Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Criminal law, penance, prāyaścitta, pātaka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8214
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāyaścittam // (1.1) Par.?
agnau saktir brahmaghnas trir avacchātasya // (2.1) Par.?
lakṣyaṃ vā syāt janye śastrabhṛtām // (3.1) Par.?
khaṭvāṅgakapālapāṇir vā dvādaśa saṃvatsarān brahmacārī bhaikṣāya grāmaṃ praviśet karmācakṣāṇaḥ // (4.1) Par.?
patho 'pakrāmet saṃdarśanād āryasya // (5.1) Par.?
sthānāsanābhyāṃ viharan savaneṣūdakopasparśī śudhyet // (6.1) Par.?
prāṇalābhe vā tannimitte brāhmaṇasya // (7.1) Par.?
dravyāpacaye tryavaraṃ pratirāddhaḥ // (8.1) Par.?
aśvamedhāvabhṛthe vā // (9.1) Par.?
anyayajñe 'pyagniṣṭudantaś cet // (10.1) Par.?
sṛṣṭaś ced brāhmaṇavadhe 'hatvāpi // (11.1) Par.?
ātreyyāś caivam // (12.1) Par.?
garbhe cāvijñāte // (13.1) Par.?
rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca gā dadyāt // (14.1) Par.?
vaiśye tu traivārṣikam ṛṣabhaikaśatāś ca gā dadyāt // (15.1) Par.?
śūdre saṃvatsaram ṛṣabhaikādaśāś ca gā dadyāt // (16.1) Par.?
anātreyyāṃ caivam // (17.1) Par.?
gāṃ ca vaiśyavat // (18.1) Par.?
maṇḍūkanakulakākabimbadaharamūṣakaśvahiṃsāsu ca // (19.1) Par.?
asthanvatām sahasraṃ hatvā // (20.1) Par.?
anasthimatām anaḍuḍbhāre ca // (21.1) Par.?
api vāsthanvatām ekaikasmin kiṃcid dadyāt // (22.1) Par.?
ṣaṇḍhe palālabhāraḥ sīsamāṣaś ca // (23.1) Par.?
varāhe ghṛtadhaṭaḥ // (24.1) Par.?
sarpe lohadaṇḍaḥ // (25.1) Par.?
brahmabandhvāṃ calanāyāṃ nīlaḥ // (26.1) Par.?
vaiśikena kiṃcit // (27.1) Par.?
talpānnadhanalābhavadheṣu pṛthagvarṣāṇi // (28.1) Par.?
dve paradāre // (29.1) Par.?
trīṇi śrotriyasya // (30.1) Par.?
dravyalābhe cotsargaḥ // (31.1) Par.?
yathāsthānaṃ vā gamayet // (32.1) Par.?
pratiṣiddhamantrayoge sahasravākaś cet // (33.1) Par.?
agnyutsādinirākṛtyupapātakeṣu caivam // (34.1) Par.?
strī yāticāriṇī guptā piṇḍaṃ tu labheta // (35.1) Par.?
amānuṣīṣu govarjaṃ strīkṛte kūṣmāṇḍair ghṛtahomo ghṛtahomaḥ // (36.1) Par.?
Duration=0.1018500328064 secs.