
matsyahariṇaruruśaśakūrmavarāhameṣamāṃsaiḥ saṃvatsarāṇi / (15.2) Par.?
gavyapayaḥpāyasair dvādaśa varṣāṇi / (15.3) Par.?
vārdhrīṇasena māṃsena kālaśākachāgalohakhaḍgamāṃsair madhumiśraiś cānantyam // (15.4) Par.?
na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān // (16.1) Par.?
upapatiḥ yasya ca // (17) Par.?
kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān // (18.1) Par.?
pitrā vākāmena vibhaktān // (19.1) Par.?
śiṣyāṃś caike sagotrāṃś ca // (20.1) Par.?
bhojayed ūrdhvaṃ tribhyaḥ guṇavantam // (21) Par.?
sadyaḥ śrāddhī śūdrātalpagas tatpurīṣe māsaṃ nayati pitṝn // (22.1) Par.?
tasmāt tadaham brahmacārī ca syāt // (23.1) Par.?
śvacāṇḍālapatitāvekṣaṇe duṣṭam // (24.1) Par.?
tasmāt pariśrite dadyāt // (25.1) Par.?
tilair vā vikiret // (26.1) Par.?
paṅktipāvano vā śamayet // (27.1) Par.?
paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti // (28.1) Par.?
haviḥṣu caivam // (29.1) Par.?
durvālādīn śrāddha ekaike // (30.1) Par.?
akṛtānnaśrāddhe caivaṃ caivam // (31.1) Par.?
Duration=0.05772590637207 secs.